2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेनदेशस्य सेना सहसा रूसदेशस्य कुर्स्क्-नगरस्य दिशि सीमापारं आक्रमणं कृतवती ततः दशदिनानि व्यतीतानि, अद्यापि युद्धस्य स्थितिः भ्रान्तिकारी इव दृश्यते यद्यपि युक्रेन-सेना विशालं क्षेत्रं नियन्त्रयति तथापि पूर्वीय-युक्रेन-देशस्य युद्धस्य स्थितिं परिवर्तयितुं सौदामिकी-चिप्स-प्राप्त्यर्थं च सामरिक-लक्ष्यात् किञ्चित् दूरं दृश्यते तथापि रूस-देशः अपि युक्रेन-सेनायाः दिशि दूरं गन्तुं शक्नोति कुर्स्क् यथा शीघ्रं बहिःस्थैः अपेक्षितम्।
यद्यपि रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसीसेनायाः कृते स्पष्टं अनुरोधं कृतवान् यत् "युक्रेन-सेनाम् अस्माकं क्षेत्रात् बहिः निष्कासयन्तु, शत्रुं निर्मूलयन्तु, सीमासुरक्षां च सुनिश्चितं कुर्वन्तु तथापि विभिन्नाः चिह्नानि सूचयन्ति यत् रूसीसेना अद्यापि... रक्षात्मकः । अमेरिकी "शक्ति" इति जालपुटे १४ दिनाङ्के उक्तं यत् नवीनतमाः उपग्रहचित्रेषु ज्ञायते यत् युक्रेन-सेनायाः आक्रमणं निवारयितुं कुर्स्क-प्रान्तस्य सीमातः उत्तरदिशि प्रायः ३० मीलदूरे स्थितस्य लिगोव्-नगरस्य समीपे रूसदेशः खातयः निर्माति अमेरिकी-चिन्तन-समूहेन युद्ध-अध्ययन-संस्थायाः १३ तमे दिनाङ्के उक्तं यत् यूक्रेन-सेनायाः समीपस्थात् कब्जित-क्षेत्रात् लिगोव्-नगरं प्रायः १३ मीलदूरे अस्ति यदि युक्रेन-सेना वास्तवमेव रूसी-रक्षा-रेखायाः समीपं गच्छति तर्हि तस्य अधः स्थितः क्षेत्रः इति नियन्त्रणं इदानीं यत् अस्ति तस्मात् बहु बृहत्तरं भविष्यति।
उपग्रहचित्रेषु कुर्स्क्-नगरे रूसीसैनिकैः निर्मिताः खातयः दृश्यन्ते
समाचारानुसारं रूसीसेना खनिता खातं मध्यकुर्स्क् मार्गेण गच्छतः ई३८ राजमार्गस्य समानान्तरम् अस्ति । उपग्रहचित्रेषु दृश्यते यत् एकसप्ताहपूर्वं खातयः निर्मिताः, परन्तु अन्ये दुर्गाः न दृश्यन्ते । ते अपि "सुलोव्किन् रेखा" इव विशालाः न सन्ति या रूसदेशेन गतवर्षे जापोरोझ्ये-दिशि स्थापिता एताः रक्षारेखाः, बहुभिः खातैः, दुर्गैः, माइनक्षेत्रैः च निर्मिताः, युक्रेनस्य ग्रीष्मकालीनप्रतिआक्रमणस्य निवारणे महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म एतेभ्यः खातेभ्यः युक्रेन-सेना अद्यापि दूरं वर्तते इति दृष्ट्वा सम्भवति यत् अस्मिन् क्षेत्रे अद्यापि खानि-स्थापनं न आरब्धम्, परन्तु उपग्रह-चित्रेभ्यः एतत् निर्धारयितुं न शक्यते