वैश्विकमाध्यमकेन्द्रीकरणं丨जापानीमाध्यमाः : अमेरिकीसहायताविधेयकं सम्बन्धित-उद्योगानाम् विकासं प्रवर्धयितुं असफलम्
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [मुख्यालयस्य वैश्विकसूचनाप्रसारणम्] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
२०२२ तमस्य वर्षस्य अगस्तमासे अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन "चिप् एण्ड् साइंस एक्ट्" तथा "इन्फ्लेशन रिडक्शन् एक्ट्" इत्येतयोः क्रमेण हस्ताक्षरं कृतम्, यतः सः अमेरिकादेशे सम्बद्धानां उद्योगानां विकासं प्रवर्धयिष्यति इति आशां कुर्वन् वर्षद्वयानन्तरं द्वयोः विधेयकयोः किं प्रभावः ?
"Nikkei Asian Review" इति जालपुटे प्रकाशितेन अद्यतनेन टिप्पणीलेखेन सूचितं यत् द्वयोः विधेयकयोः योजना अस्ति यत् संयुक्तराज्ये सम्बद्धानां उद्योगानां विकासाय समर्थनार्थं विद्युत्वाहनानां, नवीकरणीय ऊर्जायाः, अर्धचालक-उद्योगानाम् कृते प्रायः ५०० अरब अमेरिकी-डॉलर्-रूप्यकाणां आवंटनं करणीयम् परन्तु वर्षद्वयं यावत्, अमेरिका अद्यापि परियोजनानि वास्तविकं उत्पादनं प्राप्तुं चीनदेशे आपूर्तिशृङ्खलानिर्भरतां न्यूनीकर्तुं च आव्हानानां सामनां करोति।
Nikkei Shimbun Review इति जालपुटे एकस्याः प्रतिवेदनस्य स्क्रीनशॉट्
लेखे उक्तं यत्, महता अनुदानेन उत्तेजिताः, अमेरिकादेशस्य बहवः आन्तरिकविदेशीयकम्पनयः अमेरिकादेशे उत्पादनवर्धनस्य योजनां घोषितवन्तः पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य आँकडानुसारम् अस्मिन् वर्षे मेमासपर्यन्तं कुलम् ३८२ अरब अमेरिकी डॉलरस्य निवेशस्य घोषणा कृता अस्ति, यस्मात् प्रायः ७०% निवेशः चिप् उद्योगे कृतः, शेषं च विद्युत् निवेशः कृतः अस्ति वाहनानि नवीकरणीय ऊर्जा च।
परन्तु एतेषां निवेशयोजनानां पर्याप्तसंख्या स्थगितम्, राशिः न्यूनीकृता, अथवा स्थगितम् अपि अस्ति ।
यथा, फोर्ड मोटर कम्पनी मिशिगन-नगरे उद्घाटयितुं योजनां कृत्वा विद्युत्-बैटरी-कारखानस्य आकारं न्यूनीकृत्य टेनेसी-नगरे स्वस्य विद्युत्-वाहन-कारखानस्य आधिकारिक-प्रक्षेपणं विलम्बितवान् दक्षिणकोरियादेशस्य एलजी समूहेन एरिजोना-नगरे बैटरी-संयंत्रस्य निर्माणं स्थगितम् अस्ति । चिप् क्षेत्रे टीएसएमसी इत्यनेन एरिजोना-देशे स्वस्य द्वितीयस्य कारखानस्य समाप्तिः २०२६ तः २०२७ अथवा २०२८ पर्यन्तं स्थगितवती अस्ति । ओहायो-नगरे इन्टेल्-संस्थायाः नूतनः अनुदान-पात्रः कारखानः अपि विलम्बस्य सामनां कुर्वन् अस्ति ।
लेखे उक्तं यत् बाइडेन् प्रशासनेन आशास्ति यत् एताः अनुदानाः विपण्यस्य संवर्धनं करिष्यन्ति, अधिकानि कार्याणि च प्रदास्यन्ति, परन्तु वास्तविकता एषा यत् अनेकेषु प्रकरणेषु एतानि लक्ष्याणि न प्राप्तानि। अमेरिकादेशे विद्युत्वाहनानां विक्रयः मन्दः भवति, येन टेस्ला इन्क इत्यादीनां वाहननिर्मातृणां लाभः न्यूनीभवति यतः चीनदेशस्य व्यय-प्रभावी-माडलैः सह स्पर्धायाः कारणेन विस्तारयोजनाः स्थगिताः सन्ति तत्सह अर्धचालक-उद्योगः अपि अभियंतानां अन्यप्रतिभानां च अभावेन बाधितः अस्ति ।
फाइनेन्शियल टाइम्स् इति पत्रिकायाः अनुसारं द्वयोः विधेयकयोः अधिनियमनस्य एकवर्षस्य अन्तः घोषितानां प्रमुखनिवेशानां प्रायः ४०% भागः स्थगितः अथवा निलम्बितः अस्ति तथा च यथा यथा बृहत्व्यापारयोजनाः स्थगिताः भवन्ति तथा तथा आपूर्तिशृङ्खलासु चीनदेशस्य आश्रयस्य निवृत्तेः लक्ष्यमपि स्थगितुं बाध्यं भवितुम् अर्हति।
फाइनेंशियल टाइम्स् इति प्रतिवेदनस्य स्क्रीनशॉट्
अमेरिकी वाणिज्यविभागस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे अमेरिकादेशेन चीनदेशात् प्रायः ६.२ अरब डॉलरस्य बैटरी आयातिता, यत् २०२२ तमे वर्षात् ४०% वृद्धिः, वर्षत्रयपूर्वस्य अपेक्षया षड्गुणं च वृद्धिः अभवत् महङ्गानि न्यूनीकरणकानूनस्य पारितस्य अनन्तरम् अपि चीनदेशात् तत्सम्बद्धानां आयातानां वृद्धिः निरन्तरं भवति स्म ।
सौरपटलस्य दृष्ट्या चीनदेशस्य उत्पादाः दक्षिणपूर्व एशियाद्वारा परोक्षरूपेण अमेरिकादेशे प्रवेशं कर्तुं आरब्धवन्तः । अमेरिकादेशे सौरपटलस्य उत्पादनस्य मन्दतायाः कारणात् आयातस्य उपरि अवलम्बनं कर्तुं बाध्यता अभवत् । चीनदेशात् प्रत्यक्षआयातस्य उच्चशुल्कस्य कारणेन न्यूनता अभवत्, परन्तु आसियानसदस्यानां आयाते महती वृद्धिः अभवत्, जूनमासे आयातानां ८०% भागः अभवत्
अनेके जनाः मन्यन्ते यत् एतौ विधेयकद्वयं अमेरिकादेशस्य आपूर्तिशृङ्खलायां चीनदेशस्य आश्रयात् मुक्तुं पर्याप्तं नास्ति ।
पैनासोनिक ऊर्जा उत्तर अमेरिकायाः अध्यक्षः एलन स्वान् इत्यनेन उक्तं यत् चीनदेशस्य बैटरीघटकाः कच्चामालः च समाविष्टाः आपूर्तिशृङ्खलाः स्थापयितुं १० वर्षाणि यावत् अग्रता अस्ति, तस्य ग्रहणं कठिनं भविष्यति। अमेरिकादेशे नूतनस्य बैटरीकारखानस्य निर्माणस्य योजनायां कम्पनी आंशिकरूपेण विलम्बं कृतवती अस्ति ।
यदा ग्रेफाइट्, लिथियम इत्यादीनां बैटरीसामग्रीणां विषयः आगच्छति तदा चीनदेशस्य वैश्विकविपण्ये अद्यापि प्रचण्डः भागः अस्ति ।
अर्धचालकजगति चिप् तथा विज्ञानकानूनेन प्रदत्तस्य अधिकांशं समर्थनं इन्टेल्, टीएसएमसी, सैमसंग इलेक्ट्रॉनिक्स इत्यादिषु बृहत्कम्पनीषु बृहत्कारखानेषु लक्षितम् अस्ति अनेकाः मन्यन्ते यत् उत्पादनार्थं महत्त्वपूर्णाः केचन कम्पनयः, यथा सामग्रीनिर्माणसाधनयोः सम्बद्धाः, पर्याप्तं समर्थनं न प्राप्नुवन्ति ।
झू वानलिंग द्वारा संकलित