2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१६ अगस्त (शुक्रवासर) वार्ता, विदेशेषु सुप्रसिद्धाविज्ञानम्जालपुटस्य मुख्या विषयवस्तु निम्नलिखितरूपेण अस्ति ।
"प्रकृति" इति जालपुटम् (www.nature.com)
यूरोपीय JUICE डिटेक्टर् द्वयस्य उपयोगं करिष्यतिगुरुत्वाकर्षणात्मकम्उपरि उड्डीयताम्
आगामिसप्ताहे यूरोपीय-अन्तरिक्ष-संस्थायाः (ESA) बृहस्पति-हिम-उपग्रह-अन्वेषकः (JUICE) उड्डीयेतशशांकतथापृथ्वी, साहसिकस्य अपूर्वस्य च द्वयगुरुत्वाकर्षणस्य उड्डयनस्य भागरूपेण गहने अन्तरिक्षं प्रति प्रस्थितवान् ।
JUICE इत्यस्य यात्रा अष्टवर्षपर्यन्तं भवति, अन्ते बृहस्पतिस्य चन्द्राणां त्रीणां दर्शनं करिष्यति । अन्तरिक्षयानं पृथिव्याः, चन्द्रस्य, शुक्रस्य च गुरुत्वाकर्षणस्य उपयोगेन ईंधनस्य न्यूनतया उपभोगं कृत्वा बृहस्पतिपर्यन्तं गमिष्यति ।
१९, २० अगस्तदिनाङ्केषु JUICE चन्द्रं पृथिव्यां च द्रुतगत्या क्रमेण उड्डीय प्रथमवारं द्वयगुरुत्वाकर्षणसहायतायुक्तं युक्तिं करिष्यति । JUICE प्रथमं चन्द्रे आगत्य चन्द्रस्य गुरुत्वाकर्षणस्य उपयोगेन मन्दं कृत्वा तस्य मार्गं परिवर्तयिष्यति, ततः एकदिनानन्तरं पृथिव्यां परितः उड्डीय तस्य वेगं दिशां च अधिकं समायोजयिष्यति
सामान्यतया चन्द्रस्य गुरुत्वाकर्षणं यदा अन्तरिक्षयानं पृथिव्याः परिभ्रमणं करोति तदा विक्षेपरूपेण दृश्यते, परन्तु तस्य सदुपयोगेन प्रणोदकस्य रक्षणं कर्तुं शक्यते । चन्द्रगुरुत्वाकर्षणसहायकप्रौद्योगिक्याः गतप्रक्षेपणस्य समयेन सह मिलित्वा JUICE इत्यनेन २०३५ तमे वर्षे मिशनस्य अन्ते यावत् बृहस्पतिस्य चन्द्रस्य Ganymede इत्यस्य परिक्रमा कर्तुं पर्याप्तं ईंधनं रक्षितुं शक्यते स्म
द्वयगुरुत्वाकर्षणसहायतायुक्ताः युक्तयः जोखिमपूर्णाः सन्ति यतोहि प्रत्येकं उड्डयनमार्गः अन्तरिक्षयानस्य कक्षायां यत्किमपि दोषं प्रवर्धयति । परन्तु पृथिव्याः समीपे एतादृशान् अभ्यासान् कृत्वा JUICE इत्यस्य वैज्ञानिकयन्त्राणि योजनानुसारं कार्यं कुर्वन्ति वा इति परीक्षितुं उत्तमः अवसरः प्राप्यते ।
JUICE इत्यस्य परिक्रमामार्गः सावधानीपूर्वकं परिकल्पितः अस्ति । पृथिवी-चन्द्रस्य उड्डयनं JUICE इत्यस्य गतिं मन्दं कृत्वा स्वस्य मार्गं परिवर्तयिष्यति, शुक्रं प्रति लघुमार्गं स्वीकृत्य । शुक्रस्य परितः उड्डयनं कुर्वन् JUICE ऊर्जां प्राप्स्यति ।
"विज्ञान" जालपुटम् (www.science.org)
डायनासोरस्य विलुप्ततां जनयति इति आकाशीयः पिण्डः चिक्क्सुलुबः आसीत्सौरमण्डलम्परिधीय निर्माण
[अधिकविवरणार्थं पठन्तु-सामूहिकविलुप्ततायाः "दोषी"? "विज्ञान" इत्यस्मिन् नवीनतमः पत्रः विशालानां उल्कापिण्डानां उत्पत्तिविषये रहस्यस्य अन्वेषणं करोति l 】
६६ मिलियनवर्षपूर्वं पृथिव्यां प्रहारं कृत्वा डायनासोरस्य विलुप्ततां प्रेरितवती यत् वस्तु मूलतः बृहस्पतिस्य कक्षायाः बहिः निर्मितवती आसीत् तथा च मेक्सिकोदेशस्य चिक्सुलुब्-प्रभावस्थलात् भूरासायनिकसाक्ष्याणां अनुसारं प्रायः सर्वेषां अपक्षिणां डायनासोराणां विलुप्ततां जनयति स्म .
अद्यैव विज्ञानपत्रिकायां प्रकाशितं शोधं दर्शयति यत् सौरमण्डलस्य जन्मसमये घटितानां घटनानां श्रृङ्खलायाम् अस्य सामूहिकविलुप्ततायाः आरम्भः अभवत् । वैज्ञानिकानां चिरकालात् शङ्का अस्ति यत् चिक्सुलुब् इम्पैक्टर् सौरमण्डलस्य बाह्यभागे स्थितस्य क्षुद्रग्रहात् आगतः, निष्कर्षाः च एतस्याः परिकल्पनायाः समर्थनं कुर्वन्ति
क्रीटेशस-पुराजीन-सामूहिक-विलुप्तता (के-पीजी-सामूहिक-विलुप्तता इति उच्यते) विगत-५४ कोटि-वर्षेषु घटितेषु पञ्चसु सामूहिक-विलुप्तिषु अन्यतमम् अस्ति: अस्मिन् काले पृथिव्यां पशवः बहुधा वर्धमानाः आसन् अस्याः घटनायाः परिणामः अभवत् यत् पृथिव्यां सर्वेषां प्रजातीनां ६०% अधिकानां विलुप्तता अभवत्, यत्र सर्वेषां अपक्षिणां डायनासोराणां विलुप्तता अभवत् ।
१९८० तमे वर्षात् प्रमाणानि सञ्चिताः सन्ति यत् के-पीजी-सामूहिकविलुप्तीकरणं पृथिव्यां प्रभावं कृत्वा नगरप्रमाणस्य वस्तुना आरब्धम् । एतादृशः प्रभावः वायुतले गन्धकं, रजः, कालिखं च बहुमात्रायां क्षिपति, सूर्यप्रकाशं आंशिकरूपेण अवरुद्ध्य तापमानस्य न्यूनतां जनयिष्यति । १९९० तमे दशके वैज्ञानिकाः मेक्सिकोदेशस्य युकाटन्-द्वीपसमूहस्य चिक्सुलुब्-समीपे विशालं भूमिगतगड्ढं प्रभावस्थलं ज्ञातवन्तः ।
इम्पैक्टरः कुतः आगतः इति ज्ञातुं जर्मनीदेशस्य कोलोन् विश्वविद्यालयस्य एकेन दलेन चिक्सुलुब्-गड्ढे त्रयाणां स्थलानां शिला-नमूनानां संग्रहणं कृत्वा अन्येषां अष्टानां उल्कापिण्ड-प्रभावगर्तानाम् नमूनानां सह तुलना कृता, विगत-३.५ अरब-वर्षेषु अष्ट-प्रभावाः अभवन् .
शोधदलः रुथेनियमधातुस्य समस्थानिकेषु केन्द्रितः आसीत् । शोधकर्तारः वदन्ति यत् पृथिव्याः शिलासु रुथेनियमः अत्यन्तं दुर्लभः अस्ति, अतः आघातस्थलात् संगृहीताः नमूनाः प्रभावकस्य "शुद्धहस्ताक्षरं" दातुं शक्नुवन्ति रुथेनियमस्य सप्त स्थिरसमस्थानिकाः सन्ति, भिन्न-भिन्न-आकाश-पिण्डेषु स्वकीयाः अद्वितीयाः समस्थानिक-संयोजनाः सन्ति ।
विशेषतः रुथेनियम-समस्थानिकानां अवलोकनेन शोधकर्तृभ्यः सौरमण्डलात् बहिः (बृहस्पति-कक्षातः परं) निर्मितानाम्, सौरमण्डलस्य अन्तः उत्पन्नानां च वस्तूनाम् भेदं कर्तुं साहाय्यं कर्तुं शक्यते अध्ययनेन ज्ञातं यत् चिक्सुलुब् इम्पैक्टर् इत्यस्मिन् रुथेनियम-समस्थानकाः सौरमण्डलस्य बाह्यभागेभ्यः कार्बनयुक्तैः क्षुद्रग्रहैः निकटतया मेलनं कुर्वन्ति, परन्तु सौरमण्डलस्य अन्तः सिलसियस्-क्षुद्रग्रहैः सह मेलनं न कुर्वन्ति
रुथेनियमसमस्थानिकः वैकल्पिकपरिकल्पनायाः समर्थनमपि ददाति यत् चिक्सुलुब् इम्पैक्टरः क्षुद्रग्रहस्य अपेक्षया धूमकेतुः आसीत् इति ।
"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)
1. बुद्धिमान् मृदु रोबोट् वस्त्रं: ऊर्जायाः उपभोगं विना तापमानं प्रभावीरूपेण समायोजितुं शक्नोति
यथा यथा वैश्विकतापस्य तीव्रता वर्धते तथा तथा जनाः अत्यन्तं तापस्य प्रभावस्य सम्मुखीभवन्ति । उष्णवातावरणे अन्तः वा बहिः वा कार्यं कुर्वतां कृते आरामदायकं शरीरस्य तापमानं निर्वाहयितुं महत्त्वपूर्णम् अस्ति । हाङ्गकाङ्ग-पॉलिटेक्निक-विश्वविद्यालये उन्नत-वस्त्र-प्रौद्योगिक्याः लिमिन्-यंग-स्कॉलर-डॉ उच्चतापमानवातावरणेषु सुरक्षा। तेषां शोधपरिणामाः अन्तर्राष्ट्रीय-अन्तर्विषय-पत्रिकायां Advanced Science इति पत्रिकायां प्रकाशिताः ।
अत्यन्तं तापवातावरणे व्यक्तिनां रक्षणार्थं तापसंरक्षणवस्त्रं अत्यावश्यकम् । परन्तु पारम्परिकतापसंरक्षणवस्त्रेषु स्थिरतापप्रतिरोधस्य सीमाः सन्ति, येन सामान्यतापमानयोः अतितापः, असुविधा च भवितुम् अर्हति, यदा तु अत्यन्तं अग्नौ अन्येषु उच्चतापमानवातावरणेषु च तस्य तापनिरोधकप्रदर्शनम् अपर्याप्तं भवितुम् अर्हति एतस्याः समस्यायाः समाधानार्थं शौ दहुआ तस्य दलेन सह बुद्धिमान् मृदुरोबोट्-वस्त्रं विकसितम् यत् उष्णवातावरणेषु स्वयमेव तापमानं इन्सुलेशन-प्रदर्शनं च समायोजयितुं शक्नोति, येन निश्चिततापमानपरिधिमध्ये उत्तमं व्यक्तिगतं रक्षणं आरामं च प्राप्यते
तेषां शोधं प्रकृतौ जैवअनुकरणेन प्रेरितम् अस्ति, यथा कपोतानां अनुकूलतापविनियमनतन्त्रम्, यत् मुख्यतया संरचनात्मकपरिवर्तनेषु आधारितम् अस्ति दलेन विकसितं सुरक्षात्मकं वस्त्रं गतिशीलानुकूलतापप्रबन्धनार्थं मृदुरोबोटिकवस्त्रस्य उपयोगं करोति । मानवजालस्य बहिःकंकालरूपेण डिजाइनं कृतं मृदु-सञ्चालकं अविषाक्तं, अज्वलनीयं, न्यून-उष्णता-बिन्दु-द्रवं समाहितं करोति यत् चतुराईपूर्वकं वस्त्रेषु निहितं भवति
इदं अद्वितीयं मृदुरोबोट्-वस्त्रं थर्मोप्लास्टिक-पॉलियुरेथेन-इत्यनेन निर्मितम् अस्ति, यत् मृदु, खिन्नं, स्थायित्वं च भवति । उल्लेखनीयं यत्, आकारस्मृतिमिश्रधातुभिः निहितस्य तापमानप्रतिसादकवस्त्रस्य अपेक्षया इदं अधिकं त्वचा-अनुकूलं आरामदायकं च भवति, तथा च विभिन्नेषु रक्षात्मकवस्त्रेषु उपयोक्तुं शक्यते लघु, मृदु रोबोट् वस्त्रं तापमानस्य नियमनार्थं तापविद्युत् चिप्स् अथवा परिसञ्चरितद्रवशीतलनप्रणालीषु न अवलम्बते तथा च ऊर्जायाः उपभोगं न करोति
2. अग्रणीसंशोधनं सामान्यदाबजलमस्तिष्करोगेण सह सम्बद्धानां आनुवंशिकरूपान्तराणां आविष्कारं करोति
पूर्वी फिन्लैण्ड् विश्वविद्यालयस्य भागिनानां च नूतनेन अध्ययनेन सामान्यदाबजलमस्तिष्करोगेण (NPH) सम्बद्धानां आनुवंशिकरूपान्तराणां आविष्कारः अभवत् । न्यूरोलॉजी इति पत्रिकायां प्रकाशितः अयं अध्ययनः एनपीएच-सम्बद्धः विश्वस्य प्रथमः बृहत्-परिमाणेन जीनोम-व्यापी-सङ्गति-अध्ययनः अस्ति । एते परिणामाः एनपीएच् इत्यस्य आनुवंशिकपृष्ठभूमिविषये नूतनानि अन्वेषणं प्रददति तथा च एनपीएच् इत्यस्य जैविकतन्त्रेषु अग्रे संशोधनस्य आधारं स्थापयन्ति ।
एनपीएच वृद्धप्रौढेषु सामान्यः दीर्घकालीनः तंत्रिकाविज्ञानस्य लक्षणः अस्ति यः चालनं, स्मृतिः, मूत्राशयस्य नियन्त्रणं च प्रभावितं करोति । एनपीएच-चिकित्सायाः वर्तमानः मुख्यः विधिः शन्ट्-शल्यक्रिया अस्ति । परन्तु एनपीएच-रोगस्य रोगजननम् अद्यापि पूर्णतया न अवगतम्, तस्य आनुवंशिकसंशोधनं च तुल्यकालिकरूपेण सीमितम् अस्ति ।
परन्तु इडिओपैथिक एनपीएच किञ्चित्पर्यन्तं पारिवारिकं दृश्यते, पूर्वाध्ययनेन च केचन व्यक्तिगत आनुवंशिकरूपाः चिह्निताः ये एनपीएच-रोगस्य जोखिमं वर्धयन्ति
अस्मिन् अध्ययने षट् भिन्न-भिन्न-आनुवंशिक-स्थानेषु एनपीएच-सम्बद्धाः महत्त्वपूर्णाः भिन्नताः प्राप्ताः । एतेषु केचन जीनाः एनपीएच-सम्बद्धानां मस्तिष्कप्रदेशानां संरचनायाः कार्यस्य वा सह सम्बद्धाः इति ज्ञातम् । एतेषु रक्त-मस्तिष्क-मेरुदण्ड-द्रव-अवरोधस्य तथा रक्त-मस्तिष्क-अवरोधस्य भूमिकाः, तथा च सामान्यजनसङ्ख्यायां पार्श्व-निलय-आकारस्य वर्धनेन सह सम्बन्धः, एनपीएच्-मध्ये प्रमुखः निष्कर्षः च अन्तर्भवति
एते निष्कर्षाः एनपीएच बहुकारकरोगः इति परिकल्पनायाः समर्थनं कुर्वन्ति ।
Scitech Daily जालपुटम् (https://scitechdaily.com)
1. तरलधातुः पारदर्शी इलेक्ट्रॉनिकसर्किटमुद्रणं क्रान्तिं करोति
वैज्ञानिकाः एकं सफलतापूर्वकं प्रौद्योगिकी विकसितवन्तः यत् कक्षतापमात्रे धातु-आक्साइड्-पतला-पटलानि मुद्रयति, येन पारदर्शी, अत्यन्तं चालक-परिपथाः निर्मीयन्ते ये अत्यन्तं तापमानं सहितुं शक्नुवन्ति
अमेरिकादेशस्य उत्तरकैरोलिनाराज्यविश्वविद्यालयस्य दक्षिणकोरियादेशस्य पोहाङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य च शोधकर्तारः कक्षतापमात्रे धातुआक्साइड्-पटलानां मुद्रणं कृत्वा पारदर्शकं, अत्यन्तं चालकपरिपथं निर्मातुं तस्य उपयोगेन एकां तकनीकं प्रदर्शितवन्तः ये दृढाः सन्ति तथा च कार्यं कर्तुं शक्नुवन्ति उच्चतापमानं भवति।
प्रायः प्रत्येकस्मिन् इलेक्ट्रॉनिकयन्त्रे धातु-आक्साइड् महत्त्वपूर्णाः पदार्थाः सन्ति । अधिकांशः धातु-आक्साइड् विद्युत्-अवरोधकः (काचः इव) भवति, परन्तु केचन प्रवाहकाः पारदर्शकाः च भवन्ति, स्मार्टफोन-स्पर्श-पर्दे अथवा सङ्गणक-निरीक्षकाणां कृते अत्यावश्यकाः सन्ति
सिद्धान्ततः धातु-आक्साइड्-पटलानां निर्माणं सुलभं भवेत् इति शोधकर्तारः वदन्ति । किन्तु अस्माकं गृहेषु प्रायः प्रत्येकस्य धातुवस्तूनाम् उपरि सोडा-डब्बा, स्टेनलेस-स्टील-घटः, हंसः च इत्यादिषु ते स्वाभाविकतया निर्मीयन्ते । यद्यपि एते आक्साइड् सर्वत्र विद्यमानाः सन्ति तथापि येषु धातुपृष्ठेषु ते निर्मिताः सन्ति तस्मात् तेषां विच्छेदनं कर्तुं न शक्यते इति कारणतः तेषां उपयोगः सीमितः अस्ति ।
एतत् प्रौद्योगिकी प्राप्तुं शोधकर्तारः द्रवधातुमेनिस्कस् इत्यस्मात् धातु आक्साइड् पृथक् कर्तुं नूतनं पद्धतिं विकसितवन्तः । यदि भवन्तः नलिकां द्रवेण पूरयन्ति तर्हि मेनिस्कस् इति द्रवस्य वक्रपृष्ठं यत् नलिकेः अन्ते परं विस्तृतं भवति । वक्रं भवति यतोहि पृष्ठीयतनावः द्रवस्य पूर्णतया पलायनं न करोति । द्रवधातुस्य सन्दर्भे मेनिस्कसस्य पृष्ठभागः धातुआक्साइडस्य कृशचर्मणा आच्छादितः भवति, यत् यत्र द्रवधातुः वायुसम्पर्कं करोति तत्र निर्मीयते
शोधकर्तारः एतत् तन्त्रं अनेकैः द्रवधातुभिः धातुमिश्रधातुभिः च प्रदर्शितवन्तः, प्रत्येकं धातुआक्साइड्-पटलस्य रचनां परिवर्तयति स्म । ते मुद्रकस्य बहुवारं उपयोगेन अपि चलचित्रं स्थापयितुं शक्नुवन्ति ।
आश्चर्यवत् एते मुद्रितपटलाः न केवलं पारदर्शकाः सन्ति, अपितु धातुगुणाः अपि च अत्यन्तं उच्चाः विद्युत् चालकता च सन्ति ।
2. एकः नूतनः पद्धतिः COF झिल्ली-उत्पादनस्य गतिं कार्यक्षमतां च महत्त्वपूर्णतया सुधारयितुं शक्नोति
न्यूयॉर्कविश्वविद्यालयस्य अबुधाबी (NYUAD) इत्यस्य शोधदलेन एकां नूतना पद्धतिः विकसिता यत् माइक्रोवेव प्रौद्योगिक्याः उपयोगेन नूतनप्रकारस्य झिल्लीं अधिकसुलभतया संश्लेषितं सूक्ष्मतया च ट्यूनिङ्ग् कर्तुं शक्यते यत् जलं विविधप्रदूषकाणां प्रभावीरूपेण शुद्धिं कर्तुं शक्नोति। झिल्लीं संश्लेषितुं केवलं कतिपयानि निमेषाणि एव अस्याः तकनीकस्य समयः भवति, येन सहसंयोजककार्बनिकरूपरेखा (COF) झिल्लीनिर्माणस्य द्रुततमविधिषु अन्यतमं भवति एताः झिल्लीः विशिष्टदूषकाणां कृते दूषितजलस्य स्वच्छतायै विनिर्मितेषु उपकरणेषु छानकरूपेण कार्यं कुर्वन्ति, येन तस्य पुनः उपयोगः भिन्न-भिन्न-अनुप्रयोगेषु भवति – येन वर्धमान-वैश्विक-जल-अभावस्य मध्ये कुशल-अपशिष्ट-जल-उपचारः महत्त्वपूर्णः भवति
अस्मिन् नूतने द्विपक्षीयमास्के एकः अद्वितीयः सुपर-हाइड्रोफिलिकः तथा निकट-हाइड्रोफोबिकः पृष्ठः अस्ति यः जलात् तैलानि रञ्जकानि च इत्यादीन् दूषकान् प्रभावीरूपेण दूरीकरोति। इयं द्वयात्मकं कार्यक्षमता न केवलं छाननप्रक्रियां वर्धयति, अपितु झिल्लीं शक्तिशालिनः रोगाणुनाशकगुणाः अपि ददाति ये दीर्घकालीनप्रयोगाय प्रभावशीलतायाश्च कृते महत्त्वपूर्णाः सन्ति
शोधपरिणामाः जर्नल् आफ् द अमेरिकन् केमिकल सोसाइटी इत्यस्मिन् प्रकाशिताः सन्ति तथा च उच्चगुणवत्तायुक्तानां, स्फटिकीयानां, स्वतन्त्रानां सीओएफ-झिल्लीनां संश्लेषणे एकं प्रमुखं सफलतां प्रतिनिधियन्ति शोधकर्तारः अवदन् यत् - "अस्माकं पद्धतिः न केवलं उत्पादनप्रक्रियाम् सरलीकरोति, अपितु झिल्लीयाः पृथक्करणक्षमतायां सुधारं करोति, वैश्विकजलशुद्धिकरणचुनौत्यस्य आशाजनकं समाधानं प्रदाति (लिउ चुन)।