2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के केचन माध्यमाः अवदन् यत् एण्ट् ग्रुप् हाओडाफु ऑनलाइन इत्यस्य अधिग्रहणं कृत्वा स्वव्यापारं अलिपे इत्यस्य चिकित्सास्वास्थ्यविभागे विलीनीकरणस्य योजनां कुर्वन् अस्ति । १५ दिनाङ्के हाओदाफु ऑनलाइन इत्यनेन "दैली इकोनॉमिक न्यूज" इत्यस्मै उक्तं यत्, अस्याः वार्तायां टिप्पणीं न करिष्यति तथा च कृपया आधिकारिकवार्तानां सन्दर्भं कुर्वन्तु अलिपे इत्यनेन स्पष्टं प्रतिक्रिया न दत्ता;
अन्तर्जालचिकित्सासेवायां प्रथमा कम्पनी इति नाम्ना हाओडाफु ऑनलाइन इत्यनेन २०१७ तमे वर्षे टेन्सेण्ट् इत्यस्य नेतृत्वे वित्तपोषणस्य दौरः प्राप्तः ।तस्मिन् समये तस्य मूल्याङ्कनं १.३ अरब अमेरिकी डॉलरतः १.४ अब्ज अमेरिकी डॉलरपर्यन्तं अभवत् समाचारानुसारं २०२२ तमे वर्षे कम्पनीयाः मुख्यकार्यकारी वाङ्ग हाङ्गः "सर्वकर्मचारिभ्यः पत्रं" जारीकृतवान्, यत्र स्पष्टतया प्रस्तावः कृतः यत् "वित्तपोषणस्य आश्रयात् मुक्तिं कृत्वा निर्णायकरूपेण स्वस्य लाभहानियोः उत्तरदायी कम्पनी भवितुम्" इति
बृहत्-परिमाणेन छंटनी-अनुभवं प्राप्तः हाओडाफु-ऑनलाइन् स्ववित्तपोषण-उद्यमः जातः वा इति बहिः जगत् न जानाति । परन्तु पूंजीविपण्यं शीतकालस्य सम्मुखीभवति, अन्तर्जालचिकित्सापरामर्शस्य प्रारम्भिकानां "नेतृणां" दिवसाः इदानीं सुचारुरूपेण न प्रचलन्ति
चित्रस्य स्रोतः : Alipay स्क्रीनशॉट्
यद्यपि हाओडाफु ऑनलाइन तथा एण्ट् ग्रुप् इत्येतयोः अधिग्रहणस्य वार्ता न पुष्टा तथापि द्वयोः पक्षयोः सहकार्यं पूर्वमेव आरब्धम् अस्ति।
१५ अगस्तस्य अपराह्णे "दैनिक आर्थिकसमाचारस्य" एकः संवाददाता अलिपे मुखपृष्ठे "चिकित्सास्वास्थ्य" इति प्रविष्टवान्, "जाँचः" इति चयनं कृत्वा, स्क्रीनस्य मध्ये स्क्रॉलिंग् पोस्टरे, भवान् शक्नोति see "Good Doctors Selected Nationwide" "Great Expert", यस्मिन् त्रयः पात्राणि "Good Doctor" इति नेत्रयोः आकर्षकं रक्तवर्णे सन्ति ।
प्रवेशार्थं क्लिक् कृत्वा पृष्ठे प्रस्तुता सामग्री Haodafu Online App इत्यस्मिन् "Expert Consultation" इत्यस्य अन्तरफलकस्य समाना एव अस्ति वैद्यैः प्रदत्तासु ऑनलाइनपरामर्शसेवासु मुख्यतया ग्राफिकपरामर्शः दूरभाषपरामर्शः च अन्तर्भवति।
चित्रस्य स्रोतः : Alipay स्क्रीनशॉट्
संवाददाता मूल्यं सर्वोच्चतः न्यूनतमपर्यन्तं क्रमेण ज्ञातवान् यत् महत्तमस्य वैद्यस्य चित्रपरामर्शस्य मूल्यं 1,200 युआन/2 दिवसः अस्ति, तथा च दूरभाषपरामर्शस्य मूल्यं 1,500 युआन/10 मिनिट् अस्ति रोगिणः ० युआन्/१ दिवसः, दूरभाषपरामर्शस्य मूल्यं च १०० युआन्/१० मिनिट् अस्ति ।
ये रोगिणः अफलाइन-चिकित्सायाः अभ्यस्ताः सन्ति, तेषां कृते ऑनलाइन-परामर्शः "समयः सुवर्णवत् अस्ति तथापि, "चिकित्सा-अभ्यासं सरलं कृत्वा वैद्यं द्रष्टुं कठिनं न" इति नारेण न्याय्यं चेत्, कम्पनीयाः अनुसरणं भवति यत्... सेवानां मूल्यं न्यूनीकर्तुं न अपितु रोगिणां चिकित्सायाः दक्षता। तथापि किम् एषः भावुकव्यापारः कर्तुं सुलभः ?
एकः प्रश्नः अस्ति यत्, कम्पनी अधिकं स्थिरं व्यापारप्रतिरूपं अन्वेषितवती वा? वाङ्ग हाङ्ग इत्यनेन मीडिया इत्यनेन सह साक्षात्कारे उक्तं यत् कम्पनीयाः राजस्वं एकदा मुख्यतया ऑनलाइन निदानं, उपचारं, परामर्शसेवाशुल्कं च आसीत् । २०२३ तमस्य वर्षस्य मार्चमासे हाओडाफु ऑनलाइन इत्यनेन चिकित्सकानाम् अनुवर्तनसेवासङ्कुलं प्रारब्धम्, मुख्यतया दीर्घकालीनरोगयुक्तानां रोगिणां कृते ।
अपरं तु अन्तर्जालपरामर्शस्य विषये बहवः प्रतिबन्धाः सन्ति, येन सर्वेषां सहमतिः कठिना भवति । Black Cat Complaints इत्यस्य अनुसारं विगत 30 दिवसेषु Haodafu इत्यनेन 40 शिकायतां प्राप्तानि सन्ति प्रथमं, सीमितसमये ऑनलाइन परामर्शे वैद्यः समये एव उत्तरं न दत्तवान्, यस्य परिणामेण अल्पः संचारसमयः अभवत् सुझावः मम कृते सहायकः नासीत्, अहं च ग्राहकसेवायाम् सहायतां याचितवान् परन्तु कोऽपि साहाय्यं न प्राप्तवान्, तृतीयम्, मञ्चेन रोगीनां सहमतिः विना रोगीनां सूचनाः प्रकटिताः, येन व्यक्तिगतगोपनीयतायाः उल्लङ्घनं कृतम्
२०२२ तमस्य वर्षस्य डिसेम्बरमासे परिच्छेदः समाप्तः जातः ततः परं हाओडाफु ऑनलाइन २०२३ तमस्य वर्षस्य प्रथमत्रिमासे अपि भङ्गं करिष्यति । समाचारानुसारं वाङ्ग हाङ्ग इत्यनेन २०२३ तमस्य वर्षस्य जूनमासे कम्पनीयाः अन्तः "नवीनतमं कम्पनीस्थितिवक्तव्यम्" जारीकृतम्, यस्मिन् कम्पनीयाः हानिषु तीव्रगत्या सुधारः अभवत् इति उल्लेखः कृतः परन्तु भागधारकाणां प्रचण्डदबावस्य सम्मुखे स्वपुञ्जं निष्कासयितुं मोचनं च माङ्गं कर्तुं समायोजनयोजना अपेक्षां न पूरयति स्म
उद्योगस्य अन्तःस्थस्य मते इदानीं लाभप्रतिरूपं सर्वाधिकं महत्त्वपूर्णं भवेत् । सः विश्लेषितवान् यत् "अधुना प्रमुखेषु अन्तर्जालकम्पनीषु हानिकारकलक्ष्यं प्राप्तुं अत्यल्पं प्रोत्साहनं भवति, यावत् व्यवहारमूल्यं वास्तवतः उपयुक्तं न भवति अथवा स्वव्यापारे साहाय्यं करिष्यति" इति।
२०१५ तमे वर्षे अन्तर्जालचिकित्सासेवा "औषधविक्रयणं" "चिकित्सापरामर्शं याचना" इति द्वयोः समूहयोः विभक्तम् । तेषु जेडी हेल्थ् तथा अलीबाबा हेल्थ इत्यनेन प्रतिनिधित्वं कृतानि कम्पनयः पूर्वस्य सन्ति ते औषधस्य ई-वाणिज्यस्य विषये केन्द्रीभवन्ति तथा च हाओडाफु ऑनलाइन, WeDoctor तथा Chunyu Doctor इत्यनेन प्रतिनिधित्वं प्राप्ताः कम्पनयः उत्तरस्य सन्ति, ते Improve इत्यत्र ध्यानं ददति चिकित्सासेवानां गुणवत्तां च निरन्तरं व्यावसायिकप्रतिमानानाम् अन्वेषणं कुर्वन्ति।
एतावता मूलतः सर्वे "चिकित्सापरामर्शं याचन्ते" समूहाः "स्वरक्तनिर्माणं" न प्राप्तवन्तः । यथा, WeDoctor इत्यनेन बहुवारं IPO इत्यस्य प्रयासः कृतः परन्तु असफलः अभवत् । बहुविधमाध्यमानां समाचारानुसारं तस्य प्रॉस्पेक्टस् दर्शयति यत् २०१८ तः २०२० पर्यन्तं कम्पनीयाः समायोजितशुद्धहानिः क्रमशः ४१५ मिलियन युआन्, ७५७ मिलियन युआन्, ८६९ मिलियन युआन् च आसीत्, यत्र सञ्चितहानिः २.०४१ अरब युआन् अभवत् चीनस्य Ping An इत्यस्य सहायककम्पनी Ping An Good Doctor (HK01833) इत्यस्य सूचीकरणात् अद्यापि लाभः न अभवत्, यतः 2023 तमे वर्षे कम्पनीयाः शुद्धहानिः 335 मिलियन युआन् आसीत्; yuan;1Yao.com (NASDAQ: YI)'s return in 2023 मूलकम्पन्योः शुद्धलाभः -393 मिलियन युआन् आसीत् ।
एतेन पूंजीविपण्यस्य अन्तर्जालनिदानस्य चिकित्सायाश्च अपेक्षा अपि न्यूनीकृता अस्ति । अस्मिन् वर्षे जुलैमासे अन्तर्जालस्य दीर्घकालीनरोगप्रबन्धनमञ्चस्य Ark Jianke (HK06086) इति हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृतस्य अनन्तरं प्रथमदिने ४४.६२% न्यूनता अभवत् परन्तु ज्ञातव्यं यत् २०२१ तः २०२३ पर्यन्तं आर्क जियान्के इत्यस्य राजस्वं १.७५९ अरब युआन् तः २.४३४ अरब युआन् यावत् वर्धितम्, तथा च वर्षत्रयेषु समायोजितशुद्धलाभः क्रमशः -२०७ मिलियन युआन्, -८९ मिलियन युआन्, ७.१६५ मिलियन युआन् च अभवत्, which is also अन्येषु शब्देषु, कम्पनी २०२३ तमे वर्षे लाभं कृतवती।
"दैनिक आर्थिकसमाचारः" इति संवाददाता अवलोकितवान् यत् यद्यपि आर्क जियान्के इत्यनेन ऑनलाइन पुरातनरोगप्रबन्धनमञ्चे परिणतम् इति दावितं तथापि २०२१ तः २०२३ पर्यन्तं कम्पनीयाः ऑनलाइन खुदरा औषधालयसेवाराजस्वं १.०११ अरब युआन्, १.२५२ अरब युआन्, १.२५२ अरब युआन् च आसीत्, क्रमशः १.२९७ अरब युआन्, कुलराजस्वस्य आर्धाधिकं भागं भवति ।
किं विगतकेषु वर्षेषु Haodafu Online इत्यस्य अन्तः एतत् परिवर्तनं जातम्? उत्तरं न स्यात्।
२०२१ तमे वर्षे वाङ्ग हाङ्गस्य आन्तरिकभाषणस्य अनुसारं व्यापारः दृष्टितः विचलितः न भवेत् इति कृत्वा हाओडाफु ऑनलाइन इत्यस्य "त्रीणि न कर्तव्यानि" सन्ति: औषधविक्रयात् लाभं न कर्तुं, स्वस्य भौतिकचिकित्सालयानि न उद्घाटयितुं, न कर्तुं भौतिकचिकित्सालयेषु निवेशं कुर्वन्तु, तथा च रोगिणां कृते उन्मुखं चिकित्साविज्ञापनव्यापारं न कर्तुं।
तथा च "त्रयः न" इति हाओडाफु ऑनलाइन इत्यस्य भागिनानां चयनार्थं महत्त्वपूर्णः मानदण्डः भवितुम् अर्हति। १५ अगस्तदिनाङ्के एकः अन्तःस्थः पत्रकारैः अवदत् यत् यद्यपि अद्यापि निश्चिता अधिग्रहणवार्ता नास्ति तथापि हाओडाफु ऑनलाइन इत्यस्य अवगमनस्य आधारेण हाओडाफु ऑनलाइन इत्यनेन चिकित्सासेवापट्टिकायां लप्यते, अपस्ट्रीमरूपेण न भवितुं च चिकित्सा ई-वाणिज्येन सह स्पर्धां न कर्तुं शक्यते औषध-ई-वाणिज्य-कम्पनीनां कृते विहित-उपकरणम्।
दैनिक आर्थिकवार्ता