"अन्तरसञ्चालनक्षमता" तः "अन्तरसञ्चालनक्षमता" यावत् - अमेरिका नाटोदेशेषु गहनं बन्धनं अन्वेषयति
2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकीसेनायाः सैनिकाः नाटो-संस्थायाः लाइव-फायर-अभ्यासस्य भागं गृह्णन्ति ।
अमेरिकी-माध्यमेन अद्यैव अमेरिकी-समुद्री-सेना-विश्वविद्यालयस्य प्राध्यापकस्य बेन्जामिन-जॉन्सन्-इत्यस्य "नाटो-भविष्यम्: अन्तर-सञ्चालनेन सह-अन्तर-सञ्चालने" इति लेखः प्रकाशितः, यस्मिन् प्रस्तावः कृतः यत् नाटो-सङ्घस्य सामूहिक-रक्षायाः दीर्घकालं यावत् यत् अन्तर-सञ्चालनम् अवलम्बितम् अस्ति, तत् नूतन-सञ्चालनार्थं पर्याप्तं नास्ति इति challenges and must Upgrade to interchangeability.
लेखे उक्तं यत् शीतयुद्धात् परं नाटो-सङ्घस्य संयुक्तयुद्धप्रभावशीलतायाः जननार्थं अन्तरक्रियाशीलता महत्त्वपूर्णं समर्थनं वर्तते, विनिमयक्षमता च नाटो-सङ्घस्य भविष्यस्य सामूहिक-रक्षायाः मार्गदर्शनं करिष्यति अन्तिमेषु वर्षेषु अमेरिकादेशः नाटो-सङ्घस्य अन्तरसञ्चालनक्षमतातः विनिमयक्षमतायाः परिवर्तनं प्रवर्धयति, समुद्रीयसञ्चालनेषु आदानप्रदानस्य अवधारणां प्रभावं च सत्यापयितुं यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया इत्यादिभिः देशैः सह कार्यं कुर्वन् अस्ति
नाटो-सङ्घस्य मित्रसेना-कमाण्डस्य परिवर्तने अन्तरक्रियाशीलता महत्त्वपूर्णा अवधारणा अस्ति, यस्य उद्देश्यं ३० तः अधिकाः सदस्यदेशाः पार्श्वे पार्श्वे युद्धं कर्तुं समर्थाः भवेयुः नाटो-सङ्घस्य अन्तर-सञ्चालनक्षमतायाः परिभाषा अस्ति “मित्र-सङ्घस्य उद्देश्यं प्राप्तुं निरन्तरं, प्रभावीरूपेण, कुशलतया च एकत्र कार्यं कर्तुं क्षमता” अस्मिन् प्रौद्योगिक्याः, प्रक्रियाणां, कार्मिकानां, सूचनानां च दृष्ट्या नाटो-सदस्यराज्यान् संयोजयति इति कोऽपि तत्त्वः अन्तर्भवति तेषु, तकनीकी-अन्तर-सञ्चालन-क्षमतायां हार्डवेयर, उपकरणानां, प्रणालीनां च मानकीकरणं भवति मिशनजालं तथा मित्रराष्ट्राणि संयुक्तराज्यसंस्थायाः संयुक्तसर्वक्षेत्रकमाण्डनियन्त्रणजालपुटे सम्मिलिताः। नाटो सदस्यराज्येषु अन्तरक्रियाशीलतायाः माध्यमेन स्वस्य सूचनासाझेदारी तथा स्थितिजागरूकताक्षमतासु सुधारः कृतः, येन द्रुततरं प्रभावी च निर्णयनिर्माणं भवति
नाटो-सङ्घस्य सामूहिकरक्षायां अन्तरक्रियाशीलतायाः महत्त्वपूर्णा भूमिका अस्ति, परन्तु वर्तमानक्षेत्रीयसङ्घर्षादिषु नूतनानां परिस्थितीनां निवारणे सा अपर्याप्तं जातम् यद्यपि केचन नाटो-देशाः सैन्यसाधनानाम्, प्रणालीनां च बृहत् परिमाणं प्रदत्तवन्तः तथापि तेषां अन्तरक्रियाशीलता अपेक्षां न पूरयति । अमेरिकीमाध्यमेषु उक्तं यत्, केषाञ्चन नाटोदेशानां सैनिकाः यदा प्रथमवारं नाटो-मानकानुसारं भिन्न-भिन्न-देशैः भिन्न-भिन्नरूपेण निर्मितैः, भिन्न-भिन्न-पैक्ड्-कृतैः च तोप-गोलानां सम्पर्कं कृतवन्तः तदा तेषां हानिः इव आसीत् "रिम् आफ् द पैसिफिक २०२२" बहुराष्ट्रीयसंयुक्तव्यायामेन अपि अन्तरक्रियाशीलतायाः विषयाः उजागरिताः । अभ्यासस्य समये अमेरिकीसैन्यस्य MH-60R "Sea Hawk" इति हेलिकॉप्टरं यथानियोजितं आस्ट्रेलियादेशस्य जहाजे अवतरितुं असफलम् अभवत् यतः आस्ट्रेलिया-नौसेनायाः सहभागिनां जहाजानां डेक् "Sea Hawk" इत्यस्य उड्डयनस्य अवरोहणस्य च समर्थनं न करोति स्म
लेखे उक्तं यत् विनिमयक्षमता आर्थिकसंकल्पनारूपेण एकस्य मालस्य अन्येन मालेन सह आदानप्रदानं कर्तुं शक्यते यत् महत्त्वपूर्णमूल्यहानिः न भवति सैन्यक्षेत्रे अस्य अर्थः अस्ति यत् तोप-क्षेपणास्त्रात् आरभ्य युद्धविमानपर्यन्तं यत्किमपि उपकरणं एकस्मात् देशस्य उपकरणानां महतीं हानिं न कृत्वा बहुविधं कार्यं कर्तुं शक्नोति, तस्य उपयोगः अन्यदेशस्य सेनायाः अपि कर्तुं शक्यते यथा - यदा देशे तोपगोलानां, क्षेपणास्त्राणां च अभावः भवति तदा तस्य मित्रराष्ट्राणि समर्थनं दातुं शक्नुवन्ति यदा तस्य जहाजानां वा विमानवाहकानां वा अभावः भवति तदा तस्य पूरणं मित्रराष्ट्रानां उपकरणैः कर्तुं शक्यते आदानप्रदानं न केवलं हार्डवेयरं अपितु जनानां प्रणाल्याः च आदानप्रदानम् अपि आच्छादयति । सम्प्रति अमेरिका, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया इत्यादिदेशानां मध्ये समुद्रीयशक्तिसहकार्यं क्रमेण विनिमययोग्यं भवति ।
२०२० तमस्य वर्षस्य जुलैमासे USS Bonhomme Richard उभयचर-आक्रमण-जहाजः अग्निना भृशं क्षतिग्रस्तः अभवत्, येन अमेरिकी-नौसेनायाः, समुद्री-सेनायाः च तैनाती-योजना प्रभाविता अभवत् तस्मिन् समये ब्रिटिश-विमानवाहक-पोतः "क्वीन् एलिजाबेथ्" एशिया-प्रशान्त-प्रदेशं गन्तुं सज्जः आसीत्, ततः अमेरिका-देशः स्वस्य रिक्तस्थानानि पूरयितुं ब्रिटिश-विमानवाहक-पोतस्य उपयोगं कर्तुं प्रस्तावम् अयच्छत् अमेरिकी नौसेनासञ्चालनप्रमुखः माइकल गिल्डे इत्यनेन घोषितं यत् अमेरिकी-ब्रिटिश-नौसेनायोः सम्बन्धः समीपं गच्छति, लक्ष्यं च न केवलं बेडा-अन्तर-सञ्चालनं वा एकीकरणं वा प्राप्तुं, अपितु विमानवाहक-सञ्चालनम्, जलान्तर-सञ्चालनम् इत्यादिषु क्षेत्रेषु आदान-प्रदानं प्राप्तुं च अस्ति
२०२१ तमस्य वर्षस्य मे-मासतः सितम्बर-मासपर्यन्तं "क्वीन् एलिजाबेथ्" इति विमानवाहक-नौका एशिया-प्रशांतक्षेत्रे तैनातीर्थं ब्रिटिश-वायुसेनायाः ६१७ तमे स्क्वाड्रन-इत्यनेन, अमेरिकी-समुद्री-सेनायाः २११-तम-युद्ध-आक्रमण-दलेन च निर्मितं मिश्रितं एफ-३५बी-युद्धविमानं वहति स्म . ब्रिटिश-विमानवाहक-पोतस्य सेनापतिः एङ्गस् एसेन्हे इत्यनेन उक्तं यत् ब्रिटिश-अमेरिकन-युद्धविमानानाम् मिश्रितनियोजनेन पक्षद्वयस्य अन्तरक्रियाशीलता नूतनस्तरं प्रति उन्नता, विनिमयक्षमता च अधिकं प्राप्ता। ब्रिटिशवायुसेनायां एफ-३५बी-विमानानाम् अभावात् अमेरिकन-एफ-३५बी-विमानाः प्रायः ब्रिटिश-विमानवाहक-यानेषु अभ्यासेषु प्रशिक्षणेषु च भागं गृह्णन्ति ।
विश्लेषकाः सूचितवन्तः यत् अन्तरक्रियाशीलता वा विनिमयक्षमता वा न कृत्वा प्रवर्तकः संयुक्तराज्यसंस्था अस्ति । अमेरिकीसैन्येन विशेषतया मित्रराष्ट्रैः सह अन्तरक्रियाशीलतायाः उपरि बलं दत्तम्, यतः सः सर्वेषु संयुक्तसञ्चालनतत्त्वेषु यथा परिचालनसंकल्पना, संचारः, गुप्तचरसाझेदारी, उपकरणानि च प्राथमिकविषयः इति मन्यते अधुना अमेरिकीसैन्यं विनिमयस्य दृढतया वकालतम् करोति, यत् स्वस्य मित्रराष्ट्रैः सह उपकरणानां विनिमयक्षमतां निर्वाहयितुम् एव भविष्यस्य सफलतां सुनिश्चित्य कुञ्जी अस्ति इति यद्यपि अवधारणा परिवर्तिता अस्ति तथापि आरम्भबिन्दुः अद्यापि अमेरिकादेशस्य हितस्य रक्षणम् एव । अन्तरक्रियाशीलता, अन्तरक्रियाशीलतायाः अपेक्षया अधिकं, मित्रराष्ट्रान् भागिनान् च अमेरिकीरथेन सह बध्नाति ।
नाटो-सहयोगिनः अन्ये भागीदारदेशाः वा न कृत्वा अपि ते अद्यापि अमेरिका-देशस्य सैन्यशक्तेः तुलने दुर्बलस्थाने सन्ति तथाकथित-अन्तर्-सञ्चालनक्षमता अथवा विनिमय-क्षमता वस्तुतः अन्यदेशेषु अमेरिका-देशस्य एकदिशा-नियन्त्रणम् अस्ति विशेषतः आदानप्रदानं अन्यदेशान् अमेरिकीवैश्विकसैन्यव्यवस्थायां अधिकतया एकीकृत्य अमेरिकादेशस्य दयां कृत्वा स्थापयितुं शक्नोति अपि च, आदानप्रदानस्य राजनैतिकनिमित्तानि अपि सन्ति । यथा, संयुक्तराज्यसंस्थायाः संयुक्तराज्यसंस्थायाः च विमानवाहककार्यसमूहस्य संयुक्तनियोजनं बाध्यकारीप्रभावः अस्ति, यस्य अर्थः अस्ति यत् गठने आक्रमणं संयुक्तराज्यसंस्थायाः अमेरिकादेशस्य च आक्रमणरूपेण गण्यते
ज्ञातव्यं यत् विनिमयक्षमतायाः साक्षात्कारः रात्रौ एव न भवति यथा अन्तरक्रियाशीलता यद्यपि दशकैः कार्यान्वितं तथापि एतावता पूर्णतया साकारं जातम् इति वक्तुं न शक्यते अस्य कृते अवधारणाविकासः, सततं प्रमाणीकरणं, निवेशः, परीक्षणं, प्रशिक्षणं, अभ्यासः च आवश्यकाः सन्ति । अमेरिकी-नौसेना अपि अवदत् यत् अन्तर्राष्ट्रीय-आपूर्ति-शृङ्खलायाः सहभागितायाः, शस्त्र-उपकरणानाम् संगततायाः प्रवर्धनस्य च विना भविष्ये आदान-प्रदानस्य विकासः सीमितः भविष्यति
(स्रोतः चीनराष्ट्रीयरक्षासमाचारः)