समाचारं

"Manhunt: Showdown" इति खिलाडयः अभिलेखसङ्ख्या अद्यतनं करोति, आधिकारिकः UI आलोचनायाः प्रतिक्रियां ददाति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निष्कासनप्रथमव्यक्तिशूटरः "Manhunt" अधुना एव वर्षेषु बृहत्तमं अद्यतनं प्राप्तवान्, न केवलं इञ्जिनस्य उन्नयनं प्राप्तवान्, अपितु एकं tweaked UI, नूतनं मानचित्रं, अन्ये च बहवः tweaks अपि प्राप्तवान् अस्य क्रीडायाः आधिकारिकरूपेण "Manhunt: Showdown 1896" इति नाम अपि अभवत् ।


अद्यतनस्य अनन्तरं क्रीडायां युगपत् ऑनलाइन-क्रीडकानां संख्या नूतन-उच्चतां प्राप्नोति एव । SteamDB इत्यस्य अनुसारं कालमेव अयं क्रीडायाः नूतनः ऐतिहासिकः अभिलेखः स्थापितः, यत्र एकस्मिन् समये ६०,००० जनाः ऑनलाइन भवन्ति, यत् पूर्वस्य अभिलेखात् बहु अधिकम् अस्ति


तर्कः अस्ति यत् क्रीडायाः हार्दिकं स्वागतं कर्तव्यम्, परन्तु Steam इत्यत्र बहवः क्रीडकाः नकारात्मकसमीक्षां दत्तवन्तः, येन क्रीडायाः "प्रायः नकारात्मकसमीक्षाणां" अद्यतनसमीक्षा प्राप्ता एतत् मुख्यतया नूतनानां UI परिवर्तनानां कारणात् अस्ति । केचन क्रीडकाः अवदन् यत् नूतनं UI "सुन्दरं दृश्यते" तथापि तस्य उपयोगः "दुःस्वप्नः" अस्ति । ते अपि उक्तवन्तः यत् पुरातनस्य UI इत्यस्य तुलने अद्यतनं कार्यं अधिकं बोझिलं भवति, तथा च पटले न्यूना सूचना प्रदत्ता भवति, तथा च भवद्भिः "उपमेनूमध्ये नित्यं स्विच् कर्तव्यम्" इति



विकासकः Crytek इत्यनेन अद्यैव गेमस्य आधिकारिकं विडियो चैनले एकं लघु डेवलपर अपडेट् विडियो प्रकाशितम्, यस्मिन् गेम डिजाइन डायरेक्टर डेनिस् श्वार्ज् इत्यनेन UI इत्यस्य विषये खिलाडयः असन्तुष्टेः प्रतिक्रिया दत्ता, परिवर्तनं भविष्यति इति च उक्तम्

श्वार्ज् इत्यनेन एतेषां विषयाणां वर्णनं "उपयोक्तृ-अन्तरफलके उपयोक्तृ-अनुभवे च महत्त्वपूर्णवेदनाबिन्दवः" इति कृत्वा हन्टर-गियर-अन्तरफलकस्य लॉबी-अन्तरफलकस्य च परिवर्तितसंस्करणं दर्शितम् यद्यपि सः न निर्दिष्टवान् यत् एते परिवर्तनाः परीक्षणे मुक्ताः भविष्यन्ति तथापि सः अवदत् यत् "कृपया धैर्यं धारयन्तु, वयं अग्रिमे अद्यतने क्रीडायाः ईस्टर-अण्डानि अद्यतन-व्यवस्थां च निरन्तरं सुधारयिष्यामः। वयं 1990 तमे वर्षे बृहत्तमस्य खिलाडी-आधारस्य कृते अतीव कृतज्ञाः स्मः क्रीडायाः इतिहासं कृत्वा निरन्तरं क्रीडायाः सुधारं कर्तुं उत्सुकाः सन्ति।"