समाचारं

शीघ्रं विमोचनं ! थाक्सिन्, क्षमा

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सीसीटीवी न्यूज सिन्हुआ न्यूज एजेन्सी

संवाददाता१७ तमे स्थानीयसमये ज्ञातं यत् तस्मिन् दिने निर्गतस्य थाई राजक्षमा आदेशस्य अनुसारंथाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा क्षमा कृता अस्ति, सः शीघ्रमेव मुक्तः भविष्यति. थक्सिन् मूलतः अगस्तमासस्य ३१ दिनाङ्के स्वस्य दण्डस्य समाप्तिः भवितुम् अर्हति स्म ।

एतस्य राजक्षमायाः अनुसरणं कृत्वा .सम्पूर्णे थाईलैण्ड्देशे कारागारात् प्रायः ५०,००० कैदिनः मुक्ताः भविष्यन्ति

सिन्हुआ न्यूज एजेन्सी इत्यनेन पूर्वं ज्ञापितं यत् थाई आपराधिकन्यायालयेन जूनमासस्य १८ दिनाङ्के वक्तव्यं प्रकाशितं यत् न्यायालयेन तस्मिन् दिने थाईलैण्ड्देशस्य महान्यायिकस्य कार्यालयेन पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य अभियोजनं स्वीकृतम्।तस्य विरुद्धं थाईलैण्ड्देशस्य दण्डसंहिता, कम्प्यूटरअपराधकानूनस्य च उल्लङ्घनस्य आरोपः आसीत् ।तदनन्तरं न्यायालयेन थाक्सिन् इत्यस्य जमानत-आवेदनस्य अनुमोदनं कृतम् ।

थाईलैण्ड्देशस्य आपराधिकन्यायालयेन विज्ञप्तौ उक्तं यत्,२०१५ तमे वर्षे विदेशीयमाध्यमेन सह साक्षात्कारे थाक्सिन् इत्यस्य वचनस्य थाईदण्डसंहितायां अनुच्छेदस्य ११२, कम्प्यूटरअपराधकानूनस्य च उल्लङ्घनस्य शङ्का आसीत् न्यायालयेन थाक्सिन् इत्यस्य जमानत-अनुरोधस्य अनुमोदनं कृतम्, यत्र सः ५,००,००० बाथ् (प्रायः ९८,००० युआन्) जमानतं दातुं, स्वस्य पासपोर्टं समर्पयितुं, अनुमतिं विना देशं न निर्गन्तुं च प्रवृत्तः

थाईलैण्ड-आपराधिकन्यायालयेन उक्तं यत् उपर्युक्तं आवेदनं अनुमोदितवान् यतोहि तस्य विश्वासस्य कारणम् अस्ति यत् थाक्सिन् जमानतेन मुक्तः सन् पलायनं न करिष्यति, प्रमाणेषु छेड़छाड़ं न करिष्यति, अन्ये खतरनाकानि कार्याणि न करिष्यति, न्यायालयस्य कार्यवाहीयां बाधां न करिष्यति वा। न्यायालयः १९ अगस्त दिनाङ्के पुनः प्रकरणस्य श्रवणं कर्तुं योजनां करोति।

थाई-महान्यायिककार्यालयस्य प्रवक्ता १८ दिनाङ्के पूर्वमेव घोषितवान् यत् थाक्सिन् तस्मिन् दिने अभियोजकाय सूचनां दत्तवान्, औपचारिक-अभियोजनार्थं च आपराधिकन्यायालये स्थानान्तरितः

मे २९ दिनाङ्के थायलैण्डस्य महान्यायवादीना दक्षिणकोरियादेशस्य सियोल्नगरे २०१५ तमे वर्षे मीडियासाक्षात्कारस्य कृते आपराधिकसंहितायां अनुच्छेद ११२ इत्यस्य अन्तर्गतं थाक्सिन् इत्यस्य विरुद्धं अभियोगः करणीयः इति आदेशं दत्तवान् यत् सः राजतन्त्रस्य उत्तेजनं सम्बद्धानि आलोचनात्मकानि आक्षेपार्हाणि च टिप्पण्यानि कृतवान् इति अस्मिन् प्रकरणे थाक्सिन् इत्यस्य कम्प्यूटर-अपराध-अधिनियमस्य उल्लङ्घनम् अपि अस्ति । थाक्सिन् सर्वान् आरोपान् अङ्गीकृतवान् अस्ति।

७४ वर्षीयः थाक्सिन् २००१ तः २००६ पर्यन्तं थाईलैण्ड्देशस्य प्रधानमन्त्रीरूपेण कार्यं कृतवान् । २००६ तमे वर्षे सैन्य-अङ्करोपेन थाक्सिन्-सर्वकारस्य पतनम् अभवत् । २०२३ तमस्य वर्षस्य अगस्तमासे थाक्सिन् बहुवर्षेभ्यः निर्वासनानन्तरं थाईलैण्डदेशं प्रत्यागतवान्, तत्क्षणमेव पुलिसैः गृहीतः । थाईलैण्ड्-देशस्य सर्वोच्चन्यायालयस्य निर्णयानुसारं थाक्सिन् इत्यस्य विरुद्धं आरोपितत्रयेषु अपराधेषु दोषी इति ज्ञात्वा अष्टवर्षकारावासस्य दण्डः दत्तः । स्वास्थ्यकारणात् थक्सिन् दण्डस्य द्वितीयदिने चिकित्सायै चिकित्सालये स्थानान्तरितः। तस्मिन् एव वर्षे सेप्टेम्बरमासे थैलैण्डदेशस्य राजा थाक्सिन् इत्यस्य दण्डं एकवर्षं यावत् न्यूनीकृतवान् । अस्मिन् वर्षे फेब्रुवरीमासे थाक्सिन् इत्यस्य पैरोलः प्राप्तः ।

१९८६ तमे वर्षे जन्म प्राप्य थाक्सिन् इत्यस्य पुत्री बेई डोङ्गटान् थाईलैण्ड्देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचिता ।

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १६ दिनाङ्के स्थानीयसमये थाईलैण्ड्देशस्य संसदस्य हाउस् आफ् कॉमन्स् इत्यनेन प्रधानमन्त्रिपदस्य उम्मीदवारस्य विषये मतदानार्थं सभा आयोजिता।प्रधानमन्त्रीप्रत्याशी फेउ थाई दलस्य नेता च बेडोन्तन् शिनावात्रा सदनस्य आर्धाधिकसदस्यानां समर्थनं प्राप्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः

थाईलैण्ड्देशस्य संविधानानुसारं प्रधानमन्त्रिपदस्य उम्मीदवारस्य निर्वाचनार्थं हाउस् आफ् कॉमन्स् इत्यस्मिन् विद्यमानानाम् ४९३ सीटानां आर्धाधिकस्य समर्थनं प्राप्तव्यम्सम्प्रति फेउ थाई पार्टी इत्यस्य नेतृत्वे ११ दलानाम् सत्तागठबन्धने तेषु ३१४ जनाः सन्ति ।

अस्मिन् मासे १४ दिनाङ्के थाईलैण्ड्-देशस्य संवैधानिकन्यायालयेन प्रधानमन्त्री सैथा ठक्करः असंवैधानिकः इति निर्णयः दत्तः, ततः तत्कालं प्रभावेण प्रधानमन्त्रीपदात् निष्कासितः। थाईलैण्ड्देशस्य सत्ताधारीगठबन्धनेन १५ तमे दिनाङ्के फेउ थाईपक्षस्य नेता बेडोन्तन् शिनावात्रा इत्यस्य प्रधानमन्त्रिपदस्य उम्मीदवारत्वेन नामाङ्कनं कर्तुं सहमतिः कृता।

१९८६ तमे वर्षे जन्म प्राप्य बेई डोङ्गतान् थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य पुत्री अस्ति, सम्प्रति थाई दलस्य नेता अस्ति । निर्वाचितस्य अनन्तरं पेई डोङ्गतान् थाईलैण्ड्-देशस्य इतिहासे द्वितीया महिलाप्रधानमन्त्री, कनिष्ठतमः प्रधानमन्त्री च भविष्यति ।