समाचारं

जर्मन-रेलमार्गेषु बहुधा विलम्बः भवति चेत् विदेशेषु लज्जा उत्पन्ना अस्ति

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशिनः कठोरतायां प्रसिद्धाः सन्ति, परन्तु जर्मनरेलमार्गाः स्वभावतः विद्रोही अविश्वसनीयाः च सन्ति । दीर्घकालं यावत् जर्मन-रेलमार्गस्य समयसूची केवलं यात्रासन्दर्भरूपेण एव उपयोक्तुं शक्यते, विलम्बस्य दीर्घता च पूर्णतया भाग्यस्य उपरि निर्भरं भवति । अनेन समीपस्थेषु देशेषु असन्तुष्टिः उत्पन्ना । अस्मिन् वर्षे जर्मनी-स्विट्ज़र्ल्याण्ड्-देशयोः मध्ये बहवः अन्तर्राष्ट्रीयरेखाः विलम्बस्य कारणेन सीमायां रेलयानं परिवर्तयितुं प्रवृत्ताः सन्ति । अस्मिन् वर्षे प्रथमत्रिमासे जर्मनीदेशस्य १०% अधिकाः रेलमार्गाः सीमातः बहिः निरुद्धाः आसन्, स्विट्ज़र्ल्याण्ड्-देशेन च तेषां अधिग्रहणं कृतम् ।
स्रोतः - अन्तर्जालः
सम्प्रति जर्मनीदेशे स्विट्ज़र्ल्याण्ड्-देशेन सह सम्बद्धाः अनेकाः रेलमार्गाः सन्ति, अस्मिन् वर्षे जनवरीतः मार्चमासपर्यन्तं स्विस-सङ्घीयरेलमार्गेण (SBB) म्यूनिख-ज्यूरिच्-रेखायाः ११% ड्यूचे-बान्-रेलयानानां पूर्वमेव सीमायां स्थगितव्यम् आसीत्, स्विस-रेलयानानि च गृहीतवन्तः over the passengers.
एतत् कदमः वस्तुतः जर्मनी-स्वीडेन्-देशयोः "रेल-संस्कृतेः" विशालस्य अन्तरस्य कारणेन अस्ति । २०२३ तमे वर्षे स्विस-रेलयानानां समयपालनस्य दरः ९२.५% आसीत्, जर्मनीदेशे तु केवलं ६४% आसीत् । स्विसरेलमार्गस्य प्रवक्तुः मते ड्यूचे बान् इत्यनेन रेलयानानां कृते प्रदत्तः बफरसमयः मार्गानुसारं १० तः १५ निमेषपर्यन्तं भवितुम् अर्हति जर्मनीदेशेन विलम्बस्य कारणानि मार्गनिर्माणं, भोजनालयस्य विफलता, आधारभूतसंरचनायाः समस्याः, हड़तालानि च सन्ति । जर्मन-बुण्डेस्टैग्-सङ्घस्य सदस्यः मथियास् गस्टेल् इत्ययं कथयति यत्, “रेलमार्गस्य आधारभूतसंरचनायाः दशकशः उपेक्षायाः अर्थः अस्ति यत् जर्मन-रेलमार्गस्य परिचालनगुणवत्ता अस्माकं प्रतिवेशिनः अपेक्षया अधिकाधिकं पृष्ठतः अस्ति” इति
अस्मात् दृष्ट्या जर्मन-रेलमार्गस्य समस्या न केवलं समग्रदेशस्य कृते स्पष्टा अस्ति, अपितु समीपस्थेभ्यः देशेभ्यः अपि स्पष्टा अस्ति ।
योगदानकर्ता लेखक झुआंग शेंग
प्रतिवेदन/प्रतिक्रिया