समाचारं

"युमाओ" सुवर्ण अरोवाना तरन् न्यूनाधिकशक्तियुक्तः भवति

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ेबरा सेवन चेन Xiaojing

तण्डुलस्य, पिष्टस्य, धान्यस्य, तैलस्य च विशालस्य घरेलुमागधायाः सम्मुखे अरोवाना-नगरस्य न केवलं ब्राण्ड्-प्रभावः प्रबलः अस्ति, अपितु चैनल-आपूर्ति-लाभः अपि अस्ति तथापि अर्धवर्षस्य व्यस्तकार्यस्य अनन्तरं अद्यापि किमपि धनं न अर्जयति

कम्पनीयाः सद्यः प्रकटितस्य अर्धवार्षिकप्रतिवेदनस्य विश्लेषणं कृत्वा यदि निवेशस्य आयस्य अनुदानस्य च सहायता न स्यात् तर्हि प्रदर्शनं अधिकं लज्जाजनकं स्यात्।

धान्यस्य तैलस्य च अतिरिक्तं कम्पनी मसाला, केन्द्रीयपाकशाला इत्यादिषु उत्पादेषु केन्द्रीकृता अस्ति, नूतनव्यापाराणां संवर्धनेन कार्यक्षमतां वर्धयितुं प्रयतते अद्यापि तस्य प्रभावः कठिनः दृश्यते ।



किञ्चित् कठिनं धनं अर्जयन्तु

२०० अरब आरएमबी वार्षिकराजस्वं प्राप्य अरोवाना (३००९९९.एसजेड्) लघुमध्यमनिवेशकानां कृते बहु आश्चर्यं न आनयति ।

कतिपयदिनानि पूर्वं कम्पनी अर्धवर्षस्य कार्यप्रदर्शनस्य उत्तरपत्रं समर्पितवती यत् अतीव उत्तमं नासीत् । अस्मिन् अवधिमध्ये परिचालन-आयः १०९.४७८ अरब-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः १.०९७ अरब-युआन् आसीत्, यत् गैर-वर्षे वर्षे १३.५७% वृद्धिः आसीत् कटौतीानन्तरं शुद्धलाभः १६१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १०१३.७९% वृद्धिः अभवत् ।

अ-पुनरावृत्ति-लाभ-हानि-वस्तूनाम् मध्ये वर्तमान-लाभ-हानि-वस्तूनाम् अन्तर्गतं कुल-अनुदानं १४२ मिलियन-युआन् आसीत्; वर्तमानकालस्य कृते कुलम् अपुनरावृत्तिलाभहानिः ९३६ मिलियन युआन् आसीत् ।

अस्मिन् कालखण्डे कम्पनीयाः पाकशालाभोजनस्य, खाद्यसामग्रीणां, तैलप्रौद्योगिक्याः च प्रमुखव्यापारद्वयेन क्रमशः ६९.६७४ अरब युआन्, ३८.९६६ अरब युआन् च परिचालन-आयः प्राप्तः, यत्र वर्षे वर्षे ५.२४%, १२.३७% च न्यूनता अभवत् विक्रयस्य मात्रा क्रमशः ११,३७३ युआन्, १२,१२९ सहस्र टन, वर्षे वर्षे २.५३%, ३.६७% च वृद्धिः अभवत् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे आरोवाना इत्यस्य समग्रं सकललाभमार्जिनं ४.९०%, शुद्धलाभमार्जिनं ०.९४% च आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया क्रमशः ०.७५ प्रतिशताङ्कस्य न्यूनता, ०.२७ प्रतिशताङ्कस्य च वृद्धिः अभवत्

बृहत् धान्य-तैल-कम्पनीषु न्यूनलाभः सामान्यसमस्या अस्ति उद्योगः सर्वं लघुलाभानां विषये किन्तु परिमाणेन शीघ्रं कारोबारं विजयं च प्राप्नोति, विशेषतया च आरोवाना-नगरस्य कृते एतत् सत्यम्

कम्पनीयाः पाकशालाभोजनस्य, आहारसामग्रीणां, तैलप्रौद्योगिक्याः च प्रमुखव्यापारद्वयं उदाहरणरूपेण गृहीत्वा, अस्मिन् काले परिचालनव्ययः क्रमशः ९३.१४%, ९८.९८% च परिचालनव्ययः आसीत्, प्रत्यक्षसामग्री च प्रायः ९०% भागः आसीत् अपस्ट्रीम कच्चामालस्य मूल्ये किञ्चित् उतार-चढावः कम्पनीयाः लाभस्तरं गम्भीररूपेण प्रभावितं करिष्यति।

तदतिरिक्तं दुर्बलं अधःप्रवाहमागधा, तीव्रं विपण्यप्रतिस्पर्धा च विक्रेतृणां विश्वासं अपि प्रभावितं कुर्वन्ति ।

एकदा कम्पनी संस्थागतसर्वक्षणे स्वीकृतवती यत् उपभोगः निरन्तरं दुर्बलः अस्ति तथा च विक्रेतृणां सूचीपाचनं मन्दं भवति, यस्य परिणामेण क्रयणस्य इच्छा न्यूनीकृता अस्ति

वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे कम्पनीयाः अनुबन्धदेयता पूर्ववर्षात् ३१.४७% न्यूनीभूता २.९८१ अरब युआन् यावत् अभवत् । अस्मिन् वर्षे प्रथमार्धे अनुबन्धदेयता १.५०१ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ४९.६५% न्यूनता अभवत् । एतेन ज्ञायते यत् व्यापारिणां दानाय इच्छा अद्यापि अपर्याप्तम् अस्ति । बहवः व्यापारिणः केवलं त्यक्तवन्तः । वर्षस्य प्रथमार्धे कम्पनीयाः विक्रेतारः ४६५ न्यूनाः अभवन्, येषु पूर्वप्रदेशे २२१ व्यापारिणः अपि सन्ति । जूनमासस्य अन्ते यावत् ८,२५७ व्यापारिणः अवशिष्टाः आसन् ।

"युमाओ" पतति

अरोवाना चीनदेशस्य बृहत्तमः धान्यस्य तैलस्य च आपूर्तिकर्ता अस्ति अस्य मूलब्राण्ड् "अरोवाना" न केवलं खाद्यतैलानां क्षेत्रे केन्द्रितः अस्ति, अपितु हालवर्षेषु तण्डुल, आटा, मसालाः, सज्जीकृतव्यञ्जनानि अन्येषु उपवर्गेषु अपि विस्तारितः अस्ति

राष्ट्रीयधान्य-सामग्री-भण्डार-आँकडानां अनुसारं २०२२ तमे वर्षे अरोवाना, कोफ्को, लुहुआ, शङ्घाई लिआङ्ग्यो, चाङ्गशौहुआ इत्यादीनां विपण्यस्य आकारः क्रमशः ३९%, १५.३%, ६.७%, ३.१%, २.६% च भवति

परन्तु गतकेषु वर्षेषु मत्स्यस्य तरणं कृत्वा बलं नष्टं दृश्यते, तस्य लाभः अपि तीव्ररूपेण न्यूनीकृतः । २०२० तः २०२३ पर्यन्तं सकललाभमार्जिनं ११.०१% तः ४.८३% यावत् न्यूनीकृतम् । यथा बाह्यजगत् वदति, एतत् केवलं धान्यतैलस्य "द्वारकः" एव ।

अरोवाना इत्यस्य दृष्टौ बृहत् परिमाणस्य परन्तु अल्पलाभस्य व्यावसायिकविचारः स्वस्य प्रतिस्पर्धात्मकं बाधकं खातं च अस्ति, यस्य उपयोगेन अन्येषां सम्भाव्यप्रतियोगिनां निष्कासनं कर्तुं शक्यते, तस्य वर्चस्वं च निर्वाहयितुं शक्यते

२०२० तमे वर्षे कम्पनी २०२१ तमस्य वर्षस्य आरम्भे चरमसमये ८०० अरब युआन् इत्यस्य समीपं गता, येन "युमाओ" इत्यस्य आभाः वर्धिताः । अद्यत्वे अस्य कुलविपण्यमूल्यं केवलं १४२.६ अरब युआन् (कालस्य समापनम्) अस्ति ।

प्रदर्शनं निरन्तरं दुर्बलं वर्तते, शेयरमूल्यानि निरन्तरं पतन्ति, लघुमध्यमनिवेशकाः "मांसम् छित्त्वा" प्रस्थिताः । कम्पनीयाः भागधारकाणां संख्या गतवर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के १५०,९०० आसीत्, अस्मिन् वर्षे अगस्तमासस्य ९ दिनाङ्के १३७,९०० यावत् अभवत् ।

तस्मिन् एव काले संस्थागतनिवेशकाः अपि निवृत्तिम् आरब्धवन्तः । गतवर्षस्य अन्ते अद्यापि २६२ संस्थाः भागधारकाः आसन् अस्मिन् वर्षे जूनमासस्य ३० दिनाङ्कपर्यन्तं केवलं ११ संस्थाः एव अवशिष्टाः आसन् ।