समाचारं

Modern Warfare Remastered mod इत्येतत् Activision इत्यनेन प्रतिबन्धितं कृत्वा "लीक्" कृतम् अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने "H2M" इति नामकं "Call of Duty: Modern Warfare Remastered" इति मॉडं एक्टिविजन इत्यनेन चेतावनी दत्ता, प्रतिबन्धिता च अयं मॉडः "Call of Duty: Modern Warfare 2" इत्यस्य बहुक्रीडकसामग्रीम् "Remastered" इत्यत्र योजयति । , अस्य कारणं यत् आधिकारिकतया प्रारब्धस्य "Modern Warfare 2 Remastered" इत्यस्य केवलं एक-क्रीडक-अभियानम् अस्ति तथा च बहु-क्रीडक-सामग्री नास्ति ।


कालः वयं निवेदितवन्तः यत् mod डेवलपरः सामाजिकमाध्यमेषु Activision इत्यस्मात् चेतावनीप्राप्तेः वार्ताम् साझां कृतवान्। अनेके खिलाडयः एक्टिविजनस्य कदमस्य विषये असन्तुष्टिं प्रकटितवन्तः, केचन क्रीडकाः अपि Steam इत्यत्र Call of Duty इति उपाधिं प्रतिवेदयितुं अभियानं प्रारब्धवन्तः ।

परन्तु, मॉड विकासकेन एक्टिविजनस्य माङ्गल्याः अनुपालनं करिष्यामि इति घोषितस्य केवलं घण्टाभिः अनन्तरं डिस्कॉर्ड-चैट्-मध्ये अनेकेषु सर्वरेषु मॉड् "लीक्" कृतः अस्ति । Insider Gaming इत्यस्य अनुसारं न्यूनातिन्यूनं ८०० जनाः पूर्वमेव एतत् मोड् क्रीडन्ति, सहस्राणि जनाः अपि एतत् डाउनलोड् कृतवन्तः इति विश्वासः अस्ति ।

"कॉल आफ् ड्यूटी" समुदायः अद्यापि आधिकारिकनिर्णयेन अतीव दुःखितः अस्ति तथा च एक्टिविजनस्य भृशं आलोचनां कृतवान्। "H2M" इत्यस्य निर्मातारः तस्य विमोचनात् पूर्वं एकसप्ताहं यावत् एतस्य मॉडस्य प्रचारं कृतवन्तः, येन "Modern Warfare Remastered" इत्यस्य विमोचनात् अष्टवर्षेभ्यः प्रथमवारं स्टीम उत्तर अमेरिकनस्य सर्वोत्तमविक्रेतासूचौ अपि अनेकदिनानि यावत् क्रमशः अभवत् वर्षाणां यावत् एषः मोड् विकासे अस्ति, समुदायः प्रश्नं कृतवान् यत् एक्टिविजन इत्यनेन विमोचनात् केवलं घण्टाभिः पूर्वमेव प्रतिबन्धः किमर्थं निर्गतः इति ।

खिलाडयः एकं याचिकाम् अपि प्रारब्धवन्तः यत् अधिकारिणः H2M Mod इत्येतत् "मुक्तं" कुर्वन्तु इति। लेखनसमये Change.org इत्यत्र स्वयंसेवकानां संख्या ७,४१६ अभवत् ।


एक्टिविजन-अधिकारिणः अद्यापि मोड्-सम्बद्धस्य स्थितिं प्रति किमपि प्रतिक्रियां न दत्तवन्तः ।