समाचारं

शाण्डोङ्गः - “सर्वाः प्रान्तीयसंस्थाः उद्यमानाम् कृते स्थानान्तरिताः” इति दुर्बोधः अस्ति तथा च एकलक्षाः जनाः “लोहतण्डुलकटोरे” विदां कुर्वन्ति ।

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव परीक्षासंकलनप्रक्रियायां प्रमुखप्रान्तस्य शाण्डोङ्गतः आधिकारिकदस्तावेजस्य प्रकाशनेन जनस्य ध्यानं आकर्षितम्।

"प्रान्तीयसार्वजनिकसंस्थानां उद्यमरूपेण परिवर्तनसम्बद्धविषयाणां निबन्धनविषये रायाः" (अतः परं "मताः" इति उच्यन्ते) शाडोङ्गप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागः, शाण्डोङ्गप्रान्तीयदलसमितेः सम्पादकीयकार्यालयः सहितं १० विभागैः संयुक्तरूपेण जारीकृतम् तथा अन्येषु १० विभागेषु स्पष्टतया उक्तं यत् प्रान्तीयसर्वकारेण उद्यमरूपेण परिवर्तनस्य अनुमोदनं कृत्वा प्रान्तीयसंस्थाभिः प्रतिष्ठानस्य अन्तः कर्मचारिभिः सह स्वस्य कार्मिकसम्बन्धं औपचारिकरूपेण समाप्तं कर्तव्यं, तथा च निर्धारितकालान्तरे सम्बन्धितकर्मचारिणां वास्तविकनामसूचना रद्दं कर्तव्यम्।

किञ्चित्कालं यावत् बहिः जगतः विविधाः व्याख्याः अभवन्, यथा "शाडोङ्गप्रान्ते सर्वाणि सार्वजनिकसंस्थानि उद्यमानाम् कृते स्थानान्तरितानि" तथा च शाण्डोङ्गनगरे एकलक्षं जनाः "लोहतण्डुलकटोरे" विदां कृतवन्तः

बाह्यव्याख्यानां अनुमानानाञ्च सम्मुखे शाण्डोङ्गप्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागस्य सार्वजनिकसंस्थानां कार्मिकप्रबन्धनकार्यालयस्य तथा शाण्डोङ्गप्रान्तीयपक्षसमितेः सम्पादकीयकार्यालयस्य सामान्यकार्यालयस्य प्रासंगिककर्मचारिणः चीनन्यूजवीकली इत्यस्मै अवदन् यत् एते सर्वे एव सन्ति दुर्बोधाः ।

वस्तुतः २० वर्षपूर्वमेव शाण्डोङ्गः "व्यापार-उद्यम-परिवर्तनस्य" प्रचारं कर्तुं आरब्धवान्, अनन्तरं ७९ सार्वजनिकसंस्थानां सूचीं कृतवान् । परन्तु अनेकपक्षस्य हितं सम्मिलितं भवति इति कारणतः सुधारस्य मार्गः सुस्पष्टः न भविष्यति ।

अस्य लेखस्य चित्रम्/Visual China