समाचारं

त्रि-वोल्ट-निरीक्षण-स्थानम्丨७७ तमे समूहसेनायाः एकस्य ब्रिगेडस्य प्रशिक्षणस्थले आक्सीजन-उत्पादन-स्थानकस्य भ्रमणम्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [China Military Network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
पठारस्य आक्सीजनस्य उत्पादनम् : अहं मम सहचरैः सह श्वसामि
——७७ तमे समूहसेनायाः एकस्य ब्रिगेडस्य प्रशिक्षणस्थले आक्सीजन-उत्पादनस्थानकस्य भ्रमणम्
फू यू, पीएलए विशेष संवाददाता ली जियाहाओ
पीतहरिद्राप्रान्तरे यानं गच्छति स्म, दूरतः न्यूनमेघाः आसन्, ततः परं उष्णनिःश्वासेन कारस्य खिडकयः अस्पष्टाः अभवन्, दृष्टिः च धुन्धली भवितुं आरब्धा सहसा "क्रैकलिंग" इति शब्दः अभवत्, सहसा अश्मपाताः कारशरीरे प्रहारं कुर्वन्ति स्म, कूजन्तवायुः च संवाददाता स्वस्य कपासगद्दीकृतवस्त्राणि दृढतया वेष्टयितुं प्रेरितवान्... यदि भवान् व्यक्तिगतरूपेण तस्य अनुभवं न कृतवान् स्यात् तर्हि कठिनं स्यात् कल्पयतु यत् ग्रीष्मकाले मुख्यभूमिः तप्ततापेन भवति, परन्तु पठारः एतादृशः दृश्यः अस्ति।
तथैव अकल्पनीयं श्वसनस्य कठिनता - अस्मिन् पठारे, यस्मिन् मुख्यभूमियां ६०% तः न्यूनं प्राणवायुः भवति, प्रत्येकं श्वसनं श्वसनहीनं भवति, येन प्रथमवारं अत्र आगताः बहवः अधिकारिणः सैनिकाः च भिन्न-भिन्न-अवस्था-रोगेण पीडिताः भविष्यन्ति |.
"वैसे, एषः प्राणवायुः कुतः आगच्छति?" यद्यपि सः प्रायः पठारेषु धावति तथापि प्रथमवारं संवाददाता कारस्य प्राणवायुपुटस्य विषये ध्यानं दत्तवान्। ७७ तमे समूहसेनायाः एकस्य ब्रिगेड् इत्यस्य सहचरः प्रचाराधिकारी पत्रकारैः सह अवदत् यत् "ब्रिगेड् इत्यस्य प्रशिक्षणस्थले विशेषं आक्सीजनस्थानकम् अस्ति। भवन्तः किमर्थं न गत्वा अवलोकयन्ति?
एवं ब्रिगेडस्य क्षेत्रप्रशिक्षणस्थलस्य एकस्मिन् कोणे कारः स्थगितवान्, ततः संवाददातुः पुरतः क्षेत्रस्य प्राणवायुस्थानकं प्रादुर्भूतम् । प्राणवायुजननस्थानकं शिविर-तम्बू-आक्सीजन-उत्पादन-केबिन्-इत्यनेन च एकत्र सम्बद्धम् अस्ति । यतो हि प्राणवायुस्य उत्पादनकाले मुक्तज्वालाः, स्फुलिङ्गाः च परिहर्तव्याः, अतः सुरक्षाजोखिमानां न्यूनीकरणार्थं शिविरस्य तंबूमध्ये क्षेत्रशिबिरशय्यां, मेजं च विहाय अन्याः सुविधाः नास्ति, येन किञ्चित् रिक्तं दृश्यते तंबूमध्ये गच्छन् प्राणवायुनिर्माणकेबिनस्य संचालनेन उत्पन्नः उच्चैः कोलाहलेन पूर्वमेव ऊर्ध्वतारोगेण पीडितः संवाददाता अधिकं असहजः अभवत्
"मात्रं अभ्यस्तं कुरुत।"
"तम्बूतः बहिः वार्तालापं कुर्मः।" सैनिकाः कदापि प्राणवायुः इन्जेक्शन् कर्तुं आगच्छन्ति स्यात्।
तत् उक्त्वा वाङ्ग चेङ्गझी अतीतं पत्रकारैः उक्तवान्। विगतकेषु वर्षेषु आक्सीजनस्य उत्पादनार्थं ब्रिगेडस्य परिस्थितयः नासीत् केवलं चिकित्साप्रयोगाय पर्याप्तम्। एकदा शारीरिकपरीक्षायाः समये एकस्य सैनिकस्य दीर्घकालीन-उच्चतायाः रोगः निदानानन्तरं वैद्यः दीर्घकालीन-हाइपोक्सिया-रोगेण भवति इति मन्यते स्म । एतेन प्रकरणेन ब्रिगेडस्य नेता मनः कल्पितवान् यत् "स्वास्थ्यस्य रक्षणं युद्धप्रभावशीलतां निर्वाहयितुम् अस्ति। अस्माभिः अधिकारिणां सैनिकानाञ्च स्वास्थ्यस्य परिचर्यायाः उपायाः अन्वेष्टव्याः येन सर्वे उत्तमस्थितौ पठारस्य रक्षणं कर्तुं शक्नुवन्ति।
"तदनन्तरं ब्रिगेड् इत्यनेन 'चिकित्सा-आक्सीजन' इत्यस्मात् 'स्वास्थ्यसेवा-आक्सीजन-सेवनम्' इति संक्रमणं ज्ञात्वा आक्सीजन-जनरेटर्-स्थानकं उद्घाटितम् । अहं ब्रिगेड्-मध्ये प्रथमः आक्सीजन-जनरेटरः अभवम्, "ततः परं फ्रॉम् द day I took up the post, अहं स्वस्य कृते नियमं स्थापितवान् यत् मम सहचरानाम् आवश्यकता चेत् कदापि रक्षणं दातव्यम्” इति ।
ब्रिगेड्-अधिकारिणः सैनिकाः च प्राणवायुः प्रदास्यन्ति । फू जुन्नान द्वारा चित्रितम्
यदा वाङ्ग चेङ्गझी वदति स्म तदा संवाददातारः एकं विवरणं दृष्टवन्तः - सः समये समये स्वस्य रक्तानि, प्रफुल्लितानि च हस्तानि मर्दयति स्म । एतत् निष्पद्यते यत् मध्यग्रीष्मकाले अपि पठारस्य रात्रौ तापमानं केवलं चतुः पञ्च डिग्री सेल्सियसपर्यन्तं भवति; तदतिरिक्तं प्राणवायुः उत्पादयितुं विशेषद्रवौषधस्य आवश्यकता भवति अतः तस्य हस्ताः सर्वदा रक्ताः, प्रफुल्लिताः च भवन्ति, सः केवलं काले काले मर्दयित्वा एव कण्डूः निवारयितुं शक्नोति
सः यदा वदति स्म तदा तस्मै प्राणवायुः दातुं अधिकारिणः सैनिकाः च आगतवन्तः । अहं दृष्टवान् वाङ्ग चेङ्गझी प्रत्येकं हस्ते एकं रिक्तं सिलिण्डरं वहन्, कुशलतया वायुकपाटं उद्घाटयन्, दबावं समायोजयन्... कतिपयेषु निमेषेषु च एकदर्जनाधिकानि आक्सीजनस्य शीशकानि पूरयति स्म। अत्रान्तरे सः स्वसहचरानाम् अवदत् यत् - "यदा भवन्तः समाप्ताः भवन्ति तदा कदापि मम समीपं आगच्छन्तु!" पूर्वम्‌..."
"वयं भवतः कारं लोड् कर्तुं साहाय्यं करिष्यामः।" सर्वेषां पञ्चसिलिण्डरेषु भारीनिःश्वासाः भारिताः समाप्ताः ततः परं वाङ्ग चेङ्गझी अवशिष्टानि आक्सीजन-टङ्कीः एकान्ते एव कारस्य उपरि सुव्यवस्थितरूपेण स्तम्भितवान् "यूयं जनाः, कृपया आरामं कुर्वन्तु। पठारस्य उपरि गमनम् अपि मुख्यभूमियां गुरुभारं वहितुं समतुल्यम् अस्ति। न .
"अभ्यस्तः" इति वक्तुं पठारस्य अभ्यासः न भवति, अपितु पठारस्य कष्टानां अभ्यस्तः भवति । "भवन्तः एतावत् परिश्रमं कुर्वन्ति, किं भवता कार्यं परिवर्तयितुं न विचारितम्?" संक्षिप्तं मौनं कृत्वा वाङ्ग चेङ्गझी अवदत् यत् - "गतवर्षे ब्रिगेड् 'सर्वतोऽपि सुन्दरः पठारसङ्घर्षकः' इति चयनं कृतवान् । मया चिन्तितम् यत् मया पृथिवीविदारकं किमपि न कृतम्, परन्तु अहं चयनितः अभवम्। किं भवन्तः जानन्ति यत् पुरस्कारभाषणं किम् अस्ति? " " .
"'अस्पष्टतायां स्थिराः भवन्तु, मौनेन च योगदानं कुर्वन्तु। यद्यपि कार्यं प्राणवायुवत् अप्रत्यक्षं भवति तथापि तत् अपरिहार्यम् अस्ति।' long-term hypoxia."
वयं यदा सम्भाषणं कुर्मः तदा तंबूपर्दा उद्घाटितम्, अधुना एव निद्रां गृह्णन् सैनिकः बहिः आगत्य अस्माकं गपशपं सम्मिलितवान्
"दलस्य नेता वाङ्गः आक्सीजनस्य उत्पादनार्थं बहु धनं दत्तवान् अस्ति।" सः अवदत्——
"चीनी-नववर्षे अवकाशदिनेषु च बहवः परिवारजना: बन्धुजनानाम् दर्शनार्थं दलं प्रति आगच्छन्ति, यदा आक्सीजनस्य सेवनं सर्वाधिकं भवति। एतेषु वर्षेषु वैधानिक-अवकाश-दिनेषु सः कदापि विरामं न कृतवान्। नववर्षस्य पूर्वसंध्यायां कतिपयान् यावत् वर्षाणि, सः प्राणवायुसान्द्रकं हस्ते कृत्वा पक्वान्नं खादितवान्।"
"विद्युत्-स्फुलिङ्गाः सख्यं निषिद्धाः सन्ति। मोबाईल-फोनाः अन्ये च इलेक्ट्रॉनिक-उपकरणाः धातु-मन्त्रिमण्डलेषु अवश्यमेव संग्रहणीयाः। आक्सीजन-उत्पादन-स्थानके प्रवेशानन्तरं बहिः सम्पर्कः च्छिन्नः भवति। एकस्मिन् पाली-काले, स्क्वाड्-नेतुः गृहे, तस्य परिवारे च आपत्कालः अभवत् तस्मै एकदर्जनाधिकं आह्वानं कृतवान्, अतः अहं अन्ततः प्रशिक्षकेन सह सम्पर्कं कृत्वा तं दूरभाषस्य परे अन्तरे मम भगिनी अश्रुपातं कृतवती।
"दलनायकः मया च क्रमेण कर्तव्यं कर्तव्यम्। मया प्रस्तावः कृतः यत् रात्रौ पाली ५ तः ५ पर्यन्तं उद्घाटिता भवेत्, परन्तु सः अवदत् यत् 'युवकाः विलम्बेन जागरितव्याः' इति, अन्ते च 'तस्य कृते सप्त, त्रयः च' इति विषये निश्चयं कृतवान् me' यथाशक्ति मम पालनं कर्तुं।"
"अधि……"
यदा तस्य दलस्य नेतारस्य विषयः आगच्छति तदा वाङ्ग काङ्घाओ इत्यस्य अनन्तकथाः, अनन्तवस्तूनि च वक्तुं शक्यन्ते । एतत् श्रुत्वा सः दिग्गजः किञ्चित् लज्जितः इव आसीत्, तस्य मुखस्य "पठारः रक्तः" अपि रक्ततरः अभवत् ।
"ते सर्वे तुच्छवस्तूनि सन्ति..." वार्तालापस्य समये वाङ्ग चेङ्ग्झी बहुधा व्यत्यस्यति स्म, "भवन्तः एतावत् परिश्रमं कृतवन्तः, किमर्थं मां तस्य विषये वक्तुं न अनुमन्यन्ते?"
"भवतः किम्?" सः वाङ्ग चेङ्गझी इव रक्तानि प्रफुल्लितानि च हस्तानि मर्दयन् अवदत्, "अहं अभ्यस्तः अस्मि, अतः अहं न मन्ये यत् एतत् अतीव कष्टप्रदम् अस्ति..." इति।
भव्यपठारे साधारणः प्राणवायुः दुर्लभः संसाधनः अस्ति । पठार-आक्सीजन-उत्पादन-स्थानके सैनिकाः स्वस्य साधारणं, दृढतया च समर्पणं प्रयुञ्जते यत् तेषां सहचराः पर्याप्तं शुद्धं च प्राणवायुः श्वसितुम् अर्हन्ति |. तेषां रक्षकपदानि "एकमेव निःश्वासं भङ्गयित्वा, समानं भाग्यं साझां कृत्वा" इति सैन्यं आदर्शवाक्यं वास्तविकं, ठोसम्, सजीवं च कुर्वन्ति ।
प्रतिवेदन/प्रतिक्रिया