2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१६ अगस्तदिनाङ्के समाचाराः, गुरुवासरे प्रातःकाले स्थानीयसमये, २.रूसदेशः"प्रोग्रेस्" इति मालवाहक-अन्तरिक्षयानं कजाकिस्तानदेशस्य बैकोनुर्-विश्वक्षेत्रात् सफलतया प्रक्षेपणं कृतम्, अस्मिन् वर्षे देशस्य नवमं कक्षीय-प्रक्षेपण-मिशनं सम्पन्नम्
एतया गतिना अयं वर्षः १९६१ तमे वर्षात् परं रूसदेशस्य प्रथमं वर्षं भवितुम् अर्हतिरॉकेटयस्मिन् वर्षे न्यूनतमानि प्रक्षेपणानि सन्ति। तस्मिन् वर्षे युरी गागारिन् प्रथमवारं अन्तरिक्षं प्रविष्टवान्, मानवस्य अन्तरिक्ष-उड्डयनस्य युगस्य आरम्भं कृतवान् ।
अस्य अनेकानि कारणानि सन्ति । अन्तिमेषु सप्ताहेषु रूसीसङ्घः...अन्तरिक्ष एजेन्सीप्रथमः उपनिदेशकः आन्द्रेई येल्चानिनोवः एकस्मिन् साक्षात्कारे अवदत् यत् - "वयं वित्तीयसंकटात् बहिः गन्तुं प्रयत्नशीलाः स्मः तथा च एतत् सुलभं न भविष्यति" इति सः अपि अवदत् यत्, "अहं सर्वेभ्यः स्मारयितुम् इच्छामि यत् रूसः संघीय-अन्तरिक्ष-संस्थायाः १८० अरब-रूबल-रूप्यकाणां (प्रायः) हानिः अभवत् $२.१ अरब) अनुबन्धरद्दानां कारणात्, येन अस्मान् तीव्रपरिस्थितौ नूतनं आर्थिकप्रतिरूपं निर्मातुं बाध्यं जातम्” इति ।
रूसी-अन्तरिक्ष-उद्योगः अन्तिमेषु वर्षेषु हानि-रूपेण कार्यं कुर्वन् अस्ति, २०२५ तमवर्षपर्यन्तं न भङ्गं न प्राप्नुयात् । पूर्वं युनाइटेड् लॉन्च एलायन्स् (ULA) इत्यनेन एनपीओ एनर्गोमैश इत्यनेन निर्मितस्य आरडी-१८० रॉकेट् इञ्जिनस्य क्रयणं त्यक्तम् । एतत् परिवर्तनं रूसस्य प्रोटॉन्-सोयुज्-रॉकेट्-इत्यस्य व्यावसायिकमागधायाः न्यूनतायाः च सह रूस-सर्वकारेण रोस्कोस्मोस्-इत्यस्य अनुदानं दातुं बाध्यं जातम् ।
येल्चानिनोवः अवदत् यत् सम्प्रति कम्पनीनां वित्तीयपुनर्गठनं भवति, राज्यस्य अनुदानेन तेषां प्लवमानं स्थापयितुं साहाय्यं भवति अधुना ते नूतनानि विपणयः उद्घाटयन्ति कार्यभारं च वर्धयन्ति। रूसीनिर्मितानि अधिकानि रॉकेटइञ्जिनानि अमेरिकादेशाय विक्रेतुं सम्भावनायाः विषये पृष्टः येल्चानिनोवः प्रतिवदति यत्, "एषः विषयः कार्यसूचौ नास्ति" इति ।
"अस्माभिः यूरोप-अमेरिका-देशयोः पारम्परिक-साझेदारेभ्यः दूरं गन्तुम् अभवत्, येषां सह वयं बहुवर्षेभ्यः कार्यं कुर्मः, आफ्रिका-मध्यपूर्व-दक्षिण-पूर्व-एशिया-देशाः समाविष्टाः नूतनाः अन्तर्राष्ट्रीय-विपण्यं प्रति गन्तुम् अभवत्" इति सः अवदत्
येल्चानिनोवः साक्षात्कारे पुष्टिं कृतवान् यत् रूसदेशः २०२८ पर्यन्तं "कमपि" अन्तर्राष्ट्रीयसहकार्यं कर्तुं प्रतिज्ञां कृतवान् अस्ति ।अन्तरिक्षस्थानकम्योजना। नासा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य सेवा-जीवनं २०३० पर्यन्तं विस्तारयितुं धक्कायति, यदा अमेरिका-देशः वृद्धावस्थायाः अन्तरिक्ष-स्थानकस्य कक्षां त्यक्तुं परिवर्तितस्य क्रू-ड्रैगन-अन्तरिक्षयानस्य उपयोगं कर्तुं योजनां करोति
सः अपि अवदत् यत् रूसस्य अन्तरिक्षकार्यक्रमः स्पर्धायाः अपेक्षया चीनेन सह सहकार्यं अधिकं केन्द्रीक्रियते। सः अवदत् यत् - "अस्माकं द्विपक्षीयसहकार्यस्य प्रमुखा परियोजना अन्तर्राष्ट्रीयचन्द्रस्थानकस्य निर्माणम् अस्ति, अधिकान् अन्तर्राष्ट्रीयसाझेदारान् आकर्षयितुं वयं मिलित्वा कार्यं कुर्मः।"
तदतिरिक्तं रूसदेशः "रूसी कक्षीय-अन्तरिक्षस्थानकम्" (ROS) परियोजनायाः प्रचारं निरन्तरं कुर्वन् अस्ति यत् बहुवारं स्थगितम् अस्ति । वर्तमान योजना अस्ति यत् २०२७ तमे वर्षे विज्ञानस्य शक्तिमॉड्यूलस्य च प्रक्षेपणं, २०३० तमे वर्षे चतुर्णां कोरमॉड्यूलानां कक्षायां प्रक्षेपणं, २०३० तमे वर्षे आरम्भे अन्तरिक्षस्थानकस्य विस्तारः निरन्तरं करणीयः परन्तु एताः तिथयः इदानीं कृते एव लक्ष्याः इति गणयितुं शक्यन्ते ।
येल्चानिनोवः भविष्यस्य रॉकेटपरियोजनानां सङ्ख्यायाः अपि उल्लेखं कृतवान्, यथा अमुर्-एलएनजी प्रक्षेपणवाहनं, कोरोना रॉकेटं च ।
२०२० तमे वर्षे रूसदेशः २०२६ तमे वर्षे मीथेन्-इन्धनस्य उपयोगेन अमुर्-एलएन्जी-प्रक्षेपणवाहनं प्रक्षेपणं कर्तुं योजनां करोति, यत्र पुनः उपयोगयोग्यः प्रथमचरणस्य बूस्टरः अस्ति । स्पेसएक्स् इत्यस्य फाल्कन् ९ रॉकेट् इत्यनेन सह व्यय-प्रभाविते स्पर्धां कर्तुं अस्य रॉकेटस्य विकासः क्रियते । येल्चानिनोवः अवदत् यत् रोस्कोस्मोस् इत्यस्य अभिप्रायः अस्ति यत् प्रथमचरणस्य पुनः उपयोगयोग्यं बूस्टरं द्वयोः चरणयोः विकसितुं शक्नोति। प्रथमचरणं SpaceX "Grasshopper" योजनायाः सदृशस्य अवरोहणप्रौद्योगिक्याः परीक्षणं भविष्यति, ततः सम्पूर्णस्य बूस्टरस्य प्रयोगः भविष्यति । परन्तु अमूर्-एलएनजी-प्रक्षेपणवाहनस्य पदार्पणं शीघ्रमेव न आगमिष्यति । येल्चानिनोवः प्रकटितवान् यत् रूसी-कजाकिस्तान-देशयोः अधिकारिणः अद्यापि बैकोनुर-प्रक्षेपणस्थल-पुनर्प्राप्ति-मञ्चस्य डिजाइनस्य चरणे सन्ति, तेषां वास्तविकनिर्माणं न आरब्धम्।
सः अपि अवदत् यत् रूसीसङ्घीय-अन्तरिक्ष-संस्था भविष्ये "कोरोना" इति एकचरणीयं कक्षीय-रॉकेटं विकसितुं आशास्ति । एतत् ३० वर्षाणाम् अधिकपुराणस्य रूसी-रॉकेट-डिजाइनस्य अद्यतनं दृश्यते ।
येल्चानिनोवः अवदत् यत् अस्य नूतनस्य बूस्टरस्य माङ्गल्यं अस्ति वा इति वयं अध्ययनं कृतवन्तः। "उत्तरं स्पष्टम् अस्ति। वयं अन्तरिक्षस्य प्रवेशस्य व्ययस्य परिमाणस्य क्रमात् अधिकं न्यूनीकरिष्यामः, मालस्य अतिशीघ्रवितरणस्य नूतनावकाशान् उद्घाटयिष्यामः, 'अन्तरिक्षं सेवारूपेण' इति अवधारणां प्रति गमिष्यामः।
परन्तु कोरोना-रॉकेटस्य शीघ्रमेव उड्डयनस्य अपेक्षा अतीव प्राक् भवितुम् अर्हति । (चेन्चेन्) ९.