2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के अलीबाबा (BABA.NYSE/09988.HK) इत्यनेन २०२५ वित्तवर्षस्य (३० जून २०२४ दिनाङ्के समाप्ताः त्रयः मासाः) प्रथमत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदने ज्ञायते यत् अलीबाबा इत्यस्य त्रैमासिकस्य राजस्वं २४३.२४ अरब युआन् आसीत्, यदा तु गतवर्षस्य समानकालस्य २३४.१५६ अरब युआन् आसीत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत् परिचालनलाभः ३५.९८९ अरब आरएमबी आसीत्, यत् वर्षे वर्षे १५% अथवा ६.५०१ अरब आरएमबी न्यूनम् अभवत् । समायोजितः एबीआईटीए (अ-जीएएपी वित्तीयमापः) वर्षे वर्षे १% न्यूनीकृत्य ४५.०३५ अरब युआन् यावत् अभवत् ।
अलीबाबा इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् परिचालनलाभस्य न्यूनता मुख्यतया गतवर्षस्य समानावधिषु इक्विटीप्रोत्साहनसम्बद्धव्ययस्य ६.९०१ अरब युआन् इत्यस्य विपर्ययस्य कारणेन अभवत् गतवर्षस्य समानकालस्य अलीबाबा इत्यनेन एण्ट् इत्यस्य विपण्यमूल्यं समायोजितम् समूहस्य इक्विटी प्रोत्साहनं कर्मचारिभ्यः प्रदत्तम्। समायोजित-एबीआईटीए-मध्ये न्यूनता मुख्यतया ई-वाणिज्यव्यापारे निवेशस्य वर्धनस्य कारणेन अभवत् । वित्तीयप्रतिवेदने इदमपि दर्शितं यत् अस्मिन् त्रैमासिके साधारणशेयरधारकाणां कृते अलीबाबा-संस्थायाः शुद्धलाभः वर्षे वर्षे २९% न्यूनः अभवत्, तथा च प्रति अमेरिकननिक्षेपभागस्य गैर-जीएएपी पतला-आर्जनं १६.४४ युआन् आसीत्, यत् वर्षे वर्षे ५% न्यूनता अभवत् । .
समग्रतया अलीबाबा-संस्थायाः घरेलु-ई-वाणिज्य-ताओटियन-समूहस्य राजस्वस्य लाभस्य च वृद्धिः निरन्तरं दबावेन वर्तते, Tmall-इत्येतयोः कृते विगत-६१८ मध्ये स्वस्य विपण्यभागः स्थिरः अभवत्, परन्तु उपभोक्तृ-अनुभवस्य उन्नयनस्य व्ययः अपि बृहत् वर्धमानः अस्ति अलीबाबा अन्तर्राष्ट्रीय-डिजिटल-व्यापार-समूहस्य, कैनिआओ-इत्यस्य च राजस्वं निरन्तरं वर्धते, परन्तु विदेशेषु अद्यापि "धनदहनस्य" मोडे अस्ति । अलीबाबा क्लाउड् इत्यनेन राजस्वस्य लाभस्य च वृद्धिः प्राप्ता, समायोजितः एबीआईटीए लाभः च वर्षे वर्षे १५५% वर्धितः । Ele.me इत्यस्य परिचालनदक्षता सुधरति, तस्य व्यावसायिकपरिमाणं वर्धितम्, स्थानीयजीवनशैलीसमूहस्य हानिः च संकुचिता ।
ई-वाणिज्यनिवेशः वर्धते, लाभः दबावेन आगच्छति
वित्तीयप्रतिवेदने उल्लेखितम् अस्ति यत् विगत ६१८ तमवर्षेषु ताओतियनेन जीएमवी-संस्थायां दृढवृद्धिः प्राप्ता, स्थिरं विपण्यभागं च स्थापितं तथापि प्रतिवेदनकालस्य कालखण्डे ताओटियनसमूहस्य राजस्वस्य न्यूनता अभवत्
वित्तीयप्रतिवेदने दर्शयति यत् ताओटियनसमूहेन त्रैमासिके क्रेतृणां संख्यायां क्रयणस्य आवृत्तौ च द्विगुणवृद्धिः प्राप्ता, आदेशमात्रायाः च वर्षे वर्षे द्विअङ्कीयवृद्धिः प्राप्ता ८८वीआईपी सदस्यानां संख्या वर्षे वर्षे द्विगुणाङ्केन वर्धिता, ४२ मिलियनं अतिक्रान्तवती । परन्तु आदेशवृद्धेः पृष्ठतः अलीबाबा इत्यस्य ई-वाणिज्ये निवेशव्ययः अपि वर्धमानः अस्ति ।
तथ्याङ्कानि दर्शयन्ति यत् अलीबाबा चीनस्य खुदराव्यापारस्य राजस्वं अस्मिन् त्रैमासिके २% न्यूनीकृतम् अस्ति वित्तीयप्रतिवेदने उक्तं यत् एतत् मुख्यतया प्रत्यक्षविक्रयस्य अन्यराजस्वस्य च ९% न्यूनतायाः कारणम् अस्ति। जीएमवी इत्यस्मिन् वृद्धेः धन्यवादेन ताओसस्य ग्राहकप्रबन्धनराजस्वस्य वर्षे वर्षे १% वृद्धिः अभवत्, परन्तु समायोजित-ईबीआईटीए १% न्यूनीभूता, मुख्यतया उपयोक्तृ-अनुभवे (एवं उपभोक्तृ-धारण-दरं क्रय-आवृत्तिः च वर्धिता) तथा च प्रौद्योगिकी-अन्तर्गत-संरचनायां निवेशस्य वर्धनस्य कारणतः .कतिपयव्यापारेषु संकीर्णतरहानिभिः आंशिकरूपेण प्रतिपूर्तिः।
भविष्ये ताओटियनसमूहः व्यापारिकसञ्चालननियमानां समायोजनेन राजस्वं वर्धयितुं शक्नोति। अस्मिन् वर्षे सितम्बर्-मासस्य प्रथमदिनात् आरभ्य अलीबाबा ताओबाओ-टीमाल्-सहितस्य सर्वेभ्यः व्यापारिभ्यः आदेशव्यवहारस्य मात्रायाः ०.६% "मूलभूत-सॉफ्टवेयर-सेवाशुल्कं" गृह्णीयात्, तत्सहकालं केवलं टी-मॉल-व्यापारिभ्यः शुल्कं गृहीतं ३०,०००, ६०,००० च ताएलं रद्दं करिष्यति वार्षिकशुल्कम् । तस्मिन् एव काले Xianyu इत्यनेन अपि घोषितं यत् सः सर्वेभ्यः विक्रेतृभ्यः 0.6% मूलभूतं सॉफ्टवेयरसेवाशुल्कं गृह्णीयात्, यत्र एकस्य व्यवहारस्य अधिकतमं शुल्कं 60 युआन् भवति
चित्रे प्रत्येकस्य वस्तुनः विस्तृतवर्णनानि सन्ति
विदेशेषु ई-वाणिज्य-व्यापारस्य दृष्ट्या अन्तर्राष्ट्रीय-डिजिटल-व्यापार-समूहस्य, कैनिआओ-सङ्घस्य च सीमापार-पूर्ति-सेवानां सहकारेण विकासः निरन्तरं भवति, तथा च, द्वयोः अपि द्रुतगत्या राजस्व-वृद्धिः प्राप्ता, तथापि, तस्मिन् एव काले अन्तर्राष्ट्रीय-डिजिटल-व्यापार-समूहस्य हानिः विस्तारिता अस्ति, कैनिआओ-इत्यस्य लाभः च अभवत् क्षीणाः अभवन् । विदेशविस्तारस्य मार्गे अलीबाबा अद्यापि निवेशकाले एव अस्ति ।
वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् अस्मिन् त्रैमासिके अलीबाबा अन्तर्राष्ट्रीयडिजिटलव्यापारसमूहस्य राजस्वं वर्षे वर्षे ३२% वर्धितम्, तथा च कैनिआओ इत्यस्य राजस्वं वर्षे वर्षे १६% वर्धित्वा २६.८११ अरब युआन् यावत् अभवत् तस्मिन् एव काले अलीएक्सप्रेस् तथा ट्रेण्डियोल् इत्येतयोः सीमापारव्यापारे निवेशस्य वर्धनस्य कारणात् अलीबाबा अन्तर्राष्ट्रीयडिजिटलव्यापारसमूहस्य समायोजितं एबीआईटीए-हानिः प्रतिवेदनकालस्य कालखण्डे ३.७०६ अरबः अभवत्, यदा तु गतवर्षस्य समानकालस्य ४२० मिलियनं हानिः अभवत् सीमापार-रसद-पूर्ति-समाधानयोः निवेशस्य वर्धनस्य कारणात् अस्मिन् त्रैमासिके कैनिआओ-सङ्घस्य समायोजित-ईबीआईटीए-मध्ये ३०% न्यूनता अभवत् ।
अद्यैव लाजाडा इत्यनेन घोषितं यत् जुलैमासे सकारात्मकं समायोजितं ईबीआईटीडीए प्राप्तम्, हानिः लाभे परिणमयति च। विदेशेषु सीमापार-ई-वाणिज्य-मञ्चेषु घोर-प्रतिस्पर्धायां, कथं परिचालन-दक्षतां सुधारयितुम्, अधिकं व्यावसायिक-लाभं च प्राप्तुं शक्यते, तथा च मार्केट-आकारं निर्वाहयित्वा, अलीबाबा-संस्थायाः कृते महत्त्वपूर्णः विषयः भवति
एआइ अलीबाबा क्लाउड् पुनः विकासाय चालयति
ई-वाणिज्यस्य अतिरिक्तं अलीबाबा क्लाउड् अलीबाबा इत्यस्य अन्यः मूलव्यापारः इति गण्यते ।
वित्तीयप्रतिवेदनस्य आँकडा दर्शयति यत् अलीबाबा क्लाउड् इत्यस्य राजस्वं अस्मिन् त्रैमासिके ६% वर्धमानं २६.५४९ अरब युआन् यावत् अभवत्, यस्मिन् एआइ-सम्बद्धस्य उत्पादस्य राजस्वेन त्रि-अङ्कीय-वृद्धिः प्राप्ता, सार्वजनिक-क्लाउड्-व्यापारेण द्वि-अङ्कीय-वृद्धिः प्राप्ता, समायोजित-ईबीआईटीए-लाभः च वर्षे १५५% वर्धितः -on-year.एकत्रिमासे EBITA लाभः २.३३७ अरब युआन् यावत् अभवत् । अलीबाबा क्लाउड् इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् अलीबाबा क्लाउड् इत्यस्य पर्याप्तलाभवृद्धिः मुख्यतया सार्वजनिकक्लाउड्-रणनीतिषु केन्द्रीकरणस्य कारणेन अभवत् तथा च परिचालन-दक्षतायां सुधारं कृतवान् अतः अलीबाबा-क्लाउड् इत्यनेन न्यून-मार्जिन-परियोजना-आदेशान् न्यूनीकर्तुं "ए.आइ.-सञ्चालितं, सार्वजनिक-क्लाउड् प्रथमं" इति रणनीतिः निर्धारिता .
एआइ अलीबाबा क्लाउड् इत्यस्य राजस्ववृद्धिं चालयति । वित्तीयप्रतिवेदने दर्शयति यत् अलीबाबा क्लाउड् इत्यस्य बाह्यराजस्वं (अलीबाबा-सम्बद्धेभ्यः क्लाउड्-राजस्वं विहाय) अस्मिन् त्रैमासिके वर्षे वर्षे ६% वर्धितम्, अलीबाबा क्लाउड् इत्यस्य एआइ-मञ्चस्य बैलियन् इत्यस्य सशुल्क-उपयोक्तृणां संख्यायां च तुलने २००% अधिकं वर्धिता पूर्वत्रिमासिकम् ।
"अस्माकं विश्वासः अस्ति यत् अलीबाबा समूहात् बहिः ग्राहकानाम् अलीबाबा क्लाउड् इत्यस्य राजस्वं वित्तवर्षस्य उत्तरार्धे पुनः द्वि-अङ्कीय-वृद्धिं आरभ्य क्रमेण त्वरितं भविष्यति। उच्च-तीव्रतायुक्तेन अनुसंधान-विकास-निवेशेन वयं निरन्तरं लाभप्रद-वृद्धिं निर्वाहयिष्यामः। अलीबाबा-सीईओ वु योङ्गमिङ्ग् said in the earnings conference call Zhong said that in the future in, अलीबाबा मेघः क्लाउड् उत्पादसंरचनायाः अनुकूलनं निरन्तरं करिष्यति, प्रतिस्पर्धात्मकं, स्थायि सकललाभं, तथा च प्रतिरूपणीयं राजस्वं सार्वजनिकक्लाउड् उत्पादेषु ध्यानं ददाति, तथा च एआइ मध्ये क्लाउड् उत्पादानाम् समन्वयं सुदृढं करिष्यति era, both to help old customers in अलीबाबा क्लाउड् इत्यत्र एआइ इत्यस्य नूतनानां माङ्गल्याः कार्यान्वयनार्थं एआइ-देशीयाः उद्यमाः अपि अलीबाबा क्लाउड् इत्यत्र वर्धयितुं सफलतां च प्राप्तुं समर्थाः भवितुमर्हन्ति।
उल्लेखनीयं यत् अस्मिन् त्रैमासिके अलीबाबा इत्यस्य मुक्तनगदप्रवाहः (गैर-जीएएपी वित्तीयतरलतासूचकः) वर्षे वर्षे ५६% न्यूनः अभवत् अलीबाबा इत्यनेन वित्तीयप्रतिवेदने उक्तं यत् वर्षे वर्षे न्यूनता मुख्यतया अलीबाबा इत्यस्य निवेशं प्रतिबिम्बयति मेघमूलसंरचना
तदतिरिक्तं वित्तीयप्रतिवेदने ज्ञायते यत् Ele.me इत्यस्य इकाई आर्थिकलाभानां सुधारेण लेनदेनपरिमाणस्य विस्तारेण च गृहवितरणव्यापारस्य हानिः निरन्तरं संकुचिता अस्ति The quarterly adjusted EBITA (operating profit and loss) loss of अलीबाबा लोकल लाइफ ग्रुप् गतवर्षस्य समानकालस्य १.९८२ अरब युआन् इत्यस्मै संकुचितः अभवत्, यत् मार्केट् अपेक्षां अतिक्रान्तवान्।
अलीबाबा-प्रबन्धनेन अर्जन-आह्वान-पत्रे उक्तं यत् ताओबाओ-ट्माल्, अलीबाबा-अन्तर्राष्ट्रीय-डिजिटल-वाणिज्य-इत्यादीनां मूल-व्यापाराणां अतिरिक्तं स्थानीय-जीवन-इत्यादीनां हानि-कर-व्यापाराणां तरलतायां, परिचालन-दक्षतायां च सुधारः भवति "अस्माभिः अपेक्षा अस्ति यत् अधिकांश-व्यापाराः वर्षद्वयस्य अन्तः, भविष्यन्ति। क्रमेण ब्रेकइवेन् प्राप्तवान्, क्रमेण च बृहत्-परिमाणे लाभप्रदतायां योगदानं दातुं आरब्धवान्” इति ।
वित्तीयप्रतिवेदनस्य विमोचनानन्तरं अलीबाबा इत्यस्य अमेरिकी-शेयर-मूल्यं मार्केट्-उद्घाटनात् पूर्वं प्रायः ४% न्यूनम् अभवत् ।