समाचारं

विदेशीयमाध्यमाः : युक्रेनदेशः तत्क्षणमेव एफ-१६ युद्धविमानानि अग्रपङ्क्तौ न स्थापयिष्यति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य वायुसेनायाः एफ-१६ युद्धविमानं क्षेपणास्त्रं वहति स्म । चित्रस्य स्रोतः : युक्रेनस्य राष्ट्रपतिस्य कार्यालयम्
वेगेली का व्यापक संकलन
रूस-युक्रेनयोः मध्ये द्वन्द्वस्य प्रारम्भानन्तरं युक्रेनदेशेन पाश्चात्यदेशेभ्यः आधुनिकयुद्धविमानानि प्रवर्तयितुं प्रयत्नः कृतः । अधुना पाश्चात्त्ययुद्धविमानानि अन्ततः युक्रेनदेशस्य उपरि उड्डीयन्ते । जुलैमासस्य अन्ते स्थितिपरिचितः व्यक्तिः ब्लूमबर्ग् इत्यस्मै अवदत् यत् नाटो-संस्थायाः युक्रेन-देशाय प्रदत्तस्य एफ-१६-युद्धविमानानाम् प्रथमः समूहः पूर्वमेव स्थापितः अस्ति एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् बेल्जियम, डेन्मार्क, नॉर्वे, नेदरलैण्ड् च इति चत्वारः नाटो सदस्याः क्रमशः युक्रेनदेशाय "दर्जनशः" एफ-१६ विमानानि प्रदातुं प्रतिज्ञां कृतवन्तः।
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यममञ्चे "X" इत्यत्र एकं भिडियो साझां कृतवान् यत्र एफ-१६ विमानस्य उड्डयनं दृश्यते। सः अवदत् यत् एषः क्षणः "युक्रेन-वायुसेनायाः विकासे नूतनस्य चरणस्य" प्रतीकः अस्ति । यूरोपीय-अमेरिकनदेशेषु मुख्यविमानप्रतिरूपत्वेन एफ-१६ युक्रेनस्य वायुशक्तेः गुणवत्तायां महत्त्वपूर्णं सुधारं करिष्यति तथा च विभिन्नलक्ष्यविरुद्धं आक्रामकं रक्षात्मकं च क्षमतां वर्धयिष्यति
परन्तु युक्रेनदेशस्य एफ-१६ विमानस्य सम्प्रति प्रमुखाः सीमाः सन्ति । अस्मिन् समूहे बहवः विमानाः नास्ति, युक्रेनदेशस्य विमानचालकाः अपि न सन्ति ये कुशलतया एतत् युद्धविमानं चालयितुं शक्नुवन्ति । अतः अपि महत्त्वपूर्णं यत् रूसदेशे अधिकशक्तिशालिनः युद्धविमानाः, वायुरक्षाव्यवस्थाः च सन्ति ये युक्रेनदेशस्य एफ-१६ विमानं निपातयितुं समर्थाः सन्ति । अनेके पाश्चात्यसैन्यविशेषज्ञाः मन्यन्ते यत् अत्यन्तं कठोरयुद्धक्षेत्रस्य वातावरणं निर्धारयति यत् युक्रेनदेशः एतान् बहुमूल्यान् पाश्चात्ययोद्धान् तत्क्षणमेव अग्रपङ्क्तौ न स्थापयिष्यति। प्रत्युत ते भूमौ वायुतले च कठोररूपेण रक्षिताः भविष्यन्ति, रूसस्य समीपे वायुक्षेत्रे कार्यं न करिष्यन्ति।
रॉयल युनाइटेड् सर्विसेज इन्स्टिट्यूट् इत्यस्य वायुयुद्धविशेषज्ञः जस्टिन ब्रॉङ्क् इत्यनेन उक्तं यत् यदि युक्रेनदेशस्य एफ-१६ विमानाः अग्ररेखायाः समीपं गन्तुं अर्हन्ति तर्हि रूसी रडार-परिचयात् परिहाराय तेषां अत्यन्तं न्यून-उच्चतायां उड्डयनं कर्तव्यं भविष्यति। सः अवदत् यत् - "(विमानं) अग्ररेखातः ४० किलोमीटर् तः न्यूनं दूरम् अस्ति, तस्य जोखिमः अपि बहु वर्धते। मम मते प्रथमे युक्रेनदेशस्य विमानचालकाः ४० तः परेषु क्षेत्रेषु मिशनं कर्तुं एफ-१६ विमानं चालयितुं प्रवृत्ताः भविष्यन्ति अग्ररेखातः किलोमीटर् दूरे, अनुभवसञ्चयं च निरन्तरं कुर्वन्ति” इति ।
ब्रिटिश "गार्डियन" इत्यनेन सह साक्षात्कारे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सिल्स्की इत्यनेन उक्तं यत् रूसस्य वायुशक्तिः श्रेष्ठा अस्ति तथा च तस्य भूवायुरक्षा अग्निशक्तिः अपि अतीव शक्तिशालिनी अस्ति अतः युक्रेनदेशस्य एफ-१६ युद्धविमानानाम् आवश्यकता भवितुम् अर्हति यत् ते पर्याप्तं सुरक्षिते स्थाने सन्ति।
युक्रेनदेशः रसदसमर्थनस्य मानवसंसाधनस्य च दृष्ट्या अपि आव्हानानां सामनां करोति । किङ्ग्स् कॉलेज् लण्डन् इत्यस्मिन् युद्धाध्ययनविभागस्य पोस्टडॉक्टरेल् शोधकर्त्री मरीना मिलन् इत्यस्याः कथनमस्ति यत् एफ-१६ इत्यस्य युद्धप्रभावशीलतां प्रदर्शयितुं शक्नोति इति सुनिश्चित्य युक्रेनदेशे रडारजालं, स्पेयर पार्ट्स् आपूर्तिप्रणाली, ईंधनपूरणं च स्थापयितुं आवश्यकता वर्तते प्रणाली तथा उच्चगुणवत्तायुक्तं विमानस्थानकं। सा द एसोसिएटेड् प्रेस इत्यस्मै अवदत् यत्, "अत्र दीर्घा सूची अस्ति येषां सम्बोधनं करणीयम्।
सैन्यस्रोतः अमेरिकी-पोलिटिको-जालस्थले अवदत् यत् अस्य वर्षस्य अन्ते यावत् केवलं २० युक्रेन-देशस्य विमानचालकाः एफ-१६-सम्बद्धं प्रशिक्षणं सम्पन्नं कर्तुं शक्नुवन्ति इति अपेक्षा अस्ति, यत् मानक-उड्डयनस्य कृते आवश्यकस्य विमानचालकानाम् आर्धस्य बराबरम् अस्ति स्क्वाड्रन इति । वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समाचारः अस्ति यत्, कठिनयुद्धस्थित्याः कारणात् युक्रेन-देशः अनेकेषां अभिजात-विमानचालकानाम् प्रशिक्षणार्थं दीर्घकालं यावत् विदेशे स्थातुं न शक्नोति ।
पूर्वं अमेरिकादेशस्य रेगनसंस्थायाः साक्षात्कारे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशे पाश्चात्त्ययुद्धविमानानि अत्यल्पानि प्राप्तानि येन युद्धक्षेत्रे प्रभावः न भवति "यदि ५० सन्ति चेदपि तत् तुच्छम् अस्ति... तेषां (रूसस्य) ३०० सन्ति इति ज़ेलेन्स्की इत्यनेन बोधितं यत् युक्रेन-वायुसेनायाः न्यूनातिन्यूनं शतशः आधुनिकयुद्धविमानानाम् आवश्यकता वर्तते, येन भेदः भवति।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया