यदा परम्परा फैशनेन सह मिलति तदा ताईची वस्त्रं "ट्रेंडी" "सुन्दरं" च भवितुम् अर्हति!
2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Dahe Net News (Reporter Liu Yang) यदा ताईची सूटस्य विषयः आगच्छति तदा भवतः प्रथमा धारणा का अस्ति? कमलपत्रस्य कालरः, डबलप्लेकेटबटनः, मुख्यवर्णाः च कृष्णाः श्वेताः च सन्ति... एकः ट्रेण्डी ताईची वस्त्रनिर्माता क्यू टिंगनान् इत्यस्य दृष्ट्या ताई ची युवानां प्रति विकसितः अस्ति तथा च वस्त्रं महत्त्वपूर्णं वाहकम् अस्ति, तथा च ताई ची वस्त्राणि अपि "सुन्दरं" भवितुमर्हन्ति।
"यतो हि ताईची प्रकृतेः मनुष्यस्य च एकतायाः दार्शनिकसंकल्पनाम् मूर्तरूपं ददाति, ताओ च प्रकृतेः अनुसरणं करोति, तस्मात् विस्तृतवस्त्राणां विस्तृतमेखलानां च विषये चीनीयराष्ट्रीयवेषस्य वस्त्रसंस्कृतेः अपि उत्तराधिकारं प्राप्नोति यत् 'चतुरस्र इञ्चे अवश्यं निर्मातव्यम्, परन्तु ते सूर्यं चन्द्रं च धारयन्ति तथा च जगत् मनसि धारयन्ति' जीन।" क्यू टिङ्गनन् पत्रकारैः सह उक्तवान् यत् वर्तमानकाले ताईची वस्त्रशैल्याः अद्यापि मध्यमवयस्कानाम् वृद्धानां च वेषमानकानां आधारेण भवन्ति। अतः यदा मया डिजाइनकार्यं प्राप्तम् तदा मम कल्पना नासीत्, तस्य शोधार्थं बहुकालं व्यतीतवान् इति क्यू टिङ्गनन् अवदत् ।
ताईची वस्त्रं "फैशन" "सुन्दरं" च कथं करणीयम्? क्यू टिङ्गनन् पत्रकारैः सह उक्तवान् यत् एर्गोनॉमिक्स इत्यस्य आधारेण तेषां डिजाइन, कटिंग्, वस्त्रादिपक्षेषु महत् प्रयत्नः कृतः अस्ति। "वस्त्रं न केवलं धारयितुं वस्तु अस्ति, अपितु संस्कृतिं प्रसारयितुं व्यापारपत्रम् अपि अस्ति, तथा च एतेन धारकस्य सहजं भावः अपि भवितुम् अर्हति, यथा एतत् शीर्षं, यस्य आस्तीनानि हानफू इत्यस्मात् प्रेरिताः आसन्, ए त्रिविम डिजाइन।
वस्त्रस्य विषये क्यू टिङ्गनन् इत्यनेन उक्तं यत् तेषु "नवीनप्रौद्योगिकीनां" अपि बहु उपयोगः भवति । "एतत् रक्तवस्त्रं उदाहरणरूपेण गृह्यताम्। सम्पूर्णं वस्त्रं परित्यक्तवृक्षैः कागदैः च निर्मितम् अस्ति। रेशमस्य बनावटं पुनः स्थापयितुं आधुनिकप्रौद्योगिक्याः उपयोगः भवति। एतत् भव्यं धारयितुं आरामदायकं च भवति।
"वयं आशास्महे यत् फैशनयुक्तानां आरामदायकानां च ताईचीसूटानां माध्यमेन ताईची-अभ्यासस्य पङ्क्तौ सम्मिलितुं अधिकान् युवान् आकर्षयिष्यामः, संस्कृतिं फैशनं च प्रसारयिष्यामः।"