अमेरिकी-नौसेनायाः “भविष्य-वायु-पक्षः” एशिया-प्रशान्त-देशे दृश्यते
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
USS Carl Vinson विमानवाहकम् । चित्र स्रोतः अमेरिकी नौसेना
झांग हाओटियन द्वारा व्यापक संकलन
अमेरिकी-नौसेनायाः कृते सद्यः एव आयोजितः २०२४ तमे वर्षे रिम् आफ् द पैसिफिक-अभ्यासः जनसम्पर्क-क्रियाकलापं कर्तुं उत्तमः अवसरः अस्ति । अभ्यासे भागं गृह्णन्तस्य अमेरिकीसैन्यस्य मूलरूपेण "कार्ल् विन्सन" इति विमानवाहकं पूर्वमेव सैन् डिएगो, कैलिफोर्नियातः हवाई-नगरस्य परितः जलं प्रति प्रस्थितवान्, तस्य सह गन्तुं मीडियासमूहं च आमन्त्रितवान्, येन नूतनानां युद्धक्षमतानां श्रृङ्खला प्रदर्शिता व्यायामस्य समये ।
ब्रिटिश "Navy News" इति जालपुटस्य अनुसारं "Carl Vinson" इति अमेरिकी नौसेनाविमाननस्य "Future Air Wing" इति अवधारणायाः प्रथमः पायलट् यूनिट् अस्ति युद्धविमान/आक्रमणविमानं, EA-18G इलेक्ट्रॉनिकयुद्धविमानं, E-2D पूर्वचेतावनीविमानं, MH-60R/S हेलिकॉप्टर च । एतेषां "परिचितमुखानाम्" तुलने "प्रशान्तव्यायामस्य रिम्" इत्यस्य समये अनावरणं कृतानि वायुयानानि त्रीणि बाह्यजगत् अधिकं रुचिं जनयन्ति स्म
प्रथमं एआइएम-१७४बी दीर्घदूरपर्यन्तं वायु-वायु-क्षेपणास्त्रम् अस्ति । "मानक"-6 जहाज-आधारित-वायु-रक्षा-क्षेपणास्त्रात् अस्य सुधारः कृतः अस्ति अभ्यासस्य समये "कार्ल् विन्सन्" इत्यस्य CVW-2 वाहक-आधारित-वायु-पक्षेण सजीव-गोलाबारूदं वहन्तः F/A-18E/F-युद्धविमानाः बहुवारं प्रेषिताः विमानवाहकं ।अस्य उड्डीय अवतरति, येन अस्य शस्त्रस्य प्रारम्भिकयुद्धक्षमता अस्ति इति सूचितं भवति । अमेरिकी-नौसेना-वायुसेना-योः संयुक्तरूपेण विकसिता अग्रिम-पीढीयाः दीर्घदूर-वायु-वायु-क्षेपणास्त्रम् अद्यापि परिपक्वं न जातम् इति विचार्य एआइएम-१७४बी-इत्येतत् संक्रमणकाले दीर्घदूर-अग्नि-शक्तेः अन्तरं पूरयितुं शक्नोति
"नेवी न्यूज" इत्यनेन उक्तं यत् दीर्घदूरपर्यन्तं वायुतः वायुपर्यन्तं क्षेपणानां पुनरागमनेन अमेरिकीविमानवाहकयुद्धसमूहः शीतयुद्धयुगस्य वायुअग्निविरोधी कवरेजं पुनः प्राप्तुं शक्नोति। जहाजात् प्रक्षेपितस्य "मानक"-६ क्षेपणास्त्रस्य अधिकतमं व्याप्तिः प्रायः २४० किलोमीटर् यावत् भवति ततः परं तस्य प्रहारपरिधिः साधारणवायुतः वायुपर्यन्तं क्षेपणानां द्विगुणाधिकं यावत् विस्तारितः भविष्यति इति अपेक्षा अस्ति एआइएम-१७४बी-विमानस्य सेवायां प्रवेशेन अमेरिकीसैन्येन वायुतः वायुपर्यन्तं क्षेपणास्त्रपरिधिषु अन्यदेशान् बद्धं वा अतिक्रान्तं वा इदं क्षेपणास्त्रं "A-launch and B-guide" इति मोड् अपि समर्थयति, यत् प्रक्षेपणानन्तरं अन्यस्मात् विमानात् लक्ष्यसूचनाः प्राप्तुं शक्नोति, येन तस्मै उच्चं सामरिकलचीलतां प्राप्यते
तस्मिन् एव काले "कार्ल् विन्सन" इत्यस्मिन् इलेक्ट्रॉनिकयुद्धविमानं नूतनं "सॉफ्ट किल" इति अर्थं प्राप्तवान्: एएन/एएलक्यू-९९एफ-वी इलेक्ट्रॉनिकयुद्धफली । अमेरिकीसैन्यस्य अग्रिमपीढीयां वायुवाहितविद्युत्युद्धसाधनस्य प्रारम्भे एषा प्रणाली प्रथमं प्रतिरूपम् अस्ति । अमेरिकीकाङ्ग्रेसस्य सुनवायी-अभिलेखाः दर्शयन्ति यत् अस्य उत्पादनं वितरणं च २०२३ तमस्य वर्षस्य उत्तरार्धे आरभ्यते, अस्मिन् वर्षे अक्टोबर्-मासपर्यन्तं प्रथमः परिनियोजनानां समूहः सम्पन्नः भविष्यति इति अपेक्षा अस्ति अद्यैव मध्यपूर्वं गतं "लिङ्कन्" विमानवाहकवाहकदलम् अपि एतत् इलेक्ट्रॉनिकयुद्धफलं निर्गतम् ।
निर्माता रेथियोन् इत्यस्य मते एएन/एएलक्यू-९९एफ-वी अमेरिकीसैन्यस्य अत्यन्तं परिष्कृता इलेक्ट्रॉनिक-आक्रमण-विधिः अस्ति यस्य उपयोगः मुख्यतया शत्रु-उच्च-प्रौद्योगिकी-शस्त्राणां, विशेषतः संचार-उपकरणानाम्, वायु-रक्षा-प्रणालीनां च नाशाय, दुर्बलीकरणाय च भवति समष्टिचरणीयसरणिकारडारप्रणाल्याः स्वीकरणस्य कारणात्, एषः फली न केवलं विस्तृतक्षेत्रे एकस्मिन् समये बहुविधधमकीनां विरुद्धं युद्धं कर्तुं शक्नोति, अपितु "दूरस्थसङ्केतप्रवेशस्य" माध्यमेन साइबर-आक्रमणानि अपि कर्तुं शक्नोति, भौतिकक्षतिं कर्तुं उच्चशक्तियुक्तानि सूक्ष्मतरङ्गाः अपि उत्सर्जयितुं शक्नोति सटीकतायुक्तानि यन्त्राणि ।
अमेरिकी "युद्धक्षेत्रम्" इति जालपुटेन विश्लेषितं यत् अमेरिकी-वाहक-आधारित-विमान-सेना अमेरिकी-सैन्यस्य एकमात्रं यूनिट् अस्ति यस्य सामरिक-स्तरस्य इलेक्ट्रॉनिक-युद्ध-विमानाः सन्ति तथा च तत्सहितं आवरणं कार्यान्वितुं शक्नोति, तथा च प्रायः "पार-सेवा" समर्थनं गुप्तचर-सङ्ग्रहणं च करोति कार्याणि । क्षेत्रीयसशस्त्रसङ्घर्षेषु उन्नतविद्युत्युद्धसाधनं वहन् ईए-१८जी विमानविरोधी अग्निप्रहारात् मित्रबलानाम् रक्षणाय अपरिहार्यम् अस्ति
अस्य आधारेण "कार्ल् विन्सन्" इत्यस्य वाहक-आधारितविमानं शत्रु-रडार-वायुरक्षास्थानानां विरुद्धं "कठिनहत्या" कर्तुं एजीएम-८८जी-विकिरणविरोधी-क्षेपणानां उपयोगं अपि कर्तुं शक्नोति एजीएम-८८जी विकिरणविरोधी क्षेपणास्त्रस्य "HAM" श्रृङ्खलायाः नवीनतमं उन्नतं संस्करणम् अस्ति, यत् अस्मिन् वर्षे आरम्भे एव वितरणं आरब्धवान् लक्ष्याणि । अस्मिन् वर्षे पूर्वं लालसागरस्य अनुरक्षणकार्यक्रमस्य समये यूएसएस आइज़नहावरविमानवाहकयानेन वह्यमानेन ईए-१८जी इत्यनेन यमनदेशे हुथीसशस्त्रसेनाभिः भूमौ निरुद्धं हेलिकॉप्टरं नष्टं कृत्वा विकिरणविरोधी क्षेपणास्त्रस्य उपयोगः कृतः, येन एतादृशानां शस्त्राणां वास्तविकयुद्धक्षमता प्रदर्शिता .
अमेरिकी नौसेनायाः कप्तानः मैथ्यू थॉमसः "नेवी न्यूज" इत्यस्य साक्षात्कारे उल्लेखितवान् यत् "कार्ल् विन्सन्" "लिङ्कन्" च प्रथमौ अमेरिकीविमानवाहकौ "भविष्यस्य वायुपक्षः" इति अवधारणाम् व्यवहारे स्थापितवन्तौ अस्मिन् अवधारणायां दर्जनशः युद्धक्षमताः सन्ति, अग्रिमेषु कतिपयेषु वर्षेषु अमेरिकी-नौसेनायाः सर्वेषु वाहक-आधारित-वायुपक्षेषु क्रमेण विस्तारः भविष्यति "नेवी न्यूज" इत्यनेन अस्मिन् विषये सूचितं यत् "कार्ल् विन्सन" इत्यस्य परिनियोजनस्य उद्देश्यं एशिया-प्रशांतदिशि एतासां उन्नतक्षमतानां कार्यान्वयनम् प्रवर्धयितुं अमेरिकीसैन्यस्य सामरिककेन्द्रीकरणस्य परिवर्तनं त्वरितुं च अस्ति।
स्रोतः चीन युवा दैनिक ग्राहक