2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
·कृत्रिमबुद्धि (AI) मॉडल् प्रशिक्षितुं शैक्षणिकप्रकाशकानां वर्धमानसङ्ख्या प्रौद्योगिकीकम्पनीभ्यः शोधपत्राणि विक्रयति, यदा तु लेखकाः शून्यं आयं प्राप्नुवन्ति
प्रशिक्षणदत्तांशविषयाणां कारणेन बृहत्भाषाप्रतिमानाः (LLM) पुनः विवादं जनयन्ति। अधुना एव अन्तर्राष्ट्रीयप्रसिद्धा नेचर पत्रिकायाः सम्पादिका एलिजाबेथ गिब्नी इत्यनेन "किं भवतः पत्रस्य उपयोगः कृत्रिमबुद्धिप्रतिरूपस्य प्रशिक्षणार्थं कृतः?" प्रायः निश्चितम्" लेखः । लेखस्य लेखकः अवदत् यत् अधिकाधिकाः शैक्षणिकप्रकाशकाः सम्प्रति कृत्रिमबुद्धि (AI) आदर्शानां प्रशिक्षणार्थं प्रौद्योगिकीकम्पनीभ्यः शोधपत्राणां अनुज्ञापत्रं ददति। अस्मात् एकः शैक्षणिकप्रकाशकः २३ मिलियन डॉलरं अर्जितवान्, लेखकः तु शून्यं अर्जितवान् । एतेषां व्यवहारेषु लेखकानां परामर्शं विना बहुषु प्रकरणेषु केषुचित् शोधकर्तृषु प्रबलं असन्तुष्टिः उत्पन्ना अस्ति ।
"यदि भवतः पत्रस्य उपयोगः एआइ-प्रशिक्षणदत्तांशरूपेण अद्यापि न कृतः तर्हि एलिजाबेथ् जिप्नी इत्यनेन लेखे सूचितं यत् वर्तमानकाले शैक्षणिकपत्रलेखकानां कृते स्वस्य प्रतिलिपिधर्मयुक्तानां कृतीनां विक्रयणं कुर्वन्तः प्रकाशकानां सामना कर्तुं प्रायः कोऽपि विकल्पः नास्ति . सार्वजनिकरूपेण प्रकाशितलेखानां कृते एताः सामग्रीः एआइ प्रशिक्षणदत्तांशरूपेण उपयुज्यन्ते वा इति पुष्टिं कर्तुं विद्यमानं तन्त्रं नास्ति । बृहत्भाषाप्रतिमानानाम् उपयोगे निर्मातृणां अधिकारानां हितानाञ्च रक्षणार्थं न्यायपूर्णं तन्त्रं कथं स्थापयितव्यम् इति शैक्षणिकप्रतिलिपिधर्ममण्डलेषु व्यापकविमर्शः अर्हति
बृहत्भाषाप्रतिमानाः (LLMs) प्रायः प्रशिक्षणार्थं अन्तर्जालतः स्क्रैप् कृतानां बृहत्मात्रायां आँकडानां उपरि अवलम्बन्ते । अस्मिन् दत्तांशे अरबौ भाषाईसूचनाः ("टोकन" इति उच्यन्ते) समाविष्टाः सन्ति, एतेषां टोकनयोः मध्ये प्रतिमानस्य विश्लेषणं कृत्वा, आदर्शः प्रवाहपूर्णपाठं जनयितुं समर्थः भवति समृद्धसामग्रीणां उच्चसूचनाघनत्वस्य च कारणात् शैक्षणिकपत्राणि साधारणदत्तांशस्य बृहत् परिमाणात् अधिकं मूल्यवान् भवन्ति तथा च एआइ प्रशिक्षणे आँकडानां महत्त्वपूर्णः स्रोतः भवन्ति वैश्विक-अलाभकारी-संस्थायाः मोजिल्ला-फाउण्डेशन-संस्थायाः आँकडा-विश्लेषकः स्टीफन्-बाक्-इत्यनेन विश्लेषितं यत् वैज्ञानिकपत्राणि बृहत्भाषा-प्रतिमानानाम् प्रशिक्षणार्थं बहु सहायकानि सन्ति, विशेषतः वैज्ञानिकविषयेषु तर्क-क्षमतायाः दृष्ट्या दत्तांशस्य उच्चमूल्येन एव प्रमुखाः प्रौद्योगिकीकम्पनयः दत्तांशसमूहानां क्रयणार्थं महतीं धनं व्ययितवन्तः ।
लेखः दर्शितवान् यत् अस्मिन् वर्षे फाइनेंशियल टाइम्स् इति पत्रिका OpenAI इत्यनेन सह स्वस्य सामग्रीं उत्तरस्य कृते अनुज्ञापत्रं दातुं सम्झौतां कृतवान्, यत् "अमेरिकन Tieba" इति नाम्ना प्रसिद्धः, गूगल इत्यनेन सह अपि तथैव सौदान् कृतवान्; एते सौदाः प्रकाशकानां प्रयासान् प्रतिबिम्बयन्ति यत् तेषां सामग्रीं कानूनी प्राधिकरणद्वारा एआइ मॉडल् द्वारा निःशुल्कं क्रॉल न करणीयम् इति।
लेखेन ज्ञातं यत् गतमासे ब्रिटिश-शैक्षणिक-प्रकाशकः Taylor & Francis इत्यनेन माइक्रोसॉफ्ट-सङ्गठनेन सह एककोटि-डॉलर्-रूप्यकाणां सम्झौते हस्ताक्षरं कृतम्, येन माइक्रोसॉफ्ट्-संस्थायाः एआइ-प्रणालीसुधारार्थं स्वस्य आँकडान् प्राप्तुं शक्नोति जूनमासे अमेरिकनप्रकाशकः वाइली एआइ-प्रशिक्षणार्थं कम्पनीं प्रति सामग्रीं प्रदातुं २३ मिलियन डॉलरपर्यन्तं अर्जितवान् । एतेषां च विशालानां आयानाम् पत्रलेखकैः सह किमपि सम्बन्धः नास्ति।
सम्प्रति शोधकर्तारः लेखकानां सहायतायै तान्त्रिकसाधनानाम् उपयोगं कर्तुं प्रयतन्ते यत् तेषां कृतीनां उपयोगः एआइ मॉडल् प्रशिक्षणार्थं कृतः वा इति। सिएटलनगरस्य वाशिङ्गटनविश्वविद्यालये कृत्रिमबुद्धिसंशोधिका लुसी लु वाङ्ग इत्यस्याः कथनमस्ति यत् यदि कस्यचित् पत्रस्य उपयोगः मॉडलस्य प्रशिक्षणदत्तांशरूपेण कृतः अस्ति तर्हि आदर्शप्रशिक्षणस्य समाप्तेः अनन्तरं तत् निष्कासयितुं न शक्यते।
परन्तु एआइ-प्रशिक्षणार्थं पत्रस्य उपयोगः भवति इति सिद्धं कर्तुं शक्यते चेदपि कानूनीस्तरस्य विवादस्य सम्मुखीभवति । लेखः दर्शयति यत् प्रकाशकस्य मतं यत् प्रशिक्षणार्थं अनधिकृतप्रतिलिपिधर्मयुक्तसामग्रीणां उपयोगः उल्लङ्घनम् अस्ति यत् बृहत्भाषाप्रतिरूपं प्रत्यक्षतया सामग्रीं प्रतिलिपिं न करोति, अपितु शिक्षणद्वारा नूतनपाठं जनयति;
ज्ञातव्यं यत् सर्वे शोधकर्तारः एआइ-प्रशिक्षणार्थं स्वकार्यस्य उपयोगस्य विरोधं न कुर्वन्ति । स्टीफन् बैक् इत्यनेन उक्तं यत् एआइ इत्यस्य सटीकतासुधारार्थं स्वस्य शोधपरिणामानां उपयोगं दृष्ट्वा सः प्रसन्नः भविष्यति, एआइ तस्य लेखनशैल्याः "अनुकरणं" करोति चेत् सः मनसि किमपि न अनुभविष्यति परन्तु सः एतदपि स्वीकृतवान् यत् सर्वे एतस्याः समस्यायाः सहजतया सामना कर्तुं न शक्नुवन्ति, विशेषतः ये व्यवसायाः एआइ-संस्थायाः स्पर्धायाः दबावस्य सामनां कुर्वन्ति, यथा कलाकाराः, लेखकाः च
वस्तुतः एआइ-माडल-प्रशिक्षणार्थं प्रतिलिपि-अधिकारयुक्तानां बौद्धिक-कृतीनां उपयोगसम्बद्धाः मुकदमानां प्रकरणाः पूर्वं व्यापकं ध्यानं आकर्षितवन्तः ।
अगस्तमासस्य १४ दिनाङ्के वाशिङ्गटन-पोस्ट्-पत्रिकायाः समाचारः अस्ति यत् ए.आइ.-प्रतिबिम्ब-जनन-उपकरणानाम् विरुद्धं अमेरिका-देशे बहुभिः दृश्य-कलाकारैः, चित्रकारैः च दाखिल-वर्ग-क्रिया-मुकदमेन सफलता-प्रगतिः अभवत् तेषां आरोपः अस्ति यत् मिडजर्नी, स्टेबिलिटी एआइ इत्यादीनां स्टार्टअप-संस्थानां कृते एआइ-माडल-प्रशिक्षणार्थं कार्याणां उपयोगं विना सहमतिः भवति । अस्मिन् सप्ताहे अस्मिन् प्रकरणे प्रमुखाः विकासाः अभवन् । अमेरिकीजिल्लान्यायाधीशः विलियम ओरिक् इत्यनेन प्रकरणस्य प्रमुखभागाः अग्रे गन्तुं अनुमतिः दत्ता, अर्थात् न्यायालयेन निर्णयः कृतः यत् कतिपयानां आरोपानाम् अग्रे गन्तुं पर्याप्तं कानूनीसाक्ष्यं वर्तते, यत् यथा यथा कानूनीप्रक्रिया प्रचलति तथा तथा एआइ विकसितुं शक्नोति उपकरणाः।