समाचारं

तुर्किए "स्टील् डोम्" वायु-क्षेपणास्त्र-रक्षा-प्रणालीं प्रक्षेपयति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टील डोम" वायुरक्षायाः क्षेपणास्त्रविरोधीप्रणाल्याः अवधारणाचित्रम् । चित्रस्रोत सामाजिकमाध्यममंच "X"।
झांग हाओटियन द्वारा व्यापक संकलन
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रसारस्य विषये चिन्तिताः मध्यपूर्वस्य देशाः स्वस्य वायुरक्षायाः, क्षेपणास्त्रविरोधिक्षमतायाः च उन्नयनार्थं कठिनं कार्यं कुर्वन्ति। तुर्कीदेशः अद्यैव बहुस्तरीयं रक्षाप्रणालीं घोषितवान् यत् इजरायलस्य "आयरन डोम्" प्रणाल्या सह स्पर्धां करोति, तस्य नामकरणं "स्टील् डोम्" इति कृतवान् ।
"स्टील् डोम्"-प्रणाल्याः नेतृत्वं तुर्किये-नगरस्य प्रमुखसैन्य-औद्योगिक-उद्यमेषु अन्यतमस्य असेल्सन-समूहेन क्रियते । देशस्य रक्षाउद्योगविभागेन एकं वक्तव्यं प्रकाशितं यत् एषा कृत्रिमगुप्तचरसहाय्येन जालकेन्द्रितं एकीकृतवायु-क्षेपणास्त्र-रक्षा-प्रणाली अस्ति अस्य मुख्यं कार्यं तुर्की-वायुक्षेत्रस्य रक्षणं भिन्न-भिन्न-उच्चतः दूरतः च वायु-धमकीभ्यः अस्ति |.
असेल्सन-सीईओ अहमद अक्योर इत्यनेन सामाजिकमाध्यममञ्चे "एक्स" इत्यत्र प्रकाशितानि चित्राणि दर्शयन्ति यत् "स्टील डोम्" प्रणाली लघु-कैलिबर-तोप-आयुधात् आरभ्य क्षेपणास्त्रपर्यन्तं बहुविध-वायु-रक्षा-शस्त्राणि कवरं करोति, तेषां सह डाटा-लिङ्क्-माध्यमेन, पूर्व-चेतावनी च विमानं टोही उपग्रहसंयोजनं च। तुर्कीदेशस्य योजना इजरायलस्य "लोहगुम्बजात्" महत्त्वपूर्णतया भिन्ना अस्ति: "लोहगुम्बजः" इजरायलस्य वायुरक्षायाः क्षेपणास्त्रविरोधीप्रणाल्याः च अन्तिमरक्षाभागः एव अस्ति, यदा तु "इस्पातगुम्बजः" इजरायलस्य "लोहगुम्बजस्य" ए त्रयाणां वायुरक्षाप्रणालीनां संयोजनम् : गुलेलः बाणः च ।
तुर्की-रक्षाविशेषज्ञः कान कासापोग्लुः अमेरिकी- "ब्रेकथ्रू-रक्षा"-जालस्थले अवदत् यत् "स्टील-डोम्" एकः शस्त्र-प्रणाली नास्ति, अपितु वायु-रक्षायाः, क्षेपणास्त्र-विरोधी-युद्ध-परिदृश्यानां च समग्र-वास्तुकला अस्ति, तथा च इलेक्ट्रॉनिक-युद्ध-उपकरणैः समर्थितम् अस्ति रक्षाविचारः विविधधमकीप्रकारयुक्ते वातावरणे जातः, रूस-युक्रेन-सङ्घर्षः च सम्बन्धित-अवधारणानां "इन्क्यूबेटर" आसीत् ।
इजरायलस्य आयरन डोम्-प्रणाली दशकैः कार्यं कुर्वन् अस्ति, अन्तिमेषु वर्षेषु प्रति-ड्रोन्-क्षमताम् अपि योजितवती अस्ति । तदपेक्षया स्टील डोम् अद्यापि डिजाइनसत्यापनपदे अस्ति । "ब्रेकथ्रू डिफेन्स" इत्यनेन सूचितं यत् यदि तुर्की-सैन्य-उद्योग-विभागः प्रारम्भिकं कार्यं सफलतया सम्पन्नं कर्तुं शक्नोति तर्हि "स्टील-डोम्"-व्यवस्था अरब-देशानां रुचिं जनयिष्यति इति न निराकर्तुं शक्यते
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया