2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता Xu Xinyi इत्यनेन शाङ्घाईतः समाचारः कृतः
१५ अगस्ट २०२४《गेन्शिन इम्पैक्ट》कार्निवलस्य आयोजनं शङ्घाईराष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रे अभवत्। miHoYo इत्यस्य मते अस्मिन् कार्निवलस्य एकलक्षाधिकानां खिलाडयः स्वागतं भविष्यति इति अपेक्षा अस्ति, तथा च गतवर्षस्य तुलने आयोजनस्थलक्षेत्रे प्रायः ३०% वृद्धिः अभवत्
"चाइना बिजनेस न्यूज" इत्यस्य एकः संवाददाता घटनास्थले एव ज्ञातवान् यत् अस्मिन् कार्निवलेन "गेन्शिन् इम्पैक्ट्" इत्यस्मिन् क्लासिकदृश्यानि अत्यन्तं पुनर्स्थापितानि, "यात्रिकाः" इति रूपेण खिलाडयः "तेवाट् महाद्वीपं" विमर्शपूर्वकं गन्तुं शक्नुवन्ति
आभासीजगत् अफलाइनम् आनयन्
एकः मुक्तविश्वक्रीडारूपेण "गेन्शिन् इम्पैक्ट्" इत्यस्य विशालः निर्विघ्नः च मानचित्रः अस्ति, तथा च विभिन्नाः प्रदेशाः भिन्नाः रीतिरिवाजान्, रीतिरिवाजान् च प्रस्तुतयन्ति । "गेन्शिन् इम्पैक्ट्" कार्निवल इत्यनेन एतानि आभासीदृश्यानि अफलाइनरूपेण स्थानान्तरितानि येन खिलाडिभ्यः विमर्शपूर्णं क्रीडाजगत् प्रदातुं शक्यते ।
एतत् द्वितीयवारं miHoYo "Genshin Impact" कार्निवलं आयोजितवान् अस्ति। गतवर्षस्य इव कार्निवलदृश्येन "गेन्शिन् इम्पैक्ट्" इत्यस्मिन् क्लासिकदृश्यानि अत्यन्तं पुनर्स्थापितानि । अस्मिन् कार्यक्रमे भवन्तः मोण्ड्स्टैड्, लियुए, इनाजुमा, सुमेरु, फॉन्टेन् (क्रीडायां विभिन्नाः प्रदेशाः) इत्येतयोः प्रतिष्ठितभवनानि दृश्यानि च द्रष्टुं शक्नुवन्ति ।
"यात्री" इति नाम्ना, प्रदर्शनस्य प्रवेशद्वारे खिलाडयः साहसिकपुस्तिकाम् प्राप्तवन्तः ततः परं ते वास्तविक "तेयवाट् महाद्वीपे" पदानि स्थापयित्वा विभिन्नेषु उपकरणेषु चेक-इनं कृत्वा अन्तरक्रियां कर्तुं शक्नुवन्ति
("Genshin Impact" कार्निवल दृश्ये "Fireplace Teacup Spinning" इति यन्त्रम्। Xu Xinyi/Photography)
अगस्तमासस्य १४ दिनाङ्के चाइना बिजनेस न्यूज इत्यस्य एकः संवाददाता "गेन्शिन् इम्पैक्ट्" इति कार्निवलस्थलं गतवान् तस्मिन् समये अद्यापि तस्य दृश्यस्य निर्माणाधीनः आसीत् । गतवर्षस्य तुलने गेन्शिन् इम्पैक्ट् कार्निवलस्य स्थलं बृहत्तरं जातम्, यत्र हॉल २.१, हॉल ३, हॉल ४.१ च सन्ति, यत्र विषयप्रदर्शनक्षेत्राणि, परिधीयविक्रयणं, निर्माताविनिमयक्षेत्राणि इत्यादयः सन्ति miHoYo इत्यस्य अनुसारं गतवर्षस्य तुलने आयोजनस्थलक्षेत्रं प्रायः ३०% वर्धितम् अस्ति ।
(अगस्ट-मासस्य १४ दिनाङ्के "गेन्शिन् इम्पैक्ट्" कार्निवलस्य केचन दृश्याः निर्मिताः सन्ति । Xu Xinyi/Photography)
कथ्यते यत् अगस्तमासस्य १५ दिनाङ्कात् १८ दिनाङ्कपर्यन्तं कार्निवल-कार्यक्रमे विशेषातिथिसमूहः आगमिष्यति, यत्र देशे विदेशे च लोकप्रियाः स्वर-अभिनेतारः, लोकप्रियाः निर्मातारः, चित्रकाराः च सन्ति
कार्निवल-समारोहे "फेङ्गडा कप" सेवेन् सेण्ट्स् समनिङ्ग् ओपन अपि भविष्यति । "सेवेन् सेण्ट्स् समन्स्" २०२२ तमस्य वर्षस्य अन्ते प्रारम्भः भविष्यति ।इदं "गेन्शिन् इम्पैक्ट्" इति क्रीडायां निर्मितं कार्ड् गेमप्ले अस्ति ।
miHoYo इत्यस्य मते निर्मातृविनिमयक्षेत्रम् अस्य कार्निवलस्य मुख्यविषयेषु अन्यतमम् अस्ति । कार्निवलस्य कुलम् १०४ सृष्टिकर्तृबूथाः सन्ति, ये प्रथमकार्निवलस्य त्रिगुणाः सन्ति । विभिन्नक्षेत्रेभ्यः भिन्नपरिचयपृष्ठभूमियुक्ताः च शतशः निर्मातारः स्वकार्यं स्थले एव संवादं करिष्यन्ति, साझां करिष्यन्ति, प्रदर्शयिष्यन्ति च।
"गेन्शिन् इम्पैक्ट्" इत्यस्य प्रारम्भात् अस्मिन् वर्षे चतुर्थं वर्षम् अस्ति । गेम उद्योगस्य शोधसंस्थायाः सेंसर टॉवरस्य आँकडानुसारं "गेन्शिन् इम्पैक्ट्" इत्यस्य प्रारम्भस्य प्रथमवर्षद्वये केवलं एप् स्टोर् तथा गूगल प्ले इत्येतयोः वैश्विकराजस्वं २०२४ तमस्य वर्षस्य जूनमासे "गेन्शिन् इम्पैक्ट्" इत्यस्मात् ३.७ अरब अमेरिकीडॉलर् यावत् अभवत्; ४.७ संस्करणस्य प्रक्षेपणानन्तरं तस्य विदेशेषु राजस्वं मासे मासे २३% वर्धितम्, विदेशेषु चलक्रीडाराजस्वसूचौ चतुर्थस्थानं प्राप्तवान्
"Genshin Impact" इत्यनेन उक्तं यत्, उपयोक्तृ-अनुभवं सुधारयितुम्, क्रीडकानां कृते अपेक्षां अतिक्रम्य क्रीडायाः सामग्रीं निर्मातुं च कठिनं कार्यं निरन्तरं करिष्यति । "गेन्शिन् इम्पैक्ट्" इत्यस्य ५.० संस्करणं अगस्तमासस्य २८ दिनाङ्के प्रारब्धं भविष्यति, यदा खिलाडयः "नट्टा" इति नूतनक्षेत्रे प्रवेशं करिष्यन्ति इति सूचना अस्ति ।
(क्रीडायाः ५.० संस्करणस्य विषये सूचना "Genshin Impact" कार्निवल-समारोहे प्रकाशिता । Xu Xinyi/Photography)
Nuggets IP व्युत्पन्न बाजार
सामग्री-उन्मुख-क्रीडाणां विकासेन क्रीडकाः न केवलं क्रीडायां मज्जनं कृत्वा सन्तुष्टाः भवन्ति, अपितु अफलाइन-रूपेण ठोस-पात्राणां दृश्यानां च सम्मुखीकरणाय अपि उत्सुकाः भवन्ति
चीनस्य गेम आईपी व्युत्पन्नस्य विकासस्य स्थितिः सम्भावना च इति विषये शोधप्रतिवेदनम्" (अतः परं "रिपोर्ट्" इति उच्यते) चीनस्य ऑडियो तथा डिजिटल एसोसिएशनस्य गेम वर्किंग समितिः तथा च चीन ऑडियो तथा च गेम स्पेशल समितिः संयुक्तरूपेण विमोचिता डिजिटल एसोसिएशन दर्शयति यत् "त्वरितविकासः" हालवर्षेषु प्रवृत्तिः अभवत् गेम IP व्युत्पन्नविपण्यस्य उत्कृष्टलक्षणं बाजारस्य आकारस्य दृष्ट्या सर्वाधिकं प्रमुखं भवति: गेम IP व्युत्पन्नस्य बाजारस्य आकारः 2023 तमे वर्षे 4.06 अरब युआन् यावत् भविष्यति, सह २०१९ तः २०२३ पर्यन्तं १७% चक्रवृद्धिः ।
गेम IP व्युत्पन्नविपण्यस्य तीव्रवृद्धिं चालयन् प्रथमं कारणं "भावनात्मकलिङ्कानि" अस्ति । यदा क्रीडातत्त्वानि उपयोक्तृणां भावनात्मकलिङ्कानि भवन्ति तदा तेषु उपयोक्तृभ्यः भावनात्मकं मूल्यं प्रदातुं क्षमता भवति । भावनात्मकमूल्येन चालिताः उपयोक्तारः स्वेच्छया स्वेच्छया स्वेच्छया तत्त्वानां कृते अधिकं दातुं इच्छन्ति ।
"Genshin Impact" कार्निवलस्य सदृशाः अफलाइन-कार्यक्रमाः अपि आभासीजगतः बहिः खिलाडयः आध्यात्मिक-आवश्यकतानां पूर्तये एकः उपायः अस्ति एतेन न केवलं क्रीडायाः एव IP-प्रभावः अधिकं वर्धयितुं शक्यते, अपितु होटेल्, खानपानं, चालयितुं शक्यते तथा खुदरा सम्बद्धाः उद्योगाः यत्र आयोजनं स्थितम् अस्ति।
तदतिरिक्तं "गेन्शिन् इम्पैक्ट्" कार्निवलः खिलाडयः परिधीयक्रयणचैनेल् अपि प्रदाति ।
"रिपोर्ट्" दर्शयति यत् व्युत्पन्नविपण्यस्य क्रीडाविपण्यस्य च वृद्धिदराणां तुलनातः २०२२ तमे वर्षे अपि यदा क्रीडा-उद्योगः नकारात्मकवृद्धिं अनुभवति तदा अपि आईपी-व्युत्पन्न-विपण्यं वर्धमानं वर्तते, यस्य अर्थः अस्ति यत् व्युत्पन्न-विपण्यं वृद्धिशील-विपण्यम् अस्ति क्रीडा उद्योगस्य कृते . तदतिरिक्तं कम्पनयः व्युत्पन्नस्य विषये अपि अधिकं ध्यानं ददति । २०१९ तः २०२३ पर्यन्तं नूतनानां हेड मोबाईलक्रीडाणां आर्धाधिकाः व्युत्पन्नाः प्रारब्धवन्तः, यस्य अर्थः अस्ति यत् "व्युत्पन्नाः" उद्यमानाम् नियमितविन्यासः जातः
(सम्पादक: डोंग शुगुआंग समीक्षा: वू केझोंग प्रूफरीडर: यान जिंगनिंग)