हुवावे इत्यनेन सहसा मूल्यकटनस्य घोषणा कृता! नेटिजनः - मूल्यान्तरं प्रतिदातुं शक्नोमि वा ? नवीनतम प्रतिक्रिया
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १५ दिनाङ्के हुवावे इत्यस्य Mate60 इति श्रृङ्खलायां प्रथमवारं मूल्यसमायोजनस्य आधिकारिकरूपेण घोषणा कृता, येन उष्णविमर्शः उत्पन्नः ।
Mate60 श्रृङ्खलायाम् प्रथमं आधिकारिकं मूल्यं कटौती भवति
हुवावे इत्यनेन "वापसी योग्यमूल्यान्तरम्" इति पुष्टिः कृता ।
१५ अगस्तदिनाङ्के हुवावे टर्मिनल् वेइबो इत्यनेन घोषितं यत् हुवावे मेट्६० श्रृङ्खलायाम् अधिकतमं ८०० युआन् छूटेन सह शरदऋतुप्रचारः आरब्धः अस्ति । गतवर्षस्य अगस्तमासे अस्य श्रृङ्खलायाः प्रारम्भात् एतत् प्रथमं मूल्यक्षयम् अस्ति ।
तेषु Huawei Mate60 इत्यस्य छूटः ५०० युआन् अस्ति तथा च मूल्यं ४,९९९ युआन् इत्यस्मात् आरभ्यते तथा च Mate60Pro इत्यस्य छूटः ५,६९९ युआन् इत्यस्मात् आरभ्यते; परन्तु Huawei Mate60RS Extraordinary Master इत्यस्य मूल्यं समायोजितं नास्ति ।
केचन नेटिजनाः टिप्पणीं पसन्दं कृत्वा त्यक्तवन्तः यत् "अन्ततः मूल्यं न्यूनीकृतम्।"
केचन नेटिजनाः अवदन् यत् "श्वः क्रीत्वा एव मूल्यं न्यूनीकृतम्" तथा च "अहं ८०० युआन् हानिम् अनुभवामि" इति केचन नेटिजनाः अपि पृष्टवन्तः यत् "मूल्यान्तरं प्रतिदातुं शक्यते वा?"
चीन-सिङ्गापुर-जिंग्वेई इत्यस्य अनुसारं १५ अगस्त-दिनस्य अपराह्णे अहं उपभोक्तृरूपेण हुवावे-मॉल-ग्राहकसेवायाः परामर्शं कृतवान् ग्राहकसेवायाम् उक्तं यत् यदि उपभोक्तारः ७ दिवसेभ्यः पूर्वं मालस्य क्रयणं कुर्वन्ति तर्हि एतत् निश्चितं नास्ति मूल्यनिवृत्तिः, ते मूल्यप्रतिश्रुतिं प्राप्तुं आवेदनं कर्तुं शक्नुवन्ति स्म ।
तदतिरिक्तं Huawei इत्यस्य Tmall प्रमुखभण्डारस्य ग्राहकसेवायां तथा JD.com इत्यत्र Huawei इत्यस्य स्वसञ्चालितस्य प्रमुखभण्डारस्य ग्राहकसेवा अपि उक्तवती यत् ते आदेशस्य भुक्तितः आदेशस्य रसदस्य हस्ताक्षरस्य परदिनपर्यन्तं मूल्यप्रतिश्रुतिं प्राप्तुं 7 दिवसेषु आवेदनं कर्तुं शक्नुवन्ति।
Tmall प्रमुखभण्डारस्य ग्राहकसेवायाम् उक्तं यत् यदि भण्डारकारणात् (Tmall लाललिफाफान्, मालवाहकान्, करं, उद्योगकूपनं, मञ्च उपभोगकूपनं इत्यादीन् विहाय) मूल्यं न्यूनीकृतं भवति तर्हि मूल्यान्तरं विशेषतया, द... मूल्यान्तरं रसीदस्य हस्ताक्षरस्य परदिनात् 7 दिवसेषु वापसं कर्तुं शक्यते सत्यापनार्थं सहायतायै च तदनुरूपमूल्यकमीकरणसूचनाः प्रदातुं ऑनलाइन मैनुअलग्राहकसेवाया: सम्पर्कं कुर्वन्तु।
उद्योगस्य अन्तःस्थः : एषा Mate70 श्रृङ्खला भवितुम् अर्हति
नूतन-उत्पाद-प्रक्षेपणस्य सज्जता
"केचुआङ्गबन् दैनिक" इति प्रतिवेदनानुसारं उपभोक्तृविद्युत्-उद्योगशृङ्खलायां केचन जनाः पत्रकारैः सह अवदन् यत् अस्मिन् समये हुवावे-संस्थायाः Mate60-श्रृङ्खलायाः मूल्यं प्रथमवारं न्यूनीकृतम्, यत् Huawei-इत्यस्य Mate70-श्रृङ्खलायाः अनन्तरं प्रक्षेपणस्य सज्जतायां भवितुम् अर्हति पूर्वं नवम्बरमासे Huawei Mate70 श्रृङ्खला प्रदर्शिता भवितुम् अर्हति इति सूचना आसीत् । "मासत्रयपूर्वं इन्वेण्ट्री-क्लियरिंग् आरभत, अतः समयः प्रायः समानः एव भवति।"
ज्ञातव्यं यत् अक्टोबर्-मासात् नवम्बर-मासपर्यन्तं घरेलु-उच्चस्तरीय-प्रमुख-वाहनानि क्रमेण प्रक्षेपितानि भविष्यन्ति । मेट् ७० श्रृङ्खलायाः अतिरिक्तं विवो