समाचारं

बैयुन जिला मिलिशिया सदस्य स्वैच्छिक रक्तदान में भाग लेते हैं

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बैयुन्-मण्डलस्य यानशानहोङ्ग-नगरस्य स्वास्थ्यकेन्द्रे हृदयस्पर्शी-बलस्य उदयः अभवत् । छलावरणवर्दीं धारयन्तः मिलिशिया-सैनिकाः पूर्ण-उत्साहेन, दृढ-पदार्थेन च बैयुन्-मण्डलस्य निःशुल्क-रक्तदान-सप्ताहस्य क्रियाकलापयोः भागं ग्रहीतुं अत्र एकत्रिताः, "सैन्य-नागरिक-मत्स्य-जल-स्थितेः" व्याख्यानार्थं च व्यावहारिक-क्रियाणां उपयोगं कृतवन्तः
आयोजनस्थले मिलिशिया-सैनिकाः व्यवस्थितरूपेण पङ्क्तिं कृत्वा रक्तदानपञ्जीकरणप्रपत्राणि पूरितवन्तः, चिकित्साकर्मचारिणां मार्गदर्शनेन स्वास्थ्यपरीक्षाः च प्राप्तवन्तः तत्र "दिग्गजाः" बहुवारं रक्तदानं कृतवन्तः "नवागताः" च सन्ति ये प्रथमवारं प्रयतन्ते, परन्तु ते सर्वे जनकल्याणकारी उपक्रमेषु स्वसमर्थनं प्रेम च दर्शयन्ति।
मिलिशिया-सदस्यः याङ्ग ज़िंग् इत्ययं कथयति यत् - "मिलिशिया-सैनिकाः इति नाम्ना अस्माभिः न केवलं स्वगृहानां सुरक्षायाः रक्षणं कर्तव्यम्, अपितु सकारात्मकशक्तिः अपि प्रदत्ता, अस्माकं वास्तविककर्मभिः समाजे योगदानं दातव्यं, आवश्यकतावशात् जीवनस्य आशां च दातव्या" इति " " .
रक्तदानप्रक्रियायां मिलिशिया-सैनिकानाम् कार्याणि परितः नागरिकान् जनान् च संक्रमितवन्तः, ते अपि स्वैच्छिकरक्तदानस्य पङ्क्तौ सम्मिलिताः यथा यथा उष्णरक्तस्य पुटकानि रक्तसंग्रहणपुटे शनैः शनैः प्रवहन्ति तथा तथा एतत् न केवलं चिकित्साशास्त्रीयरक्तप्रयोगस्य तनावं निवारयति, अपितु सैन्यस्य नागरिकानां च मध्ये एकतायाः भावनां निस्वार्थसमर्पणं च प्रदर्शयति
मिलिशियायाः निःशुल्करक्तदानं मिलिशियायाः सामाजिकदायित्वस्य उत्तरदायित्वस्य च भावः प्रतिबिम्बयति, आवश्यकतावशात् जनानां जीवनस्य आशां प्रदाति, सैन्यस्य नागरिकानां च मैत्रीं अधिकं वर्धयति च अग्रिमे चरणे बैयुन्-मण्डलस्य जनसशस्त्रसेनामन्त्रालयः सैन्य-नागरिक-सहकार्यं गहनं करिष्यति, विभिन्नविभागैः सह समन्वयं करिष्यति, सैन्य-नागरिकाणां च कल्याणं प्रवर्धयितुं विविधाः जनकल्याण-क्रियाकलापाः संयुक्तरूपेण च करिष्यति |.
संवाददाता यांग जिंग झोउ जिहान
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया