समाचारं

अलीबाबा इत्यस्य द्वितीयत्रिमासिकस्य प्रतिवेदनम् : ताओटियनस्य जीएमवी उच्चैक-अङ्केषु वर्धिता, कार्यकारीभिः उच्च-ई-वाणिज्य-प्रतिफलनदरेषु प्रतिक्रिया दत्ता

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकवर्षस्य परिवर्तनस्य, रणनीतिककेन्द्रीकरणस्य, निरन्तरनिवेशस्य च अनन्तरं अलीबाबा इत्यस्य प्रथमा त्रैमासिकप्रतिवेदनं फलं ददाति। अगस्तमासस्य १५ दिनाङ्के सायंकाले अलीबाबा-समूहेन २०२५ वित्तवर्षस्य प्रथमत्रिमासिकपरिणामानां घोषणा कृता, यत् अस्मिन् वर्षे द्वितीयत्रिमासिकपरिणामम् अस्ति । वित्तीयप्रतिवेदने दर्शयति यत् ३० जून दिनाङ्के समाप्तस्य त्रैमासिकस्य अलीबाबा इत्यस्य राजस्वं २४३.२३६ अरब युआन् आसीत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्, यत् विपण्यस्य अपेक्षायाः अनुरूपम् अस्ति यथा अलीबाबा निवेशं वर्धयति तथा तस्य लाभः प्रभावितः अभवत्, परन्तु अस्मिन् त्रैमासिके तस्य समायोजितः एबीआईटीए ४५.०३५ अरबः आसीत्, यत् संस्थागतानाम् अपेक्षां अतिक्रम्य वर्षे वर्षे १% न्यूनता अभवत् ताओटियन-समूहस्य राजस्वं ११३.३७३ अब्जम् आसीत्, यत् वर्षे वर्षे १% न्यूनम् अभवत् । तेषु ग्राहकप्रबन्धनराजस्वं (CMR), मूललाभस्रोतः, वर्षे वर्षे १% वर्धितः, जीएमवी (व्यवहारस्य मात्रा) वर्षे वर्षे उच्च-एक-अङ्कीय-वृद्धिं प्राप्तवान्, आदेश-मात्रायां च द्विगुण- अङ्काः वर्षे वर्षे। सीएमआर-जीएमवी-योः मध्ये यत् अन्तरं बहिः जगति व्यापकतया चिन्तितम् अस्ति तस्य विषये अलीबाबा-संस्थायाः अस्मिन् त्रैमासिके द्वयोः मध्ये मेलनं सुधारयितुम् समग्रमुद्रीकरण-दरं च सुधारयितुम् अनेकानि नवीनकार्याणि कृतानि सन्ति अलीबाबा समूहस्य मुख्यकार्यकारी वु योङ्गमिङ्ग् इत्यनेन उक्तं यत् आगामिषु कतिपयेषु त्रैमासिकेषु सीएमआर इत्यस्य विकासस्य दरः क्रमेण जीएमवी इत्यस्य विकासस्य दरेन सह मेलनं करिष्यति।



ताओतियन जीएमवी वर्षे वर्षे उच्चैः एकाङ्कैः वर्धिता

पूर्वत्रिमासे लाभस्य तीव्रक्षयस्य तुलने नूतनवित्तवर्षस्य प्रथमत्रिमासे अलीबाबा-संस्थायाः परिचालनलाभः अपेक्षां अतिक्रान्तवान् वित्तीयप्रतिवेदने दर्शितं यत् समायोजितं ईबीआईटीए ४५.०३५ अरबं आसीत्, यत् पूर्वकालस्य तुलने वर्षे वर्षे १% न्यूनता अभवत् तथा च एजन्सी इत्यस्य १.९% तः १३.५% यावत् न्यूनतायाः अपेक्षया न्यूनम् आसीत् वित्तीयप्रतिवेदने उल्लेखितम् यत् वर्षे वर्षे न्यूनता ई-वाणिज्यव्यापारे निवेशस्य वर्धनस्य कारणेन अभवत्, यस्याः परिचालनदक्षतायाः उन्नत्या आंशिकरूपेण प्रतिपूर्तिः अभवत्

यथा अलीबाबा निवेशं वर्धयति तथा निवेशकानां लाभप्रदर्शनस्य अपेक्षाः सन्ति, तथा च ते रणनीतिककेन्द्रीकरणानन्तरं ताओटियनसमूहस्य कार्यप्रदर्शने अधिकं केन्द्रीकृताः सन्ति। द्वितीयत्रिमासे ई-वाणिज्यस्य चरमऋतुः अपि अस्ति, तथा च ताओटियनस्य जीएमवी, आदेशमात्रा च उत्तमवृद्धिगतिं निर्वाहयति । वित्तीयप्रतिवेदने उल्लेखितम् अस्ति यत् ताओटियन इत्यनेन अस्मिन् त्रैमासिके उच्चैक-अङ्कीय-वर्ष-वर्ष-जीएमवी-वृद्धिः, द्वि-अङ्कीय-वर्ष-प्रति-वर्ष-आदेश-मात्रा-वृद्धिः च प्राप्ता, यत् क्रेतृणां संख्यायाः वृद्ध्या, क्रयणस्य आवृत्त्या च चालितम् अस्ति अस्य अपि अर्थः अस्ति यत् अस्मिन् त्रैमासिके ताओटियनस्य जीएमवी-वृद्धेः दरः सामाजिक-खुदरा-विपण्यात् अधिकं प्रदर्शनं कृतवान् ।

यतो हि विगतकेषु त्रैमासिकेषु सीएमआर (ग्राहकप्रबन्धनराजस्वम्) इत्यस्य वृद्धिदरः मन्दः अभवत्, तस्मात् बहिः जगत् विश्लेषकाः च सामान्यतया सीएमआर-जीएमवी-योः मध्ये मेलनं कर्तुं अधिकं चिन्तिताः सन्ति, अर्थात् समग्र-साक्षात्कार-दरस्य (सीएमआर/ ) कथं सुधारः करणीयः इति । जीएमवी), यत् ई-वाणिज्यस्य मूलम् अस्ति । सीएमआर अलीबाबा ताओबाओ तथा टीमाल् मञ्चेषु व्यापारिभ्यः विपणनम् अन्यसेवाः च प्रदातुं अर्जयति, यत्र विज्ञापनशुल्कं आयोगं च अलीबाबा इत्यस्य मूलव्यापारः लाभस्य मुख्यः स्रोतः च अस्ति

ज्ञातव्यं यत् अलीबाबा इत्यनेन अस्मिन् त्रैमासिके समग्रमुद्रीकरणस्य दरं सुधारयितुम् अनेकानि नवीनकार्याणि कृतानि। वू योङ्गमिङ्ग् इत्यनेन उक्तं यत् ताओटियनस्य लाइव प्रसारणं, दशकोटिः अनुदानाः अन्ये च नूतनाः उत्पादरूपाः येषु बहुधा निवेशः कृतः, तेषां उच्चप्रयोक्तृधारणं पुनर्क्रयणं च अभवत्, येन आगामिषु कतिपयेषु त्रैमासिकेषु व्यावसायिकीकरणप्रक्रियायाः प्रवर्धनं भविष्यति। द्वितीयं, अलिमामा इत्यस्य नूतनं साधनं “साइट्-व्यापी प्रचारः” तस्य प्रक्षेपणस्य ६ तः १२ मासानां अनन्तरं स्पष्टं परिणामं द्रक्ष्यति । अस्मिन् वर्षे एप्रिलमासे विज्ञापन-उत्पादस्य आधिकारिकतया प्रारम्भः अभवत्, अधुना ताओबाओ-टीमाल्-इत्यत्र सर्वेषां व्यापारिणां कृते पूर्णतया उद्घाटितम् अस्ति इति अवगम्यते ।

तदतिरिक्तं, सितम्बर्-मासस्य प्रथमदिनात् आरभ्य, ताओटियन-संस्था मञ्चे "लेनदेन-सफल" इति लेनदेन-स्थितियुक्तानां आदेशानां कृते 0.6% मूलभूत-सॉफ्टवेयर-सेवाशुल्कं ग्रहीतुं आरभेत येषां लघुव्यापारिणां वार्षिकविक्रयः निश्चितराशितः न्यूनः भवति, तेषां कृते ताओबाओ सेवाशुल्कं प्रतिदास्यति । अलीबाबा-कार्यकारिणः अवदन् यत् अस्य वित्तवर्षस्य अवशिष्टेषु सप्तमासेषु मूलभूतसॉफ्टवेयरसेवाशुल्कं राजस्वस्य योगदानं आरभते इति अपेक्षा अस्ति।

"ताओटियनस्य प्राथमिकता उपयोक्तृ-अनुभवं सुधारयितुम् अस्ति, येन शॉपिंग-आवृत्तिः जीएमवी च वर्धते। बाजार-भागस्य प्रारम्भिक-स्थिरीकरणस्य अनन्तरं समग्र-मुद्रीकरण-दरस्य, व्यावसायिकीकरण-उपायानां च सुधारणे अस्माकं परियोजनायाः प्रगतिः अस्मिन् त्रैमासिके त्वरिता भवितुं आरब्धा that in the next few years अग्रिमे त्रैमासिके सीएमआर-वृद्धेः दरः क्रमेण जीएमवी-वृद्धेः दरेन सह मेलनं करिष्यति ।

अलीबाबा-कार्यकारिणः उद्योगस्य उच्च-प्रतिफल-दरस्य प्रतिक्रियां ददति

यतः अलीबाबा इत्यनेन ई-वाणिज्यस्य मेघस्य च मुख्यव्यापारद्वये ध्यानं दत्तम्, तस्मात् सः केभ्यः अ-कोरव्यापारेभ्यः निवृत्तः अस्ति । मुख्यव्यापारस्य अतिरिक्तं अन्ये व्यापाराः कदा लाभप्रदाः भविष्यन्ति ? ई-वाणिज्यस्य मेघस्य च मुख्यव्यापारद्वयस्य अतिरिक्तं अलीबाबा इत्यनेन समूहस्य महत्त्वपूर्णस्य अन्तर्जालप्रौद्योगिकीव्यापारस्य कृते स्वस्य व्यावसायिकरणनीतिः अपि पुनः समायोजिता अस्ति - अधिकांशव्यापाराः उत्पादप्रतिस्पर्धां निर्वाहयन्ते सति व्यावसायिकीकरणक्षमतायाः प्राथमिकताम् वर्धयिष्यन्ति। एतेषां व्यवसायानां लाभप्रदतायां त्रैमासिकस्य कालखण्डे महती उन्नतिः अभवत्, तदनन्तरं त्रैमासिकेषु अपि एषा प्रवृत्तिः निरन्तरं भविष्यति इति अपेक्षा अस्ति । "वयं आकलनं कुर्मः यत् अधिकांशः व्यवसायाः क्रमेण १-२ वर्षेषु ब्रेकइवेन् प्राप्तुं शक्नुवन्ति तथा च क्रमेण बृहत्-परिमाणस्य लाभप्रदतां दातुं आरभन्ते।"

मूलरूपेण ताओटियनसमूहे चीनखुदरावाणिज्यं चीनथोकवाणिज्यं च अन्तर्भवति । अस्मिन् त्रैमासिके चीनस्य थोकव्यापारराजस्वं ५.९५२ अब्जम् आसीत्, यत् वर्षे वर्षे १६% वृद्धिः अभवत् । एतेन अपि ज्ञायते यत् प्रथमस्तरीयव्यापाररूपेण उन्नयनं कृत्वा १६८८ तमस्य वर्षस्य विकासः निरन्तरं सुधरति ।

यत् निरुद्धं वर्तते तत् चीनस्य खुदराव्यापारे ताओटियनस्य प्रत्यक्षविक्रयः अन्ये च व्यापाराः। अस्य भागस्य राजस्वं २७.३०६ अर्बं आसीत्, यत् वर्षे वर्षे ९% न्यूनता अभवत् । प्रत्यक्षविक्रयः अन्ये च आयः मुख्यतया Tmall Supermarket, Tmall International इत्यादिभ्यः व्यवसायेभ्यः आगच्छति । अलीबाबा-कार्यकारिणः अवदन् यत् यतः तेषां मतं यत् प्रत्यक्ष-सञ्चालन-प्रतिरूपं सर्वोत्तमम् नास्ति, तस्मात् ताओटियान्-संस्थायाः प्रत्यक्ष-सञ्चालन-व्यापारस्य परिमाणं संकुचितुं उपक्रमः कृतः

अस्मिन् त्रैमासिके अलीबाबा इत्यस्य मुक्तनगदप्रवाहः वर्षे वर्षे ५६% न्यूनः अभवत्, यत् व्यावसायिकपरिमाणस्य संकोचनेन सह सम्बद्धम् अस्ति । उपर्युक्ताः कार्यकारिणः अवदन् यत् प्रत्यक्षव्यापारः सक्रियरूपेण संकुचति, केचन व्यापाराः निष्क्रियरूपेण संकुचन्ति। खुदरा-उद्योगे ६० तः ९० दिवसपर्यन्तं भुक्ति-कालस्य आपूर्तिकर्ताभ्यः मालस्य क्रयणं सकारात्मकं नकद-प्रवाहं आनेतुं शक्नोति, संकोचनस्य अर्थः च धनस्य बहिर्वाहः

"उपयोक्तृभ्यः पुनरागमनात्" अलीबाबा इत्यनेन अस्मिन् वर्षे एप्रिलमासे स्वस्य 88VIP अधिकारस्य उन्नयनं कृतम्, असीमितं निःशुल्कं प्रेषणं प्रदत्तम् । वित्तीयप्रतिवेदनस्य अन्यत् मुख्यविषयं अस्ति यत् अस्मिन् त्रैमासिके वर्षे वर्षे ८८वीआईपी सदस्यानां संख्या द्विगुणाङ्केन वर्धिता, अस्मिन् वर्षे प्रथमत्रिमासे गतवर्षस्य चतुर्थे त्रैमासिके च संख्या ३५ अतिक्रान्तवती क्रमशः कोटिः ३२ कोटिः च ।

अस्मिन् वर्षे ६१८ मध्ये उच्चः प्रतिफलनस्य दरः उष्णविषयः अस्ति । अस्मिन् विषये अलीबाबा-कार्यकारिणः वित्तीय-रिपोर्ट-समागमे अवदन् यत् - "घरेलु-ई-वाणिज्यस्य समग्र-प्रतिफल-दरः वर्धमानः अस्ति, तथा च ताओटियनस्य प्रतिफल-दरः उद्योगस्य औसतात् किञ्चित् न्यूनः अस्ति । वयं पश्यामः यत् उपभोक्तृणां धारण-दरः, क्रयण-आवृत्तिः, शॉपिङ्ग् च experience यदा प्रतिक्रियासु सुधारः भवति तदा पुनरागमनस्य अनुभवः सुदृढः भवति तदा स्वस्थं भवति” इति ।

सः इदमपि अवलोकितवान् यत् एनपीएस (Net Promoter Score, ग्राहकनिष्ठां प्रतिबिम्बयति सूचकाङ्कः) इत्यत्र मध्यतः उच्चपर्यन्तं उपयोक्तारः निरन्तरं सुधारं कुर्वन्ति, यत् विक्रयोत्तरसेवासन्तुष्टौ यथा रिटर्नसुविधायां सुधारं अपि प्रतिबिम्बयति। “अस्माकं विशेषतया चिन्ता नास्ति यत् एतेन वणिजानां मञ्चे धनं स्थापयितुं इच्छा प्रभाविता भविष्यति।”

अलीबाबा इत्यस्य अन्तर्राष्ट्रीयराजस्वं ३२% वर्धितम्, अलीबाबा क्लाउड् इत्यस्य लाभः अपि उच्छ्रितः

अस्मिन् त्रैमासिके सीमापारव्यापारस्य सीमापारपूरणसेवानां च समन्वयः निरन्तरं उद्भवति स्म, येन अलीबाबा-अन्तर्राष्ट्रीय-डिजिटल-व्यापारसमूहः, कैनिआओ-समूहः च तीव्रवृद्धिं निर्वाहयितुं प्रेरिताः तेषु अलीबाबा अन्तर्राष्ट्रीय-डिजिटल-व्यापारसमूहस्य राजस्वं वर्षे वर्षे ३२% वर्धमानं २९.२९३ अरबं यावत् अभवत् । कैनिआओ इत्यस्य त्रैमासिकराजस्वं वर्षे वर्षे १६% वर्धितम् ।

एआइ इत्यनेन अलीबाबा क्लाउड् इत्यस्य वृद्धिः पुनः कृता, यत्र त्रैमासिकं राजस्वं ६% वर्धमानं २६.५४९ अरब युआन् यावत् अभवत्, यस्मिन् एआइ-सम्बद्धेन उत्पादराजस्वेन त्रि-अङ्कीय-वृद्धिः प्राप्ता, सार्वजनिक-क्लाउड्-व्यापारेण च द्वि-अङ्कीय-वृद्धिः प्राप्ता अलीबाबा क्लाउड् इत्यस्य लाभः वर्षे वर्षे १५५% वर्धितः अस्ति, तथा च एबीआईटीए इत्यस्य लाभः एकस्मिन् त्रैमासिके २.३३७ अरब युआन् यावत् अभवत् ।

वू योङ्गमिङ्ग् इत्यनेन उक्तं यत् भविष्ये सः क्लाउड् उत्पादसंरचनायाः अनुकूलनं निरन्तरं करिष्यति, प्रतिस्पर्धा, स्थायि सकललाभः, प्रतिरूपणीयः राजस्वः च सह सार्वजनिकक्लाउड् उत्पादेषु ध्यानं दास्यति, एआइ युगे क्लाउड् उत्पादानाम् समन्वयं सुदृढं करिष्यति, उभयम् अपि अलीबाबा क्लाउड् इत्यत्र पुरातनग्राहकानाम् सफलतां प्राप्तुं सहायतां कर्तुं एआइ-देशीयानां उद्यमानाम् अलीबाबा क्लाउड् इत्यत्र सफलतां प्राप्तुं अपि सक्षमाः भवेयुः। "अस्माकं विश्वासः अस्ति यत् अलीबाबा समूहात् बहिः ग्राहकानाम् अलीबाबा क्लाउड् इत्यस्य राजस्वं वित्तवर्षस्य उत्तरार्धे पुनः द्वि-अङ्कीय-वृद्धिं आरभ्य क्रमेण त्वरितं भविष्यति। उच्च-तीव्रतायुक्तेन अनुसंधान-विकास-निवेशेन वयं निरन्तरं लाभप्रद-वृद्धिं निर्वाहयिष्यामः, तया सह कम्पनी भविष्यामः च स्वस्थलाभप्रदता तथा बाजारभागः अग्रणी एआइ मेघसेवाप्रदाता।"

साक्षात्कारः लेखनम् च : नंदु संवाददाता हुआंग पेई