समाचारं

लेई जुन् इत्यनेन एतत् लाइव प्रसारणं उक्तम्! शाओमी मोटर्स् यूरोपदेशे प्रवेशार्थं अध्ययनं कुर्वन् अस्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १७ दिनाङ्के शाओमी इत्यस्य अध्यक्षः मुख्यकार्यकारी च ली जुन्, समूहस्य अध्यक्षः लु वेइबिङ्ग्, समूहस्य उपाध्यक्षः वाङ्ग् जिओयन् च शाओमी इत्यस्य तुर्पान् ग्रीष्मकालीनपरीक्षा आधारे लाइव् प्रसारणं कृतवन्तः

चित्रस्य स्रोतः : Lei Jun इत्यस्य लाइव् विडियो इत्यस्य स्क्रीनशॉट्

काले काले लाइव प्रसारणस्य समये केचन दोषाः दृश्यन्ते स्म, यत्र निःशब्दाः शब्दाः, जामिंग्, तप्तगोधूमः च क्रमेण दृश्यन्ते स्म । लेइ जुन् इत्यस्य लाइव प्रसारणे प्रथमवारं एतत् दृश्यते । तेषु मूकध्वनिः कतिपयानि निमेषाणि यावत् आसीत्, गुञ्जमानं इलेक्ट्रॉनिकसङ्गीतं २० निमेषाधिकं यावत् स्थापितं, "लेईमहोदयः, गोधूमः विस्फोटितवान्" इति "सर्वः उक्तवान्" इति गुणकः तत्क्षणमेव १,००० अतिक्रान्तवान्

Xiaomi Auto इत्यस्य आधिकारिक Weibo इत्यनेन पूर्वं उक्तं यत् July 2024 तमे वर्षे Xiaomi SU7 इत्यस्य वितरणस्य मात्रा १०,००० यूनिट् अधिका भविष्यति, तथा च नवम्बरमासे समयात् पूर्वं नवम्बरमासे एकलक्ष यूनिट् इत्यस्य पूर्णवर्षस्य वितरणस्य लक्ष्यं पूर्णं कर्तुं शक्यते इति अपेक्षा अस्ति

लेई जुन् : यदि सर्वे कारकम्पन्योः प्रमुखाः कारं प्रेम्णा अवगच्छन्ति च तर्हि चीनस्य वाहन-उद्योगः उत्तमः उत्तमः भविष्यति

लेई जुन् इत्यनेन उक्तं यत् सः विशेषतया Xiaomi-कार्यकारीणां सामूहिक-सम्मान-भावना, दृढ-निश्चयेन च प्रेरितवान् अस्मिन् वर्षे आरम्भे सः सर्वान् कार्यकारीणां परीक्षायां भागं ग्रहीतुं आह्वयत् कार्यकारी-दलेन कुलम्... एकलक्षकिलोमीटर्पर्यन्तं गतः, परीक्षणवाहनं च प्रायः ३०० किलोमीटर्पर्यन्तं गतः । "एषः विषयः कठिनः नास्ति, परन्तु एतस्य महत्त्वं महत् अस्ति। कार्यकारीभिः अग्रपङ्क्तौ गभीरं गत्वा उत्पादस्य चिन्तनं करणीयम्। एतेन मनोवृत्त्या एव वयं उत्तमं उत्पादं निर्मातुम् अर्हति।

लाइव प्रसारणस्य समये,लु वेबिङ्ग् मजाकं कृतवान् यत् परीक्षणकेन्द्रे बहवः कारकम्पन्योः प्रमुखाः न आगच्छन्ति, अतः लेईमहोदयः आधिकारिभिः सह न सम्बद्धः भवेत् ।

लेइ जुन् उक्तवान्, .अहं मन्ये यदि कस्यापि कारकम्पन्योः प्रमुखः ग्रीष्मकालस्य शिशिरस्य च परीक्षणं कर्तुं, वाहनचालनं शिक्षितुं, अनुसरणं शिक्षितुं, भ्रमणं कर्तुं च शिक्षितुं आगच्छति तर्हि साधु कार्यम्।

अहं मन्ये यदि कारकम्पनीनां प्रमुखाः सर्वे कारं प्रेम्णा पश्यन्ति तर्हियदि सर्वे काराः अवगच्छन्ति तर्हि चीनस्य वाहन-उद्योगः निश्चितरूपेण उत्तमः उत्तमः भविष्यति इति मन्ये।

पूर्वं लेइ जुन् स्वस्य वार्षिकभाषणे अवदत् यत् यदि मालिकः कारं निर्मातुम् इच्छति तर्हि सः काराः अवश्यमेव अवगन्तुं शक्नोति, अतः लेइ जुन् इत्यस्य कारनिर्माणस्य प्रथमं सोपानं स्वयमेव चालयितुं भवति

कारविषये स्वस्य अवगमनं गभीरं कर्तुं लेई जुन् स्वस्य कृते एकं लक्ष्यं निर्धारितवान् यत् घरेलुकारकम्पनीस्वामिषु उत्तमचालकानाम् एकः भवितुम् ।

एतदर्थं .लेई जुन् अपि रेसिंग् शिक्षितुं मनः कृतवान् न केवलं सः स्वयमेव तत् शिक्षितवान्, लेई जुन् अपि स्वेन सह शिक्षितुं शाओमी प्रबन्धनदलं नीतवान् ।

शाओमी मोटर्स् यूरोपदेशे प्रवेशं कर्तुं पश्यति

सिक्योरिटीज टाइम्स् ई कम्पनी इत्यस्य अनुसारं लेई जुन्, लु वेबिङ्ग् च यूरोपे व्यावसायिकयात्रायाः प्रत्यागमनानन्तरं एतत् लाइव् प्रसारणं आरब्धवन्तौ ।

अनेकेषां वरिष्ठकार्यकारीणां यात्रासूचनाः गोपनीयाः भवन्ति, परन्तु लेई जुन् न केवलं तान् गोपनीयं करोति अपितु स्वस्य प्रायः सर्वाणि यात्रासूचनानि सार्वजनिकानि अपि करोति । लेइ जुन् अवदत् यत्, "प्रत्येकस्य उपयोक्तुः निर्णयः भवति, आशासे सर्वे अधिकं द्रष्टुं अधिकं च अवगन्तुं शक्नुवन्ति।"

अस्मिन् यूरोपयात्रायाः कालखण्डे लेई जुन्, लु वेबिङ्ग् इत्यादयः शताब्दपूर्वं वाहनसंस्कृतेः अनुभवं कर्तुं, अग्रे सहकार्यस्य सम्भावनायाः अन्वेषणार्थं च बीएमडब्ल्यू, फेरारी, लेम्बोर्गिनी, लीका इत्यादीनां भ्रमणं कृतवन्तः

लाइव प्रसारणे लेई जुन् इत्यनेन स्वस्य हाले एव यूरोपयात्रायाः उल्लेखः कृतः सः अवदत् यत्, एकः नूतनः कारनिर्माता इति नाम्ना अहं मन्ये यत् विश्वस्य उत्तमकम्पनीनां भ्रमणं शिक्षणं च अतीव महत्त्वपूर्णम् अस्ति, तथा च फलानां कटनी तु अत्यन्तं विशाला अस्ति।

Xiaomi इत्यस्य कारखानम् अधुना एव निर्मितम्, अतीव आधुनिकं च अनुभूयते।परन्तु बीएमडब्ल्यू-कारखानं गच्छन् यत् भवन्तः पश्यन्ति तत् इतिहासस्य सञ्चयः एव उदाहरणार्थम् अविश्वसनीयं यत् शतवर्षाणि पुरातनः कारखानः एकस्मिन् समये उत्पादनरेखाः उत्पादयितुं विस्तारयितुं च शक्नोति।

लेई जुन् इत्यनेन उक्तं यत् विगतशतवर्षेषु सर्वे विविधानि वाहनानि विविधानि च मार्गाणि अन्वेषितवन्तः अहं मन्ये वयम् अपि अतीव भाग्यशालिनः स्मः यदा वयं बहिः आगताः तदा विविधाः प्रौद्योगिकीः ते सर्वे तुल्यकालिकरूपेण परिपक्वाः सन्ति , तथा च चीनस्य औद्योगिकशृङ्खला अपि अतीव परिपक्वा अस्ति, अतः SU7 इव उत्तमं कारं निर्मातुं अस्माकं क्षमता न केवलं Xiaomi इत्यस्य प्रयत्नस्य परिणामः अस्ति, अपितु समग्रप्रौद्योगिकीविकासस्य चीनस्य औद्योगिकशृङ्खलायाः पूर्णतायाः च लाभः अपि भवति।

लु वेबिङ्ग् इत्यनेन लाइव् प्रसारणे उक्तं यत् नूतन ऊर्जारूपान्तरणप्रक्रियायां यूरोपदेशः चीनदेशात् बहु मन्दतरः अस्ति। शाओमी वाहनविपण्यस्य विस्मयेन भवितुमर्हति। इदानीं Xiaomi मोबाईलफोनाः यूरोपे प्रसिद्धाः सुप्रसिद्धाः च सन्ति, वयं च अध्ययनं कुर्मः यत् Xiaomi काराः कदा यूरोपे प्रविशन्ति इति।

लु वेइबिङ्ग् इत्यनेन प्रकाशितं यत्, “अहं विचारयामि यत् वयं Xiaomi काराः यूरोपदेशं आनेतुं शक्नुमः वा येन सर्वे तस्य अनुभवं कर्तुं शक्नुवन्ति। सम्प्रति यूरोपीय-उपयोक्तारः पूर्वमेव Xiaomi-कारानाम् स्वरूपं, कार्यक्षमतां च दृष्ट्वा अतीव प्रभाविताः सन्ति । भविष्ये Xiaomi काराः चतुराः भविष्यन्ति येन यूरोपः तान् अधिकतया अनुभवितुं शक्नोति।

दैनिक आर्थिकवार्तानां संश्लेषणं सिक्योरिटीज टाइम्स् ई-कम्पनीतः सार्वजनिकसूचनायाश्च भवति

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया