समाचारं

Final Fantasy 9 इत्यस्य सर्वाधिकं लोकप्रियं mod चतुर्वर्षेभ्यः अनन्तरं प्रमुखं अपडेट् प्राप्नोति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रारम्भिकविमोचनस्य चतुर्वर्षेभ्यः अनन्तरं PC इत्यत्र Final Fantasy 9 इत्यस्य लोकप्रियस्य Moguri Mod इत्यस्य नूतनं अद्यतनं संस्करणं प्राप्यते । "Final Fantasy 9" इति श्रृङ्खलायाः प्रियतमानां ग्रन्थानां मध्ये एकम्, मूलतः PS1 मञ्चे प्रदर्शितम् आसीत् । २०१६ तमस्य वर्षस्य पीसी-संस्करणं सहितं अनेकेषु भिन्न-मञ्चेषु एतत् क्रीडा पोर्ट् कृतम् अस्ति । FF9 इत्यस्य एकः प्रशंसितः पक्षः अस्ति तस्य पर्यावरणकला, चित्रकला च, ये PS1 इत्यत्र सर्वोत्तमाः आसन् । परन्तु अधिकांशः क्रीडकः अनुभवति स्म यत् यदा क्रीडा Steam मञ्चे पोर्ट् कृता तदा PC संस्करणेन पृष्ठभूमिः अन्ये च ग्राफिक्स् पक्षाः सम्यक् न स्केल अप कृताः


परन्तु Final Fantasy 9 इत्यस्य कृते एकः लोकप्रियः PC mods अस्ति Moguri Mod, यस्य उद्देश्यं मूलसौन्दर्यशास्त्रं प्रभावितं विना क्रीडायाः ग्राफिकल रिजोल्यूशनं पुनः निर्मातुं वर्धयितुं च अस्ति मूलतः २०२० तमे वर्षे विमोचितः अयं मोड् पृष्ठभूमिं सुधारयति, अनेकानि दोषाणि दोषाणि च निवारयति, अन्ये दृश्यपरिवर्तनानि च करोति ये एआइ तथा हस्तचित्रकलाद्वारा क्रियन्ते यद्यपि एतत् दृश्यते यत् मोड् सम्पूर्णः अस्ति तथापि कतिपयानि निश्चयानि विहाय मोगुरी मोड् इत्यस्य विकासकाः एकं नूतनं संस्करणं प्रकाशितवन्तः ।

मोगुरी मोड् इत्यस्य नूतनं संस्करणं तस्य आधिकारिकजालस्थले (https://sites.google.com/view/moguri-mod/) विमोचितम् अस्ति अस्य संस्करणस्य नाम मोगुरी ९.० इति २०२० तमे वर्षे ८.३.० अपडेट् इत्यस्य तुलने एतत्... सम्पूर्णः सुधारः अस्ति । इदं MOD अद्यतनं Final Fantasy 9 इत्यस्य कालातीतपृष्ठभूमिं पूर्णतया पुनः प्रस्तुतं करोति, Stable Diffusion इत्यस्य मूलप्रवर्धनस्य च संयोजनस्य उपयोगेन । तदतिरिक्तं युद्धपृष्ठभूमिः पुनः परिकल्पिता अस्ति, यत्र प्रकाशः, बनावटस्य अपस्केलिंग्, पूर्व-प्रतिपादितं एफएमवी च अस्ति । मूलमोड् इत्यस्मात् बहवः दृश्यदोषाः अपि निवारिताः सन्ति ।

अस्मिन् समये Final Fantasy 9 Moguri Mod इत्यस्य बृहत्तमं अपडेट् MemoriaMOD launcher इत्यस्मिन् योजितानि असंख्यानि नवीनविशेषतानि सन्ति । एतेषु 120 FPS, 16:10 तथा अल्ट्रावाइड्स्क्रीन् समर्थनस्य उच्चफ्रेम-दरं प्राप्तुं क्षमता, कस्टम् फॉन्ट्, अन्तःनिर्मित-एण्टी-एलियासिंग् च सन्ति । एते सुधाराः अधिकानां मोडिंग्-अवकाशानां द्वारं अपि उद्घाटयन्ति, यथा नूतनाः बनावटाः, ध्वनिप्रभावाः, वादयितुं शक्याः पात्राः, स्वराः अपि ।

मोगुरी मोड् इत्यनेन केचन प्रयोगात्मकाः शेडर-विशेषताः अपि प्रवर्तन्ते, ये त्रयः शैल्याः विभक्ताः सन्ति: वेनिला, कार्टुन् + रूपरेखा तथा यथार्थः, ये चरित्र-माडलस्य स्वरूपं बहु परिवर्तयन्ति मोगुरी मोड् इत्यनेन खिलाडयः फाइनल फैन्टासी ९ इत्यस्य टेट्रा मास्टर मिनी-गेम् इत्यस्य स्थाने फाइनल फैन्टासी ८ इत्यस्य ट्रिपल् ट्रायड् इत्यनेन सह अपि स्थापयितुं शक्नुवन्ति । यद्यपि Final Fantasy 9 इत्यस्य पुनर्निर्माणस्य विषये अफवाः किञ्चित्कालात् प्रचलन्ति तथापि Square Enix इत्यनेन अद्यापि आधिकारिकतया तस्य घोषणा न कृता । इदानीं कृते मोगुरी मोड् सम्भवतः मूलक्रीडायाः पुनर्निर्माणस्य निकटतमं वस्तु अस्ति ।

"अन्तिम काल्पनिक 9" Moguri Mod संस्करण 9.0 अद्यतन लॉग

मोगुरीतः अद्यतनम्

सर्वाणि पृष्ठभूमिकानि Stable Diffusion assist इत्यस्य उपयोगेन पुनः प्रस्तुतानि, मूलपरिणामेन सह मिश्रितानि

युद्धपृष्ठभूमिं सम्पूर्णतया पुनः निर्मायताम् (पुनः प्रस्तुतं कुर्वन्तु, पुनः सिलाईं कुर्वन्तु, वायुमण्डलं पुनः समायोजयन्तु)

अनेकाः स्तरधाराः पुनः आकृष्यन्ते स्म

अधिकांशं प्रकाशप्रभावं सुदृढं कृतवान्

Monster/NPC एनिमेशन टेक्सचर्स् विस्तारिताः सन्ति

केचन एफएमवी पुनः निर्मिताः

अनेकाः दृश्यदोषनिवारणाः (युद्धं, पृष्ठभूमिः...)

स्मृतिविशेषताः

उच्चः फ्रेम-दरः (60fps अथवा अधिकं, अद्यतने बोर्ड-मध्ये सुधारः)

MOD प्रबन्धकः/डाउनलोडरः, नूतनः प्रक्षेपकः

Memoria.ini इत्यत्र बहवः नूतनाः विकल्पाः तथा च लांचर मध्ये प्रत्यक्षविकल्पाः

अजालयुक्ताः कॅमेराः, कॅमेरास्थिरीकरणं च

कस्टम फॉन्ट

PSX युद्ध UI, गतिशील मोड

एंटी-एलियासिंग, बनावट छानने

नवीनं श्रव्ययन्त्रम्

त्रिगुण त्रिकोण/चतुष्टय त्रिकोण/निम्न यादृच्छिकता कार्ड मोड

नवीनं धोखाधड़ीविशेषताः

16:10 विस्तृतपटलसमर्थनम्, अधिकं पृष्ठभूमिसमर्थनम्

UI सुधारणानि (तत्क्षणिकं उद्घाटनं/भारणं, अधिकानि वस्तूनि/क्षमताः पर्दायां प्रदर्शितानि)

अधिकं नियन्त्रकसमर्थनम् (DS4, DS5, Switch)

3D वस्तुभिः सह स्वच्छतरस्तरस्य किनारेषु

अनेकाः नवीनाः MOD संभावनाः (बनावटाः, ध्वनिप्रभावाः, अवस्थाः, वादयितुं शक्याः पात्राः, स्वराः...)

R1 इत्यस्य उपयोगेन द्रुतसंवादः/युद्धम्

आदर्शदर्शकः

प्रयोगात्मकः आदर्शः छायाकारः

डिस्क प्रतिस्थापन चित्र

स्मृतिदोषं निवारयन्तु

क्रीडायाः अन्ते यदा कदा भवति सः कुख्यातः दुर्घटना

वार-आधारित-निराकरणम्

अनेकाः विस्तृतपर्दे निराकरणाः

केचन गुप्तस्तराः पुनः स्थापिताः (पूर्वं कदापि न दृष्टाः) ।

अनेकाः पृष्ठभूमिः, क्लिप्ड् लेयर्स्, एनिमेशन्स्, लाइट्स् च निश्चयः कृतः

युद्धबनावटप्रकरणं निराकृतम्