समाचारं

किं प्रचलति ? अनुसूचितजाति-समूहाः विशाले क्षेत्रे दैनिकसीमाम् आहतवन्तः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] एसटी-क्षेत्रं आला-निधि-अनुमानानाम् उष्णस्थानं जातम्, परन्तु निधि-प्रबन्धकाः अद्यापि तस्मात् दूरं तिष्ठन्ति ।

चाइना फण्ड् न्यूजस्य संवाददाता झाङ्ग यान्बेई तथा सन जिओहुई

पूर्वं सामूहिकरूपेण सीमा-अवरोह-प्रवृत्तिः स्थापिताः एसटी-स्टॉक्स्-संस्थाः वर्षस्य उत्तरार्धात् आरभ्य दैनिक-सीमा-उत्थापन-विधिं शान्ततया आरब्धवन्तः

वायुदत्तांशैः ज्ञायते यत् विगतमासे वा अनेके एसटी-स्टॉक्स् दैनिकसीमास्तरस्य व्यापारं कुर्वन्ति, यस्मिन् काले निम्नसीमातः उच्चसीमापर्यन्तं गतानि तलप्लेट्-स्थानानि, उच्चसीमातः निम्नसीमापर्यन्तं गतानि तलाः च अभवन् सीमा ।

अस्मिन् विषये उद्योगसङ्गठनानां मतं यत् ए-शेयरक्षेत्रे निवेशस्य हॉटस्पॉट्-अभावस्य सन्दर्भे एसटी-क्षेत्रं, यः सक्रियरूपेण स्वस्य खोलस्य रक्षणं कुर्वन् अस्ति, सः आला-कोष-अटकलानां कृते हॉट्-स्पॉट् अभवत् तथापि मूल्यम् सीमा प्रवृत्तिः अल्पकालिकः अनुमानः अस्ति तथा च निवेशकाः जोखिमेभ्यः सावधानाः भवेयुः। संस्थागतनिवेशकाः इति नाम्ना सार्वजनिकनिधिः अनुसूचितजातिक्षेत्रस्य विषये सावधानाः एव तिष्ठन्ति।

अनुसूचित जनजातिक्षेत्रं सक्रियम् अस्ति

शंखसंरक्षणं मुख्यं चालनकारकं भवितुम् अर्हति

अस्मिन् वर्षे उत्तरार्धात् एसटी-क्षेत्रं सक्रियम् अस्ति, यत्र प्रासंगिकसूचकाङ्कः १५% पर्यन्तं वर्धितः, अनेके लोकप्रियाः स्टॉक्-संस्थाः एकदा बहु-बोर्ड-विपण्यं कृतवन्तः एतेषु एसटी-क्षेत्रस्य भण्डारेषु अनेके औषध-जैविक-, सार्वजनिक-उपयोगिता, निर्माण-सज्जा-भण्डाराः च सन्ति ।

यथा, *एसटी जिंगफेङ्ग् इत्यत्र क्रमशः २६ दैनिकसीमाः अनुभविताः, तस्य स्टॉकमूल्यं च वर्षस्य उत्तरार्धात् प्रायः २.४ गुणान् उच्छ्रितम् अस्ति १५ अगस्तपर्यन्तं *एसटी फुलुन इति स्टॉक् इत्यस्य सूचीविच्छेदनस्य उच्चजोखिमः १७ व्यापारदिनेषु १३ दैनिकसीमाः अभिलेखिताः, यत्र सञ्चितरूपेण ८५.२३% वृद्धिः, कुलकारोबारदरः ५२.८५% च अभवत् तदतिरिक्तं विन्ड्-दत्तांशैः ज्ञायते यत् एसटी लिङ्गडा, *एसटी जियाओ, *एसटी जियायु इत्यादीनां स्टॉक्स् विगतमासे १००% अधिकं वर्धिताः, यदा तु २८ एसटी स्टॉक्स् यावत् ३०% अधिकं वृद्धिः अभवत्


अनुसूचितजनजातिक्षेत्रस्य अद्यतनपुनरुत्थानस्य पृष्ठतः मुख्यं तर्कं कः ? किं निरन्तरं धननिर्माणप्रभावः अस्ति ? अथवा केवलं सामूहिकं "मोचनं" एव ? लघु-मध्यम-आकारस्य निधि-कम्पन्योः इक्विटी-निवेशस्य प्रभारी व्यक्तिस्य विश्लेषणस्य अनुसारं एसटी-बाजारस्य अस्य दौरस्य मुख्यः चालकः कारकः अस्ति यत् एसटी-स्टॉकस्य बहवः प्रमुखाः भागधारकाः स्वस्य गोले रक्षणाय प्रबलं इच्छां कुर्वन्ति IPO इत्यस्य कठिनता वर्धते, शेल् संसाधनाः दुर्लभाः भवन्ति, प्रचारे च शेल् रक्षणस्य आवश्यकता अपि वर्धते । अस्य तर्कस्य आधारेण केषाञ्चन एसटी-स्टॉकस्य किञ्चित् गेमिंग्-मूल्यं भवति ।

दक्षिणचीनदेशस्य एकस्याः निधिकम्पन्योः एकः शोधकः अवदत् यत् एसटी-स्टॉक्स्-मध्ये अयं पुनः उत्थानस्य दौरः मुख्यतया अनुमानस्य कारणेन अस्ति, तस्य पृष्ठतः महत्त्वपूर्णः तर्कः नीति-वातावरणे अद्यतन-परिवर्तनम् अस्ति विशेषतः नियामकप्राधिकारिणः मार्केट् इत्यस्य अधिकं समर्थकाः अभवन् । वर्तमानस्य दुर्बलविपण्यभावनायाः सह मिलित्वा उष्णधनं सूचीकृतकम्पनीनां प्रति ध्यानं प्रेषयिष्यति येषां शंखानां रक्षणं अपेक्षितम् अस्ति।

अनुसूचितजाति-समूहेषु निवेशं कुर्वन् सार्वजनिकनिधिः अधिकं सावधानः भवति

अस्मिन् वर्षे आरम्भात् एसटी अथवा *एसटी स्टॉक्स् इत्यस्य निधिनां भारी धारणा निरन्तरं न्यूनीभवति, निधिप्रबन्धकाः च एसटी क्षेत्रात् "दूरं स्थितवन्तः"

विन्ड्-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमत्रिमासिकस्य अन्ते यावत् सार्वजनिकनिधिभिः बहुधा धारिताः ११ एसटी अथवा *एसटी स्टॉक्स् आसन्, परन्तु द्वितीयत्रिमासिकस्य अन्ते केवलं एकः एव अवशिष्टः आसीत्

उपर्युक्त-इक्विटी-प्रभारी व्यक्तिः अवदत् यत् सख्त-जोखिम-नियन्त्रण-प्रणालीनां कारणात् अधिकांश-सार्वजनिक-निधिः सामान्यतया दुर्बल-मूलभूत-युक्तानां स्टॉक्-प्रति टाल-प्रवृत्ति-वृत्तिम् अङ्गीकुर्वति .

सः अग्रे परिचयितवान् यत् सार्वजनिकनिवेशसंशोधनं मुख्यतया मौलिकनिवेशे केन्द्रितं भवति, तथा च मुख्यतया उच्चउद्योगस्य स्थितिः, उच्चलाभगुणवत्ता, विकासक्षमता च उच्चगुणवत्तायुक्तानां कम्पनीनां चयनं करोति। यतो हि अधिकांशः एसटी स्टॉकः स्वयमेव एसटी इत्यस्य अधीनः भवति यथा तेषां संचालनं निरन्तरं कर्तुं क्षमतायाः अनिश्चितता, वित्तीयधोखाधड़ी, स्पष्टतया अपर्याप्तलाभांशः, दुर्बलः आन्तरिकनियन्त्रणम् इत्यादयः, अतः निधिकम्पनीषु एतादृशेषु स्टॉकेषु स्पष्टनिवेशप्रतिबन्धाः सन्ति कम्पनीयाः स्टॉकपूले प्रवेशं कर्तुं असमर्थः, अथवा प्रत्यक्षतया निषिद्धपूले स्थापितः।

"यदि भवता निवेशः करणीयः तर्हि कम्पनीयाः निवेशसमित्याः अनुमोदनस्य आवश्यकता वर्तते। यावत् कोषप्रबन्धकः अतीव निश्चितः न भवति तावत् सः सहजतया चालनं न करिष्यति। अतः अस्मिन् विपण्ये यथा सार्वजनिकनिधिः अन्ये च संस्थाः कठोररूपेण सहभागिनः अल्पाः सन्ति अनुपालनं जोखिमनियन्त्रणं च" इति सः अवदत्।

अनुसूचितजातिक्षेत्रस्य अद्यतनप्रदर्शनेन अपि सार्वजनिकनिधिप्रबन्धकाः अद्यापि तस्य विषये अतीव सावधानाः सन्ति । एकः कोषप्रबन्धकः स्पष्टतया अवदत् यत्, "अवश्यम् अनुकूलं आधारं विना एसटी-स्टॉकस्य एतादृशी वर्धमानप्रवृत्तिः अनुमानम् एव। एसटी-स्टॉक्स् वास्तविक-पुनर्गठन-मूल्येन सह कम्पनीनां निराकरणं न कुर्वन्ति, परन्तु भवन्तः मार्केट्-मध्ये प्रत्येकं ताम्रं कर्तुं न शक्नुवन्ति जोखिमपूर्णा स्थितिः यद्यपि अन्ये लाभाः भवेयुः तथापि अनिश्चितता वर्धमाना अस्ति, धारयितुं आवश्यकता नास्ति” इति ।

लघु-मध्यम-आकारस्य निधि-कम्पनीनां केचन निधि-प्रबन्धकाः अपि अवदन् यत् अन्तिमेषु वर्षेषु तेषां कम्पनीभिः इक्विटी-निवेशेषु सख्त-जोखिम-नियन्त्रणं कार्यान्वितम् अस्ति तथा च निवेश-जोखिम-निवारणे सहायतार्थं सूचीकृत-कम्पनीनां कृते व्यापक-जोखिम-निरीक्षण-पूर्व-चेतावनी-प्रक्रियाः स्थापिताः |.

"उदाहरणार्थं, स्टॉकचयनस्य दृष्ट्या वयं सर्वदा ५ अरब युआनतः न्यूनं विपण्यमूल्यं युक्तानां कम्पनीनां प्रति अधिकं सावधानं दृष्टिकोणं स्वीकृतवन्तः। कम्पनी सम्भाव्यनकारात्मकानां निवारणाय सख्तबहुस्तरीयनिवेशस्टॉकपूलप्रबन्धनव्यवस्थां स्थापितवती अस्ति प्रभावाः, सूचीनिर्गमनस्य अपेक्षाः, कार्यप्रदर्शनस्य आघाताः, नियामकचेतावनीयुक्ताः स्टॉकाः अपर्याप्ततरलता च, यथा एसटी-शेयराः, कम्पनीयाः स्टॉक-पूले न प्रविशन्ति, तथा च निवेश-विभागः एतादृशेषु जोखिमपूर्णेषु स्टॉकेषु निवेशं न करिष्यति यत् तेषां विक्रयणं कर्तुं असमर्थतायाः स्थितिः परिहरति समये एव स्टॉक्स् भवति" इति कोषप्रबन्धकः अवदत्।

अन्यस्य निधिप्रबन्धकस्य मतेन अस्मिन् वर्षे मार्केटशैली बृहत्-कॅप् स्टॉक्स् इत्येतत् प्राधान्यं ददाति । शुद्धलाभस्य दृष्ट्या शङ्घाई-स्टॉक-एक्सचेंज-५० तथा शङ्घाई-शेन्झेन्-३०० इत्यादीनां सूचकाङ्क-घटक-समूहानां लाभ-प्रदर्शनं तुल्यकालिकरूपेण स्थिरं भवति, तथा च उच्च-अनिश्चिततायुक्तेषु विपण्य-स्थितौ तेषां अनुकूलतायाः अधिका सम्भावना वर्तते

सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)