समाचारं

"काला मिथकः: Wukong" PC संस्करणं MTC स्कोरः: 82 अंकाः, उत्तमयुद्धेन सह काल्पनिकजगत्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा क्रीडा विमोचनं कर्तुं प्रवृत्ता अस्ति तथा "ब्लैक् मिथ्: वुकोङ्ग्" इत्यस्य पीसी-संस्करणस्य वैश्विक-माध्यम-रेटिंग् उत्थापितम् अस्ति । एमटीसी-सङ्ग्रहस्य अनुसारं "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य पीसी-संस्करणस्य सम्प्रति ८२ अंकाः सन्ति । अधिकांशसमीक्षा नूतनस्य काल्पनिकजगत् प्रशंसितवान् तथा च ताजगीकरयुद्धानि यत् "ब्लैक मिथक: वुकोङ्ग" खिलाडिभ्यः आनयति।





पीसी गेमर:87/100

"ब्लैक मिथक: वूकोङ्ग" पात्राणां विलक्षणं कास्ट्, अभिव्यञ्जकं युद्धं च समृद्धं क्रीडाजगति संयोजयति । इदं मनोहरं एआरपीजी अस्ति । Fallen Kingdoms and dragons इत्यस्य विषये क्रीडाणां समुद्रे, एतत् रमणीयं यत् केवलं उच्च-ओक्टेन-क्रिया-युद्धात् अधिकं भवति, यद्यपि तस्मिन् FromSoftware इत्यस्य स्केलः संरचनात्मकजटिलता च नास्ति। अवश्यं PC Gamer इत्यनेन स्वाभाविकतया विविधतायाः आलोचना कृता ।



गेम्सरडार+:4/5

"ब्लैक मिथक: वुकोङ्ग" उत्तमयुद्धयुक्तः एआरपीजी अस्ति तथा च आकर्षकः पौराणिकजगत् अद्यत्वे "युद्धस्य देवः" चीनीयपौराणिककथानां दृष्ट्या पश्यन् इव अस्ति। क्रीडा मुख्यतया अन्वेषणस्य विषये अस्ति, तत्र बहवः रहस्याः आविष्कारणीयाः सन्ति । क्रीडकाः सम्भवतः एकसप्ताहस्य अनन्तरं पुनः आगन्तुं इच्छन्ति यत् तेषां त्यक्तं सामग्रीं अन्वेष्टुं शक्नुवन्ति। तथापि, क्रीडा PC इत्यत्र अपि किञ्चित् विलम्बं प्राप्नोति, युद्धानि च पश्चात् चरणेषु किञ्चित् पुनरावर्तनीयानि भवितुम् अर्हन्ति ।



IGN:8/10

केषाञ्चन कुण्ठित-तकनीकी-समस्यानां अभावेऽपि, ब्लैक मिथ्: वुकोङ्ग् महान् युद्धं, रोमाञ्चकारीं आधिपत्यं, आकर्षकं रहस्यं, सुन्दरं विश्वं च सहितः उत्तमः एक्शन्-क्रीडा अस्ति



विण्डोज केन्द्रीय:3.5/5

सारतः "ब्लैक मिथ्: वुकोङ्ग" उत्तमः एआरपीजी अस्ति यस्य उत्तमः युद्धयान्त्रिकः, असाधारणः सिनेमा-बॉस्-युद्धः, आधुनिकक्रीडासु सर्वोत्तमः श्रव्य-दृश्य-प्रदर्शनः च अस्ति दुर्भाग्येन, क्रीडायाः अतीव मृदुस्तरस्य डिजाइनः, दुर्बलः शत्रुविविधता, अनावश्यकसाधनव्यवस्था च अस्य क्रीडायाः यथार्थतया महान् भवितुं निवारयति ।