समाचारं

मया वस्तुतः एप्पल्-करस्य विषये किमपि न वक्तव्यम् ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(एकम्‌)

एकस्मिन् वाक्ये : १.कटुसेबस्य उपरि जगत् चिरकालात् करः भवति!

अधुना, अस्माभिः चत्वारि शब्दानि अपि योजयितव्यानि,विशेषतः चीनदेशे

अस्य एप्पल्-करस्य कारणात् अहं मन्ये यत् अन्तर्जाल-अभ्यासकारिणः सर्वे कटुः सन्ति;

हालस्य प्रतिवेदनानां आधारेण एप्पल् Tencent तथा ​​ByteDance इत्येतयोः उपरि दबावं वर्धयति, तेषां कृते WeChat तथा ​​Douyin इत्येतयोः मौलिकपरिवर्तनं कर्तुं आवश्यकम् अस्ति, अन्यथा ते सम्बद्धानि एप्स् अपडेट् कर्तुं नकारयिष्यन्ति।

कारणं तथाकथितं लूपहोल् ।

मूलकारणं एप्पल् करः अस्ति ।

यतः एप्पल् इत्यस्य दृष्ट्या WeChat तथा ​​Douyin इत्येतयोः लूपहोल्-स्थानानां शोषणं निर्मातृभिः उपयोक्तृभ्यः बाह्य-देयता-प्रणालीं प्रति नेतुं शक्यते, तस्मात् एप्पल्-द्वारा गृहीतं ३०% आयोगं परिहृतं भवति

३०% इति वयं प्रायः एप्पल् कर इति वदामः ।

अर्थात् यावत् भवन्तः एप्पल्-फोनस्य वा टैब्लेट्-इत्यस्य वा उपयोगं कुर्वन्ति, तावत् भवन्तः एप्पल्-अवलोकनार्थं वा क्रयणार्थं वा धनं ददति वाडिजिटल मालअथवा सेवाः, उदाहरणार्थं, यदि भवान् विडियो सदस्यतायाः सदस्यतां लभते अथवा डिजिटल प्रोप् क्रयति तर्हि ३०% भुक्तिः एप्पल् इत्यस्य जेबं गमिष्यति ।

३०% अस्माकं वैधानिकनिगमआयकरदरात् (२५%) ५ प्रतिशताङ्काधिकः अस्ति ।

परन्तु एषः एप्पल्, एकः प्रबलः एप्पल्।

सांख्यिकी दृष्ट्वा गतवर्षे वैश्विकरूपेण एप्पल्-करस्य एव एप्पल्-सङ्घस्य राजस्वं १६० अरब-युआन्-अधिकं जातम् ।

एषा अवधारणा का अस्ति ?

गतवर्षे बैडु इत्यस्य कुलराजस्वं १३४.६ अरब युआन् आसीत्, यत् एप्पल् इत्यस्य करात् २० अरब युआन् इत्यस्मात् अधिकं न्यूनम् आसीत् । एतानि एप्पल्-कराणि अर्जयितुं नेटईज-संस्थायाः १.६ वर्षाणि कार्यं कर्तव्यं भविष्यति, बिलिबिली-संस्थायाः ७.५ वर्षाणि यावत् कार्यं कर्तव्यं भविष्यति ।

अहम् अद्यापि तेषां लाभस्य विषये न वदामि, अपितु तेषां कुलराजस्वस्य विषये।

एषः खलु महत् लाभः अस्ति।

अमेरिकादेशे अपि अस्मिन् वर्षे जनवरीमासे प्रवर्तमानस्य न्यासविरोधी निर्णयानुसारं अमेरिकीन्यायालयेन निर्धारितं यत् परिचालनव्ययः, विक्रयव्ययः, प्रबन्धनव्ययः, अनुसंधानविकासव्ययः इत्यादीनां व्ययस्य श्रृङ्खलां कटयित्वा “एप्पल् कर” इति राजस्वस्य परिचालनलाभमार्जिनं प्रायः ७५% भवति ।

परन्तु एप्पल् करस्य रक्षणार्थं एप्पल् सर्वं गच्छति।

यथा, अस्य वर्षस्य आरम्भे एप्पल्-कम्पनी कुआइशौ-डौयिन्-योः चेतवति स्म यत् अन्यथा लाइव-प्रसारण-पुरस्कारः, लघु-क्रीडाः, लघु-नाटकानि इत्यादिषु परिदृश्येषु उपयोक्तृभ्यः तृतीयपक्ष-भुगतान-लिङ्कानि प्रदातुं स्वव्यवहारं सम्यक् कर्तव्यम् इति .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .

अस्मिन् वर्षे मेमासे एप्पल्-कम्पनी पुनः वीचैट्-इत्येतत् लक्ष्यं कृत्वा लघुक्रीडाविकासकानाम् अपि एतादृशानां व्यवहारानां सुधारं कर्तुं आग्रहं कृतवान् ।

अस्मिन् वर्षे ६१८ प्रचारस्य कालखण्डे एप्पल् इत्यनेन Douyin, Alipay, Pinduoduo इत्यादीन् एप्स् इत्यनेन स्वस्य iOS-पक्षस्य विडियो प्लेटफॉर्म् यथा iQiyi, Youku, Mango TV इत्यादीनां सदस्यान्, तथैव Ximalaya, Baidu Netdisk इत्यादीनां अन्तर्जालमञ्चानां सदस्यान् अपि दूरीकर्तुं बाध्यं कृतम्, यत्... प्रवर्धितवन्तः तेषां विक्रयणं , तथा च ज्ञानस्य भुगतानं, शिक्षां प्रशिक्षणं च आभासीवस्तूनाम्...

कुलतः २०२३ तमे वर्षे एव चीनीयविपण्येन योगदानं दत्तः एप्पल् करः ४६.४ अरब युआन् यावत् अधिकः भविष्यति । यदि आगामिषु पञ्चषु ​​वर्षेषु (२०२४-२०२८) "करदरः" अपरिवर्तितः तिष्ठति तर्हि चीनीयविपण्यं कुलम् प्रायः २८७.३ अरब युआन् "करं" दास्यति

सेब, त्वं चीनीय ऊनानि उद्धर्तुं एतावत् निर्दयः असि!

(द्वि)

किं भवता एप्पल्-करं न इति न उक्तम् ?

केचन अपि सन्ति।

अत्र मया यूरोपीयसङ्घस्य उल्लेखः कर्तव्यः ।

अस्मिन् वर्षे मार्चमासे यूरोपीयसङ्घस्य "डिजिटल मार्केट् लॉ" कार्यान्वितः, तस्य लक्ष्येषु एकं एप्पल् करः आसीत् । विपण्यैकाधिकारस्य कारणात् यूरोपीयसङ्घः एप्पल्-सङ्घस्य १.८४ अब्ज-यूरो-रूप्यकाणां दण्डमपि दत्तवान् ।

एप्पल् सर्वथा दुःखी अस्ति चेदपि तस्य शिरः नत्वा सुधारणं कर्तव्यम् अस्ति ।

अस्मिन् वर्षे मार्चमासस्य ६ दिनाङ्के प्रकाशितस्य iOS १७.४ इत्यस्य आधिकारिकसंस्करणे एप्पल् इत्यनेन यूरोपीयसङ्घस्य क्षेत्रस्य कृते अपूर्वसमायोजनस्य श्रृङ्खला कृता ।

मुक्ततृतीयपक्षस्य डाउनलोड् तृतीयपक्षस्य भुगतानं च मूल ३०% तथा १५% (लघुविकासकानाम् कृते यस्य वार्षिकं आयं १० लक्षं अमेरिकीडॉलरात् न्यूनं भवति) तः क्रमशः १७% तथा १०% यावत् न्यूनीकृतम् अस्ति

यूरोपीयसङ्घः वस्तुतः तुच्छं न भवति।

न तुच्छं दक्षिणकोरियादेशः।

२०२१ तमस्य वर्षस्य सितम्बरमासे दक्षिणकोरियादेशेन "दूरसञ्चारव्यापारकायदाने" संशोधनं कृत्वा एप्पल्-संस्थायाः तृतीयपक्षस्य भुगतानं उद्घाटयितुं बाध्यता अभवत्, दक्षिणकोरियादेशे एप्पल्-करस्य ४ प्रतिशताङ्केन न्यूनीकरणं च कृतम्

दक्षिणकोरियादेशः अपि विश्वस्य प्रथमः देशः अभवत् यः एप्पल्-करं आरोपयितुं विधानं सफलतया पारितवान् । एकस्मिन् अर्थे दक्षिणकोरियादेशस्य प्रथमं कदमम् एव यूरोपीयसङ्घं अनुवर्तयितुं प्रेरितवान् ।

जापानदेशः अपि कार्यवाहीम् कुर्वन् अस्ति।

मीडिया-समाचारस्य अनुसारं जापान-सर्वकारः यूरोपीयसङ्घस्य "डिजिटल-मार्केट्-कानूनम्" आधारितं प्रासंगिकं एकाधिकार-विरोधी-विधेयकं प्रवर्तयितुं योजनां कुर्वन् अस्ति ।

लक्ष्यं सरलम् अस्ति यत् जापानस्य सेबकरः अन्ते यूरोपीयसङ्घस्य इव अर्धभागे कटितः भविष्यति।

दक्षिणकोरियादेशः अग्रणीः अभवत्, यूरोपीयसङ्घः चेतावनीम् अददात्, जापानदेशः अपि निकटतया अनुसरणं कृतवान्, अमेरिकादेशः अपि आलोचनां कुर्वन् आसीत् ।

अहं गुप्तरूपेण मन्ये यत् एप्पल्-करस्य न्यूनीकरणं वैश्विकरूपेण सामान्यप्रवृत्तिः भवितुम् अर्हति एतत् किमपि एप्पल् इच्छति चेदपि निवारयितुं न शक्नोति।

यतः अस्मिन् समये एप्पल् इत्यनेन वास्तवमेव जन आक्रोशः उत्पन्नः!

(त्रयः)

परन्तु जगति बहवः विषयाः यदि भवन्तः मृदुः सन्ति तर्हि अन्ये कठिनाः भविष्यन्ति, यदि भवन्तः कठिनाः सन्ति तर्हि अन्ये मृदुः भविष्यन्ति यदि भवन्तः अग्रे धक्कायितुं परिश्रमं न कुर्वन्ति तर्हि अन्येभ्यः उपक्रमं कर्तुं मा अपेक्षां कुर्वन्तु तथा च दयालुः भवतु।

एप्पल् करविषये मम व्यक्तिगतं मतं यत् एतदर्थं बहुपक्षीयदृष्टिकोणस्य आवश्यकता वर्तते।

प्रथमं दक्षिणकोरियातः यूरोपीयसङ्घस्य च कृते अस्माभिः वास्तवमेव शिक्षितव्यम्।

शक्तिशालिनः एप्पल् इत्यस्य सम्मुखे एकस्यैव कम्पनीयाः शक्तिः सर्वथा सीमितं भवति, परन्तु राष्ट्रियविधानस्य सामर्थ्येन एप्पल् इत्यस्य शिरः नतम् अस्ति ।

यतः अतीव सरलम् अस्ति वा ३०% एप्पल् करः उचितः अस्ति ?

तृतीयपक्षस्य डाउनलोड्, भुक्तिः च अनुमन्यमानः एकाधिकारः न भवति वा?

एप्पल् अस्ति चेदपि सर्वदा युक्तियुक्तं भवितुमर्हति, नियमानाम्, नीतिशास्त्रस्य च पालनम् अवश्यं कर्तव्यम्।

मया दृष्टं यत् एकः मित्रः तस्य गणनां कृतवान् तथा च अवाप्तवान् यत्, एप्पल् करस्य रद्दीकरणस्य उल्लेखं न कुर्वन्तु, एप्पल् चीनदेशे दक्षिणकोरियायाः मानकानां सन्दर्भं करिष्यति तथा च एप्पल् उपयोक्तृभ्यः तृतीयपक्षस्य भुक्तिं उपयोक्तुं अनुमतिं ददाति, अतः एप्पल् करं ४ प्रतिशताङ्कैः न्यूनीकरोति, यत्... अर्थात् ३०% तः न्यूनीकृतः भविष्यति यदि २६% यावत् भवति तर्हि आगामिषु पञ्चषु ​​वर्षेषु (२०२४-२०२८) चीनीयविपण्यस्य ३७.४ अरब युआन् लाभः भविष्यति।

लाभान्तरं वस्तुतः चीनदेशे एप्पल्-संस्थायाः राजस्वस्य २% अधिकं नास्ति, परन्तु चीनदेशे एकं ऑनलाइन-सङ्गीत-उद्योगं त्यक्तुं शक्नोति ।

यदि वयं एकं पदं पुरतः गत्वा चीनदेशे यूरोपीयसङ्घस्य मानकानि कार्यान्वयामः, उदाहरणार्थं, एप्पल् उपयोक्तृभ्यः तृतीयपक्षस्य भुक्तिं उपयोक्तुं अनुमतिं दत्त्वा, एप्पल् करं १३ प्रतिशताङ्कैः न्यूनीकरोमः, यत् ३०% तः १७% यावत् न्यूनीकृतं भवति, आगामिषु पञ्चषु ​​वर्षेषु , चीनीयविपण्यस्य लाभः १२१.७ अर्बं भविष्यति ।

लाभान्तरं चीनदेशे एप्पल्-संस्थायाः राजस्वस्य ५% अधिकं न भवति, परन्तु चीनीयविपण्ये चलच्चित्र-उद्योगद्वयं त्यक्तुं शक्नोति ।

चीनदेशः मुक्तः अर्थव्यवस्था अस्ति, अद्यत्वे एप्पल्-संस्थायाः सफलता चीन-विपण्ये तस्य विस्तारात् अविभाज्यम् अस्ति । परन्तु वयं वास्तवतः पुनः पार्श्वे स्थित्वा तान् प्रथान् पश्यितुं न शक्नुमः ये स्पष्टतया अन्यायपूर्णाः, चीनीयकम्पनीनां विरुद्धं भेदभावपूर्णाः अपि सन्ति।

द्वितीयं, चीनीय-उद्यमानां मेरुदण्डः, एकता च भवितुमर्हति ।

स्पष्टतया भेदभावपूर्णप्रथानां सम्मुखे साहसेन न वक्तुं अस्माकं मेरुदण्डः आवश्यकः।

अस्माकं एकीकरणस्य अपि आवश्यकता अस्ति सुपर पावरफुल एप्पल् इत्यस्य सम्मुखे एकस्याः कम्पनीयाः बलं सीमितं भवति, परन्तु एकीकृतं, एतत् अप्रतिरोध्यं बलम् अस्ति।

अधुना एप्पल् चीनदेशस्य अनेकानां कम्पनीनां विपरीतपक्षे अस्ति इति वक्तुं शक्यते । अस्य सम्मुखीभवति द्वयोः सुपर प्रतिद्वन्द्वयोः, एकः टेन्सेन्ट् अपरः बाइट्डान्सः ।

एप्पल्-संस्थायाः टेन्सेण्ट्-बाइट्-इत्येतयोः उपरि नवीनतमस्य आक्रमणस्य पृष्ठतः वस्तुतः चीनीय-लघु-नाटक-लघु-क्रीडा-इत्यादीनां उदयमानानाम् अङ्कीय-उद्योगानाम् लोभः अस्ति ।

भविष्यवाणीनुसारं चीनस्य लघुनाटकानां लघुक्रीडाणां च विपण्यस्य आकारः २०२४ तमे वर्षे ११० अरब युआन् अधिकः भविष्यति ।एप्पल्, यस्य विपण्यस्य १/३ भागः अस्ति, स्वाभाविकतया पाई इत्यस्य एकं भागं प्राप्तुं आशास्ति mini-games and Douyin short dramas will चीनदेशे एप्पल्-करस्य कृते कठिनतमः क्षेत्रः अभवत् ।

परन्तु भोजनचरणं वस्तुतः अत्यन्तं कुरूपं न भवेत् ।

अहं सर्वदा मन्ये यत् चीनीयकम्पनयः निवृत्ताः भवितुम् न शक्नुवन्ति, तेषां वैधहितस्य रक्षणं कर्तव्यम् इति। असिद्धान्तसम्झौता सम्पूर्णस्य उद्योगस्य विकासस्य हानिं करिष्यति, अस्मान् प्रति समग्रं विश्वं हसयिष्यति च।

एतेन कतिपयवर्षेभ्यः पूर्वं WeChat-टिपिंग-विवादस्य स्मरणं भवति । लेख-टिपिंग-शुल्कस्य कृते कतिपयानि डॉलर-रूप्यकाणि अपि, एप्पल्-इत्यनेन तस्मिन् समये एप्पल्-करस्य भागः न प्राप्यते इति कारणेन एव एप्पल्-इत्यनेन वीचैट्-इत्यस्मै दीर्घकालं यावत् टिप्पिंग्-कार्यं निरुद्धं कर्तुं बाध्यं कृतम्

अन्ते संघर्षस्य क्रीडायाः च अनन्तरं एप्पल् अन्ततः त्यक्तवान् ।

तृतीयम्, एप्पल्-संस्थायाः स्वस्य विषये चिन्तनं, द्विवारं चिन्तनं च आवश्यकम् ।

चीनीयविपण्यं विशालं अस्ति, तत्र अनन्तं धनं निर्मातव्यं, परन्तु धनप्रेमी सज्जनः तस्य बुद्धिपूर्वकं उपयोगं अवश्यं करोति।

एतादृशः एप्पल् करः यः हंसं हत्वा अण्डं गृह्णाति सः एप्पल् इत्यस्य प्रतिबिम्बस्य दीर्घकालीनहितस्य च क्षतिं करिष्यति।

आम्, एप्पल् महान् कम्पनी अस्ति, महान् उत्पादः प्रारब्धः, अपि च मोबाईल इन्टरनेट् युगस्य मार्गं पुनः लिखितवान् परन्तु ३०% एप्पल् करः विश्वं दर्शितवान् यत् एषः लाभार्थी एप्पल् अस्ति, एप्पल् यः रेकिंग् करोति the cake, and a A समृद्धं अदयालुं च सेबम्।

अपि च एप्पल्-संस्था अपि भेदभावपूर्णानि नीतयः स्वीकुर्वति दक्षिणकोरियादेशे एकप्रकारस्य सेबकरः अस्ति, परन्तु चीनदेशे एषः विश्वस्य सर्वोच्चः सेबकरः अस्ति ।

किं एतत् स्यात् यत् एकस्मिन् दिने एप्पल् वास्तवमेव चीनीय उपयोक्तृभ्यः एतत् चयनं कर्तुं बाध्यं करिष्यति: A. WeChat and B. iPhone;

एतादृशस्य विकल्पस्य सम्मुखे चीनदेशस्य उपभोक्तृभिः दत्तं उत्तरं किं वास्तवमेव एप्पल्-सङ्घस्य हितस्य सेवां करोति ?

दृश्यस्य विस्तृतं दर्शनं करणीयम् ।

एप्पल्, भवता वास्तवमेव द्विवारं चिन्तनीयम्।

परन्तु एतत् वक्तव्यं यत् पर्याप्तं दबावं प्रभावी प्रतिबन्धं च विना केषाञ्चन जनानां दम्भं पूर्वाग्रहं च निवारयितुं असम्भवम् एप्पल् इव विशालकायस्य कृते द्विवारं चिन्तनं अपि कठिनम् अस्ति।