समाचारं

"अन्धकारमयरूपेण" उड्डीयमानानां "यादृच्छिकरूपेण उड्डीयमानानां" च ड्रोन्-विमानानाम् कारणेन के सुरक्षाविषयाः उत्पद्यन्ते? एकस्मिन् लेखे तस्य विषये ज्ञातव्यम् →

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु यात्रायां क्रीडनकाले च छायाचित्रं ग्रहीतुं, भिडियो रिकार्ड् कर्तुं च ड्रोन्-वाहनं जन-उपभोक्तृ-मनोरञ्जनस्य नूतना प्रवृत्तिः अभवत् । परन्तु तदनन्तरं ड्रोन्-यानानां अवैध-विमान-छायाचित्रण-विमान-सर्वक्षण-क्रियाकलापाः दिने दिने वर्धन्ते, विशेषतः "कृष्ण-उड्डयन-" "यादृच्छिक-उड्डयन"-क्रियाकलापाः ये उड्डयन-विनियमानाम् अवहेलनां कुर्वन्ति, येन मम देशस्य राष्ट्रिय-सुरक्षायाः सामाजिक-सुरक्षायाः च कृते गुप्त-जोखिमाः भवन्ति | .
अधुना एव राष्ट्रियसुरक्षासंस्थायाः अनेकेषां विशिष्टप्रकरणानाम् अन्वेषणं दण्डं च घोषितं यत्र ड्रोन्-यानानि अवैधरूपेण उड्डीयन्ते, गोपनीयसुविधानां संवेदनशीलक्षेत्राणां च छायाचित्रणं कृत्वा, अन्तर्जालमाध्यमेन प्रसारितवन्तः, साझां च कुर्वन्ति स्म
वर्गीकृतसुविधानां अवैधरूपेण चलच्चित्रीकरणं अन्येषां व्यवहारानां च
राष्ट्रियसुरक्षां खतरान् जनयति
राष्ट्रियसुरक्षासंस्थायाः प्रकटितं यत् २०२१ तमस्य वर्षस्य नवम्बरमासे घरेलुसैन्यमञ्चस्य उत्साही लुओ इत्यनेन दूरस्थस्य उच्चपरिभाषाकॅमेराक्षमतायुक्तस्य ड्रोन् इत्यस्य उपयोगेन नूतनस्य युद्धपोतस्य अवैधरूपेण छायाचित्रणं कृतम्, ततः राष्ट्रियसुरक्षासंस्थायाः आविष्कारः कृतः, तस्य अन्वेषणं च कृतम् प्रासंगिकविभागैः पहिचानस्य अनन्तरं लुओ इत्यनेन गृहीताः छायाचित्राः, भिडियो च गोपनीयस्तरस्य सैन्यगुप्तद्वयं, गोपनीयस्तरीयं सैन्यगुप्तं च अन्तर्भवति स्म अन्ते लुओ इत्यस्य "अवैध-अधिग्रहणस्य" कारणेन एकवर्षस्य कारावासस्य, एकवर्षस्य परिवीक्षायाः च दण्डः दत्तः राज्य रहस्यम्।" .
महत्त्वपूर्णस्थानेषु दृष्टिपातं कुर्वन्तु
संवेदनशील भौगोलिक सूचनाओं का अवैध संग्रह
घरेलुविमानसर्वक्षणसंस्थायाः महत्त्वपूर्णस्य सर्वेक्षणस्य, मानचित्रणस्य च परियोजनायाः प्रभारी व्यक्तिः लियू, समीक्षां अनुमतिं च विना एकस्य प्रमुखस्य गोपनीयभागस्य उड्डयनसर्वक्षणं, मानचित्रणं च कर्तुं स्वस्य दैनन्दिनकार्य्ये शूटिंग्-कार्ययुक्तस्य ड्रोन्-इत्यस्य उपयोगं कृतवान् बहुकोण-उच्च-संकल्प-चित्र-सूचनाः गृहीत्वा, प्रासंगिक-उच्च-सटीक-विमान-छायाचित्रण-आँकडानां संग्रहणं, संग्रहणं च कृत्वा प्रमुखाः तकनीकी-सुरक्षा-जोखिमाः उत्पन्नाः, येषां अन्वेषणं कृत्वा राष्ट्रिय-सुरक्षा-संस्थाभिः कानूनानुसारं निबद्धः, तथा च हानि-गुप्त-जोखिमाः तथा लीकेजं समये एव निराकृतम्।
प्रतिबन्धितक्षेत्रेषु अतिक्रमणम्
संवेदनशीलदत्तांशं निजीरूपेण अपलोड् कृत्वा साझां कुर्वन्तु
कम्पनीद्वारा नियुक्तं नियमितनिरीक्षणपरियोजनां कुर्वन्तः कस्यचित् कम्पनीयाः ली-झाङ्ग-इत्यस्य कर्मचारिणां अनुशासनस्य, कानूनस्य च दुर्बलता आसीत् तथा अन्यविभागाः Fei आँकडानां संग्रहणं करोति तथा च आँकडान् ऑनलाइन मेघडिस्क तथा WeChat समूहेषु साझेदारी कृते अपलोड् करोति। पहिचानस्य अनन्तरं ली-झाङ्गयोः अवैधगस्त्यसङ्ग्रहः, जालसाझेदारी, सैन्यगुप्तसञ्चारः च चीनस्य राष्ट्ररक्षायाः सैन्यगुप्तस्य च सुरक्षां गम्भीररूपेण संकटग्रस्तं कृतवान्, अवैधरूपेण राज्यगुप्तं प्राप्तुं अपराधं कृतवान्, कानूनानुसारं च आपराधिकदण्डस्य अधीनौ आस्ताम् .
अस्मिन् वर्षे जनवरीमासे प्रथमदिनात् प्रवर्तमानस्य "मानवरहितविमानस्य उड्डयनस्य प्रबन्धनविषये अन्तरिमविनियमाः" स्पष्टतया निर्धारयन्ति यत् सैन्यसुविधानां, सैन्यऔद्योगिकसुविधानां वा अन्यगोपनीयस्थानानां अवैधरूपेण छायाचित्रणार्थं मानवरहितविमानानाम् उपयोगः निषिद्धः अस्ति राज्यस्य रहस्यं प्राप्तुं वा लीकं कर्तुं, अथवा कानूनस्य उल्लङ्घनं कर्तुं विदेशेषु आँकडासूचनाः प्रदातुं।
रेलपुलिसः अनेकेषां प्रकरणानाम् अन्वेषणं कृत्वा निबद्धवान्
ड्रोन "कृष्ण उड्डयन" इत्यस्य अवैधः अवैधः च प्रकरणाः।
राष्ट्रियसुरक्षां खतरे स्थापयितुं अतिरिक्तं रेलमार्गविद्युत्रेखानियन्त्रणक्षेत्रेषु रेलचालनक्षेत्रेषु च "कृष्णविमानयानानि" कर्तुं ड्रोन्-इत्यस्य अवैधप्रयोगः रेलयानानां परिचालनसुरक्षायाः कृते अपि खतरान् जनयितुं शक्नोति, यदि टकरावः भवति तर्हि यात्रिकाणां व्यक्तिगतसुरक्षायाः कृते अपि खतरा भवितुम् अर्हति अत्र विशालाः सुरक्षाजोखिमाः सन्ति।
ग्रीष्मकालीनपरिवहनकाले विभिन्नस्थानेषु रेलमार्गजनसुरक्षासंस्थाः "अवैधरूपेण उड्डीयमानस्य" ड्रोन्-इत्यस्य अनेके अवैध-अवैध-प्रकरणाः उद्घाटितवन्तः
गुआंगक्सीनगरे लिउझौरेलवेजनसुरक्षाविभागस्य जिन्चेङ्गजियाङ्गस्थानकपुलिसस्थानकस्य पुलिसैः रेखानिरीक्षणकाले पदयात्रीसेतुषु नागरिकमानवरहितविमानं चालयन्तं पुरुषं ज्ञातम्।
अपराधी किन् - अहं मन्ये अत्र दृश्यानि श्रेष्ठानि सन्ति, अहं च जिन्चेङ्ग-नद्याः दृश्यानि प्रचारयितुम्, अभिलेखयितुम् इच्छामि च।
अन्वेषणानन्तरं पुलिसेन ज्ञातं यत् किन् एकः छायाचित्रण-उत्साही आसीत् यः विमानयातायात-प्रबन्धन-संस्थायाः, रेल-विभागाय च सूचनां न दत्त्वा विडियो-सामग्री-शूटिङ्ग् कर्तुं जिन्चेङ्ग्जियाङ्ग-स्थानक-रेखायाः परितः गुप्तरूपेण ड्रोन्-यानं उड्डीयत
पुलिसैः ड्रोनस्य उड्डयनप्रक्षेपवक्रतायाः जाँचः कृतः, ततः ज्ञातं यत् किन् इत्यनेन मुक्तः ड्रोन् चलच्चित्रस्य निर्माणकाले रेलवेविद्युत्रेखायाः चालकानां प्रत्यक्षतया उपरि स्थितः आसीत् यतो हि किनस्य विमानयानेन दुर्घटना न जातम्, तस्य त्रुटिं स्वीकुर्वितुं च सद्वृत्तिः आसीत्, अतः रेलपुलिसः तस्य उपरि कानूनानुसारं ३०० युआन् प्रशासनिकदण्डं आरोपितवान्
फुजियान् प्रान्ते गुटियान् रेलवेस्थानकचतुष्कोणे गस्तं कुर्वन्तः पुलिसैः स्टेशनस्य पुरतः स्थितस्य चौकस्य उपरि उड्डीयमानं ड्रोन्-यानं ज्ञातम् तत्क्षणमेव पुलिसाः घटनास्थलं गत्वा एकं पुरुषं ड्रोन् अवतरन् गन्तुं सज्जं कुर्वन्तं दृष्टवन्तः।
फुझोउ रेलवे जनसुरक्षाविभागस्य गुटियन उत्तरस्थानकस्य पुलिसाधिकारी लु झीगाङ्गः : तस्मिन् समये सः पुरुषः गुटियन उत्तरस्थानके स्वजनं मित्राणि च गृहीतुं गच्छति स्म प्रतीक्षमाणः सः यत् ड्रोन् आसीत् तत् बहिः कृतवान् कारात् वहन् विमानचित्रं ग्रहीतुं चतुष्कं गतः। तस्मिन् समये विद्युत्युक्तस्य रेलमार्गस्य चालकस्य उभयतः १०० मीटर् तः न्यूनं दूरं ड्रोन् आसीत्, येन सुरक्षायाः खतरा भवति स्म ।
यतः ज़ेङ्गस्य स्वस्य त्रुटिं स्वीकुर्वन् सद्वृत्तिः आसीत्, तस्मात् पुलिसैः तस्य आलोचनां कृत्वा कानूनानुसारं ५०० युआन् प्रशासनिकदण्डः दत्तः
ड्रोन्-यानानां वर्गीकरणं कथं भवति ?
गृहे कस्य उपयोगः भवति ?
दैनन्दिननिर्माणे जीवने च ड्रोन्-इत्यनेन जनान् आहतं कर्तुं, जनान् बाधितुं च इत्यादीनि बहु अराजकता उत्पन्ना, केचन गोपनीयतायाः गुप्तचर्यायै अपि ड्रोन्-इत्यस्य उपयोगं कुर्वन्ति
"कृष्ण उड्डयनस्य" काः परिस्थितयः सन्ति ? किं सामान्यजनैः क्रीताः गृहड्रोन्-यानानि अनभिप्रेतं उड्डीयन्ते, येन सुरक्षा-जोखिमाः भवन्ति? ड्रोन्-इत्यस्य वर्गीकरणं कथं भवति↓↓↓ इति ज्ञास्यामः
"मानवरहितविमानस्य उड्डयनस्य प्रबन्धनस्य अन्तरिमविनियमानाम् अनुसारं मानवरहितविमानानाम् भारः, उड्डयनस्य ऊर्ध्वता, उड्डयनवेगः इत्यादीनां कार्यप्रदर्शनसूचकानां च अनुसारं पञ्चसु वर्गेषु विभक्ताः सन्ति : सूक्ष्मः, लघुः, लघुः, मध्यमः, बृहत् च
यथा, सूक्ष्ममानवरहितविमानानाम् रिक्तभारः ०.२५ किलोग्रामात् न्यूनः भवति, अधिकतमं सत्यं उड्डयनस्य ऊर्ध्वता ५० मीटर् अधिकं न भवति, अधिकतमस्तरस्य उड्डयनवेगः च ४० किलोमीटर्/घण्टातः अधिकं न भवति exceed 4 kg and the maximum take-off भारः ७ किलोग्रामात् अधिकं न भवति, अधिकतमः क्षैतिजः उड्डयनवेगः च १०० किलोमीटर्/घण्टाः अधिकः न भवति
सामान्यतया यात्रापर्यटनादिविमानचित्रणार्थं परिवारैः क्रीताः ड्रोन्-वाहनानि मुख्यतया सूक्ष्माणि लघु च भवन्ति ।
सूक्ष्म-लघु-ड्रोन्-इत्यस्य नियन्त्रणं कुर्वन्तु
संचालकस्य अनुज्ञापत्रस्य आवश्यकता नास्ति
यद्यपि सूक्ष्म-लघु-नागरिक-मानवरहित-विमानं चालयन्ति ये कर्मचारिणः तेषां पायलट-अनुज्ञापत्रस्य प्राप्तेः आवश्यकता नास्ति तथापि ते प्रासंगिकविमानप्रकारस्य संचालन-विधिषु प्रवीणाः भवेयुः तथा च जोखिम-चेतावनी-सूचनाः प्रासंगिक-प्रबन्धन-व्यवस्थाः च अवगन्तुं अर्हन्ति अपि च, मानवरहितविमानं चालयन्तः नाबालिगाः ड्रोन्-सञ्चालने प्रवीणानां प्रौढानां स्थले एव मार्गदर्शनस्य आवश्यकतां अनुभवन्ति ।
वास्तविकनामपञ्जीकरणं विना ड्रोन्-यानानि उड्डीयन्ते
"कृष्णमक्षिका" इत्यस्य अस्ति ।
तदतिरिक्तं अन्यः अतीव महत्त्वपूर्णः नियमः अस्ति यत् नागरिकमानवरहितविमानानाम् स्वामिनः कानूनानुसारं स्वस्य वास्तविकनाम्ना पञ्जीकरणं अवश्यं कुर्वन्ति । वर्तमान समये पञ्जीकरणं मुख्यतया राष्ट्रिय-मानवरहित-विमान-एकीकृत-पर्यवेक्षण-सेवा-मञ्चस्य (नागरिक-मानव-रहित-विमान-एकीकृत-प्रबन्धन-मञ्चस्य) माध्यमेन तस्य अनुप्रयोगस्य च माध्यमेन भवति
चीनस्य नागरिकविमाननप्रशासनस्य सुरक्षासुरक्षाविभागस्य व्याख्याता लियू जिओफेई : यदा भवन्तः ड्रोन् क्रीणन्ति तदा भवन्तः स्वस्य परिचयं स्वस्य विमानस्य मॉडलं च पञ्जीकृत्य धडस्य सर्वाणि सङ्ख्यानि प्रविष्ट्वा पञ्जीकरणं पूर्णं कुर्वन्तु। यथा भवतः ड्रोन-उपयोगस्य कानूनी स्थितिः भवति। अन्यस्य उदाहरणस्य कृते, बृहत्, मध्यमं, लघु च ड्रोन् नियन्त्रयितुं भवन्तः अनुज्ञापत्रं ग्रहीतुं प्रवृत्ताः भवेयुः, तदा भवन्तः उड्डयनकौशलेन एव नियन्त्रणपरिधिमध्ये उड्डीयन्ते ।
विशेषज्ञानाम् अनुसारं यदि भवान् मानवरहितं विमानं क्रीत्वा वास्तविकनामपञ्जीकरणं विना चालयति, अथवा यदि भवान् अनुज्ञापत्रं विना लघु, मध्यमं वा बृहत् मानवरहितं विमानं चालयति तर्हि तत् "कृष्णवर्णीयं विमानं एकदा सार्वजनिकसुरक्षा" इति वर्गे पतति अङ्गाः ज्ञायन्ते, ते तदनुरूपं प्रक्रियां करिष्यन्ति।
ड्रोन्-यानानि कुत्र उड्डीयन्ते ?
साधारणग्राहकानाम् कृते सूक्ष्मं वा लघु वा ड्रोन् क्रीतवान्, तस्य वास्तविकनाम्ना पञ्जीकरणं कृत्वा ते केषु क्षेत्रेषु उड्डीयन्ते? उड्डयनकाले अन्यत् किं किं ध्यानं दातव्यम् ?
"मानवरहितविमानस्य उड्डयनस्य प्रबन्धनस्य अन्तरिमविनियमाः" स्पष्टतया उक्ताः सन्ति यत् राज्यं आवश्यकतानुसारं मानवरहितविमाननियन्त्रितवायुक्षेत्रं निर्दिष्टं करिष्यति।
१२० मीटर् यथार्थतः ऊर्ध्वतायाः उपरि वायुक्षेत्रं, वायुप्रतिबन्धितक्षेत्राणि, वायुप्रतिबन्धितक्षेत्राणि परितः च वायुक्षेत्रं, सैन्यविमाननस्य अति-निम्न-उच्चतायाः उड्डयनवायुक्षेत्रं, निम्नलिखितक्षेत्रेभ्यः उपरि वायुक्षेत्रं च नियन्त्रितवायुक्षेत्रं इति निर्दिष्टव्यम्
(१) विमानस्थानकं तथा च कश्चन परितः क्षेत्रः;
(२) अस्माकं पार्श्वे राष्ट्रियसीमारेखा, वास्तविकनियन्त्रणरेखा, सीमारेखा च इति क्षेत्राणां निश्चितपरिधिः;
(3) सैन्यप्रतिबन्धितक्षेत्राणि, सैन्यप्रबन्धनक्षेत्राणि, पर्यवेक्षणस्थलानि अन्ये च गुप्तसम्बद्धानि यूनिटानि, तथा च एकस्य निश्चितपरिधिमध्ये परितः क्षेत्राणि;
(4) महत्त्वपूर्णसैन्यऔद्योगिकसुविधानां संरक्षणक्षेत्राणि, परमाणुसुविधानां नियन्त्रणक्षेत्राणि, ज्वलनशीलविस्फोटकानाम् अन्येषां खतरनाकानां वस्तूनाम् उत्पादनं भण्डारणक्षेत्रं च, महत्त्वपूर्णज्वलनशीलसामग्रीणां बृहत्भण्डारणक्षेत्राणि च
(5) सार्वजनिकमूलसंरचना यथा विद्युत्संस्थानानि, उपकेन्द्राणि, गैसस्थानकानि, जलप्रदायसंयंत्राणि, सार्वजनिकयानकेन्द्राणि, विमाननविद्युत्केन्द्राणि, प्रमुखजलसंरक्षणसुविधाः, बन्दरगाहाः, राजमार्गाः, रेलमार्गविद्युत्रेखाः, तथैव परितः क्षेत्राणि, अन्तः पेयजलं च एकः निश्चितः श्रेणी जलसंरक्षणक्षेत्राणि;
(6) रेडियो खगोलशास्त्रस्य वेधशालाः, उपग्रहमापनं नियन्त्रणं च (नौकायानं) स्टेशनं, विमानयानरेडियो नेविगेशनस्थानकानि, रडारस्थानकानि अन्यसुविधानि च येषां विद्युत्चुम्बकीयपर्यावरणस्य तथा च परितः क्षेत्राणां विशेषसंरक्षणस्य आवश्यकता भवति
(७) महत्त्वपूर्णाः क्रान्तिकारीस्मारकस्थलानि, महत्त्वपूर्णानि अचलसांस्कृतिकानि अवशेषाणि तथा च परितः केचन क्षेत्राणि;
(8) राष्ट्रियवायुयानप्रबन्धननेतृत्वसंस्थायाः निर्दिष्टाः अन्यक्षेत्राणि।
नियन्त्रितवायुक्षेत्रस्य विशिष्टव्याप्तिः राष्ट्रियवायुयानप्रबन्धननेतृत्वसंस्थायाः नियमानाम् अनुसारं सर्वेषु स्तरेषु विमानयानप्रबन्धनसंस्थाभिः निर्धारितं भवति, तथा च जनसर्वकारेण जिलागतनगरपालिकास्तरस्य अथवा ततः उपरि घोषितं भवति तथा च तदनुरूपदायित्वयुक्ताः यूनिटाः विमाननसूचनाः प्रकाशयन्ति ।
ड्रोन्-यानानां "कृष्ण-उड्डयनम्" इति नियन्त्रित-वायुक्षेत्रे प्रासंगिकविभागानाम् अनुमोदनं विना उड्डयन-क्रियाकलापाः, अथवा वास्तविक-नाम-पञ्जीकरणं विना उड्डयनं अन्ये च उड्डयन-क्रियाकलापाः ये प्रासंगिक-कायदानानां नियमानाञ्च उल्लङ्घनं कुर्वन्तिविशेषज्ञाः स्मारयन्ति यत् विमानयानप्रबन्धनसंस्थायाः अनुमोदनं विना नियन्त्रितवायुक्षेत्रे मानवरहितविमानस्य उड्डयनक्रियाकलापस्य अनुमतिः नास्ति
नियन्त्रितवायुक्षेत्रात् बहिः वायुक्षेत्रं सूक्ष्म, लघु, लघु मानवरहितविमानानाम् कृते उपयुक्तं वायुक्षेत्रम् अस्ति । सामान्यतया नियमितनिर्मातृभ्यः साधारणैः उपभोक्तृभिः क्रीताः ड्रोन्-वाहनानां स्वस्य उड्डयननियन्त्रणसॉफ्टवेयर्-मध्ये इलेक्ट्रॉनिक-वेष्टन-सूचना निर्मिताः भविष्यन्ति, ते सख्य-नियन्त्रित-वायुक्षेत्रस्य अन्तः उड्डयनं कर्तुं नकारयिष्यन्ति, स्वयमेव नियन्त्रित-वायुक्षेत्रं च परिहरन्ति केषाञ्चन जनानां कृते ये दुर्भावनापूर्वकं ड्रोन-उड्डयन-नियन्त्रण-सॉफ्टवेयरं क्रैक वा परिवर्तनं वा कुर्वन्ति, अथवा नियन्त्रणं परिहरितुं स्वस्य ड्रोन्-सङ्घटनं कुर्वन्ति, नियमानाम् उल्लङ्घनेन नियन्त्रित-वायुक्षेत्रे उड्डीयन्ते च, तेषां कृते सार्वजनिकसुरक्षा-अङ्गाः कानूनानुसारं तेषां अन्वेषणं कृत्वा व्यवहारं करिष्यन्ति
विशेषज्ञाः एतदपि स्मारयन्ति यत् यद्यपि साधारणग्राहकैः क्रीतानाम् सूक्ष्म-लघु-ड्रोन्-यानानां कृते उपयुक्ते वायुक्षेत्रे उड्डयन-क्रियाकलापानाम् कृते सामान्य-उपभोक्तृणां कृते विमानयान-प्रबन्धन-संस्थायां आवेदनस्य आवश्यकता नास्ति तथापि तेषां प्रबन्धन-विनियमानाम् अनुपालनं करणीयम्, पूर्वं यन्त्रस्य स्थितिः जाँचनीया | taking off, and update it in a timely manner इलेक्ट्रॉनिक वेष्टनम् अन्यसूचनाः च, कृपया उड्डयनसुरक्षायां ध्यानं ददतु।
स्रोतः - सीसीटीवी न्यूज
प्रतिवेदन/प्रतिक्रिया