2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन १६ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिं जेलेन्स्की इत्यस्मै सूचना दत्ता यत्,युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तस्य केषुचित् क्षेत्रेषु १ तः ३ किलोमीटर् यावत् अग्रे गत्वा रूसीसैनिकान् गृहीतवती ।तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसेनासैनिकाः युक्रेनदेशस्य कुर्स्कक्षेत्रे रूसीसङ्घीयक्षेत्रे आक्रमणस्य प्रयासं विफलं कुर्वन्ति इति।
रूसस्य रक्षामन्त्रालयेन उक्तं यत् यदा युक्रेन-सेना अस्मिन् मासे ६ दिनाङ्के युक्रेन-सीमायां स्थिते कुर्स्क-प्रान्ते बृहत्-प्रमाणेन आक्रमणं कृतवती तदा आरभ्य,युक्रेनदेशे २६४० सैनिकाः, ३७ टङ्काः, ३२ बखरीवाहनानि च हारितानि ।रूसदेशः स्वस्य वायुसेना, ड्रोन्, क्षेपणास्त्रयोः उपयोगेन युक्रेनदेशस्य यंत्रयुक्तब्रिगेड्द्वयं, एकं आक्रमणदलं, राष्ट्रियरक्षककर्मचारिणां उपकरणानां च एकं ब्रिगेड् च आक्रमणं कृतवान्
कुर्स्कक्षेत्रस्य कार्यवाहकः राज्यपालः स्मिर्नोवः १६ दिनाङ्के पुष्टिं कृतवान् यत्...राज्यस्य ग्लुश्कोव्स्की-मण्डले शेम्-नद्याः उपरि सेतुः युक्रेन-सेना नष्टवती ।ग्लुश्कोव्स्की-मण्डलस्य केषुचित् आवासीयक्षेत्रेषु निष्कासनमार्गाः कटिताः सन्ति । सः अपि अवदत् यत् राज्यसर्वकारः युक्रेनसेनायाः आक्रमणेन निवासिनः हानिः गणयिष्यति।
रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के सामाजिकमाध्यमेषु घोषितं यत् रूसीसशस्त्रसेनाभिः युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यस्मिन् आवासीयक्षेत्रे अमेरिकननिर्मितौ "हैमास्" बहु रॉकेटप्रक्षेपकप्रणालीद्वयं नष्टम्। रूसी-नौसेनायाः कृष्णसागर-बेडायाः Mi-8, Ka-29 इति हेलिकॉप्टर्-इत्यनेन कृष्णसागरे क्रीमिया-द्वीपसमूहं प्रति गच्छन्तः पञ्च युक्रेन-देशस्य मानवरहिताः नौकाः नष्टाः अभवन्
चित्रस्य स्रोतः : CCTV International News video screenshot
अगस्तमासस्य १६ दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं रूसस्य विदेशमन्त्रालयेन उक्तं यत्,युक्रेनदेशेन पाश्चात्त्यशस्त्राणां उपयोगेन कुर्स्क्-प्रान्तस्य सेइम्-नद्याः उपरि सेतुः नष्टः अभवत्, यत्र नागरिकान् निष्कासयितुं प्रयतमानानां स्वयंसेवकानां मृत्युः अभवत् ।
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन १६ दिनाङ्के सायं सामाजिकमञ्चेन "टेलिग्राम" इत्यस्य माध्यमेन सूचनाः प्रकाशिताः यत् "एतत् प्रथमवारं यत् कुर्स्क् ओब्लास्ट् इत्यत्र पाश्चात्यनिर्मितैः रॉकेटैः आक्रमणं कृतम् अस्ति।
सा अवदत् यत्, "शेम-नद्याः उपरि स्थितः सेतुः आक्रमणं कृत्वा सम्पूर्णतया नष्टः अभवत्, नागरिकानां निष्कासने सहायतां कुर्वन्तः स्वयंसेवकाः अपि मारिताः ।
क्रेमलिनस्य वक्तव्यस्य उद्धृत्य प्रतिवेदने उक्तं यत्,सेतुः नागरिकानां कृते प्रमुखः निष्कासनमार्गः आसीत्, तस्य विनाशः न्यूनातिन्यूनं २७ बस्तयः बहिः जगतः सह संचारं विना एव अभवन् ।
सीसीटीवी न्यूज इत्यनेन ज्ञापितं यत् मुख्यस्थानकस्य एकः संवाददाता १७ तमे स्थानीयसमये ज्ञातवान् यत् जर्मन-शासकसङ्घस्य व्यय-कमीकरण-योजनायाः भागत्वेन जर्मनी-सर्वकारः युक्रेन-देशाय नूतन-सैन्य-सहायतां स्थगयिष्यति इति।
१६ तमे दिनाङ्के जर्मन-सोशल-डेमोक्रेटिक-पार्टी (सोशल-डेमोक्रेटिक-पार्टी), ग्रीन-पार्टी, फ्री-डेमोक्रेटिक-पार्टी (फ्री-डेमोक्रेटिक-पार्टी) च इति सत्ताधारी गठबन्धनेन व्यय-कटाहस्य विषये अन्तिम-सम्झौता कृता, २०२५ तमस्य वर्षस्य बजट-सम्झौतेः मसौदा च पारितः योजनायाः अनुसारं अन्येषां घरेलुव्ययस्य आवश्यकतानां प्राथमिकतायै युक्रेनदेशाय जर्मनीदेशस्य साहाय्यस्य आर्धेन ४ अर्ब यूरोपर्यन्तं कटौतिः भविष्यति।
बुण्डेस्टैग्-बजट-समितेः सदस्यानां मते यतः अस्मिन् वर्षे युक्रेन-देशस्य कृते सहायता-बजटं क्षीणं जातम्, तस्मात् युक्रेन-देशस्य कृते आगामिवर्षस्य सहायता-योजना तस्य कोटाम् अतिक्रान्तवती, यस्य अर्थः अस्ति यत् जर्मनी-सर्वकारः युक्रेन-देशाय नूतनं साहाय्यं दातुं न शक्नोति जर्मनीदेशस्य सीडीयू-संस्थायाः बजटविशेषज्ञः इङ्गो गार्डेशेन्स् इत्यनेन पुष्टिः कृता यत् जर्मनीसर्वकारेण युक्रेनदेशाय आर्थिकसाहाय्यं रात्रौ एव स्थगितम्, अतः सैन्यसमर्थनं अपि स्थगितम्
दैनिक आर्थिकवार्ताः सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, सन्दर्भवार्ता च संकलिताः भवन्ति
दैनिक आर्थिकवार्ता