2024-08-16
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१५ अगस्तदिनाङ्के "२०२४ उच्च-वृद्धि-उद्यम-सिद्धान्तः·गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे गज़ेल-उद्यमानां विषये गहन-अनुसन्धानं सर्व-माध्यम-रिपोर्ट्" इति अपि प्रारम्भः अभवत् ओम्नी-मीडिया समूहेन ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया इत्यस्मिन् गजेल् उद्यमानाम् गहनं सर्वेक्षणं कृतम् अस्ति।
अद्यैव चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे वैज्ञानिकप्रौद्योगिकीनवीनीकरणे उद्यमानाम् प्रबलस्थानं सुदृढं कर्तुं प्रस्तावः कृतः, तथा च "विशेषज्ञस्य, विशेषस्य, नवीनस्य च" विकासस्य विकासस्य च प्रवर्धनार्थं स्पष्टतया एकं तन्त्रं स्थापितं। लघु-मध्यम-आकारस्य उद्यमाः। तदनन्तरं जुलैमासस्य अन्ते केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या पुनः वर्षस्य उत्तरार्धस्य आर्थिककार्यस्य व्यवस्थां कुर्वन् गजल-एकशृङ्ग-उद्यमानां विकासाय प्रभावीरूपेण समर्थनस्य आवश्यकतायाः उपरि बलं दत्तम्
अनेकप्रौद्योगिकी-उद्योगेषु निवसन्तः गज-कम्पनयः, ये आकारेण लघुः सन्ति, परन्तु द्रुतगत्या धावितुं, उच्चैः कूर्दितुं च शक्नुवन्ति, नूतनानां उत्पादकशक्तीनां विकासे महत्त्वपूर्णं बलं जातम्
चीनदेशस्य अत्यन्तं मुक्तक्षेत्रेषु आर्थिकदृष्ट्या च गतिशीलक्षेत्रेषु अन्यतमः गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रं बहुसंख्याकानां गजेल्-कम्पनीनां गृहम् अस्ति, तथा च "गजेल्"-कम्पनीषु अपि स्वस्य नवीनतायाः अपेक्षाः पिनयति सम्प्रति एतेषु गजलकम्पनीषु ६९ एकशृङ्गकम्पनयः सहस्राणि च विशेषाणि नवीनाः च “लघुविशालाः” कम्पनयः सन्ति ।
गजेल् इन्टरप्राइज् कथं अभवत् ? तेषां वृद्धौ कीदृशानां संसाधनानाम् आवश्यकता भवति ? तेषां मूलं कृत्वा अत्र अधिकं दृढतया समागन्तुं ग्रेटर बे एरिया इत्यत्र अन्यत् किं कर्तव्यम् ? गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रं एतेभ्यः गज-कम्पनीभ्यः उच्च-आर्थिक-वृद्धेः शक्तिं कथं प्राप्नुयात् ?
एतेषां विषयाणां स्पष्टीकरणार्थं अस्मिन् वर्षे उच्चवृद्धि उद्यमसिद्धान्तः·गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया गजेल उद्यम गहनसंशोधनसर्व-माध्यम-रिपोर्ट् पुनः उन्नयनं कृतम्, वित्तीयसंस्थाभिः, उद्योगविशेषज्ञैः, उद्योगैः च सह हस्तं मिलित्वा associations to collect information from Guangdong’s “20+5” industrial cluster आदेशः आशास्ति यत् उच्चगुणवत्तायुक्ताः उद्यमाः, वित्तीयसंस्थाः, सरकारीविभागाः च सक्रियरूपेण स्वस्य अनुशंसा करिष्यन्ति वा स्वस्य अनुशंसा करिष्यन्ति तथा च शोधक्रियाकलापयोः गहनतया भागं गृह्णन्ति। तदतिरिक्तं, उद्यमानाम् अधिकं दृश्यमानं आविष्कारं च कर्तुं, नवीनतायाः विकासाय च प्रमुखसंसाधनतत्त्वैः सह सुचारुतया सम्बद्धतां प्राप्तुं च ब्राण्ड्-मञ्चानां, सैलून-क्रियाकलापानाञ्च एकां श्रृङ्खला अपि एकत्रैव कार्यान्वितं भविष्यति |.
इदं गुआङ्गडोङ्गस्य “निर्माण-उद्योगस्य” त्रिविम-विकोडनम् अपि अस्ति तथा च ग्रेटर-बे-क्षेत्रे नूतन-उत्पादकतायां अन्वेषणस्य यात्रा अस्ति
अग्रपङ्क्तौ गभीरं गमनम् : खाड़ीक्षेत्रे नूतना उत्पादकता सह संवादः
अन्तिमेषु वर्षेषु गृहसाजसज्जा, गृहउपकरणानाम्, इलेक्ट्रॉनिकसूचनायाः च पारम्परिकस्तम्भाः परिवर्तनस्य कालखण्डे प्रविष्टाः सन्ति, यदा तु उदयमानाः उद्योगाः उच्च-भावनायुक्तात् J-आकारस्य वक्रात् बहिः गच्छन्ति औद्योगिकसंरचनायाः समायोजनस्य नूतनः दौरः गुआङ्गडोङ्ग-नगरे प्रसृतः अस्ति ।
गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे परिवर्तनस्य तात्कालिकता निरन्तरं वर्धते, तस्य पृष्ठतः मौलिक-चालकशक्तिः उद्यमानाम् अस्ति
"चौकी" इति नाम्ना उच्चवृद्धियुक्ता कम्पनी जलस्य परीक्षणे, औद्योगिकशृङ्खलायाः स्थापनायां, उदयमानस्य उद्योगस्य विकासे च अग्रणीः भवति
उदाहरणार्थं, २०१७ तमे वर्षे ग्वाङ्गझौ-नगरेण अति-उच्च-परिभाषा-अपस्ट्रीम-डाउनस्ट्रीम-इत्यस्य अभावस्य पृष्ठभूमितः सामग्री-निर्माण-कम्पनीं 4K Garden इति परिचयः कृतः, तथा च सम्पूर्ण-उद्योग-शृङ्खलायां सहकारि-संशोधनं प्रवर्धयितुं अधिकं आकर्षयितुं च स्वस्य नेतृत्वे औद्योगिक-गठबन्धनं स्थापितं श्रृङ्खलायां स्थिताः कम्पनयः ग्रेटर बे क्षेत्रे स्थिताः सन्ति । २०२३ तमे वर्षे अति-उच्च-परिभाषा-वीडियो गुआङ्गडोङ्ग-नगरे अर्ध-खरब-उद्योगः भविष्यति । उच्चवृद्धि उद्यमसिद्धान्तस्य तृतीयाङ्कस्य पूर्वसंशोधनप्रतिवेदनस्य विषयेषु अपि 4K उद्यानं अन्यतमम् आसीत् ।
अतः वर्षस्य आरम्भे प्रकाशितेषु "२०+५" औद्योगिकसमूहकार्ययोजनादस्तावेजेषु गुआङ्गडोङ्ग-नगरेण उच्च-वृद्धि-उद्यमानां परिचयस्य, संवर्धनस्य च महत्त्वं सर्वदा दत्तम् अस्ति अन्तिमेषु वर्षेषु निगमस्य ढालसंवर्धनस्य उपायानां निरन्तरं उन्नयनं कृतम् अस्ति । २३ जुलै दिनाङ्के "गुआङ्गडोङ्गप्रान्ते उच्चगुणवत्तायुक्तानां लघुमध्यम-आकारस्य उद्यमानाम् ढाल-संवर्धनस्य प्रबन्धनस्य च कार्यान्वयन-नियमाः" प्रकाशिताः, येषु प्रासंगिक-उद्यमानां कृते वित्तीय-समर्थनं, अनन्य-वित्तपोषण-सेवाः, डिजिटल-रूपान्तरणं इत्यादिषु अधिकं बलं दत्तम्
एतावता गुआङ्गडोङ्ग-नगरे १५२८ "लघुविशाल" उद्यमाः वर्धिताः ये नवीनप्रौद्योगिकीषु विशेषज्ञतां प्राप्नुवन्ति, २७,००० तः अधिकाः लघुमध्यम-आकारस्य उद्यमाः ये नवीनप्रौद्योगिकीषु विशेषज्ञतां प्राप्नुवन्ति, ४२,००० तः अधिकाः अभिनव-लघु-मध्यम-आकारस्य उद्यमाः च २०२७ तमे वर्षे गुआङ्गडोङ्ग-नगरस्य लक्ष्यं अस्ति यत् “लघुविशाल”-कम्पनीनां संख्या २००० तः अधिका भवतु, नवीन-लघु-मध्यम-उद्यमानां संख्या १,००,००० तः अधिका भवेत्
एतादृशं लक्ष्यं प्राप्तुं गुआङ्गडोङ्ग-संस्थायाः आवश्यकता अस्ति यत् एताः कम्पनयः कथं वर्धन्ते, ते कथं "अपूर्वं" उदयमानक्षेत्रेषु प्रविशन्ति, अथवा पारम्परिक-उद्योगेषु समृद्धानि नील-समुद्र-विपण्यानि अन्वेषयन्ति
दक्षिणवित्तेन अस्य समूहस्य वृद्धिं विकोडयितुं ग्रेटरबे क्षेत्रे उच्चवृद्धियुक्तानां कम्पनीनां विषये पञ्चवर्षपर्यन्तं क्रमशः शोधं कृतम् अस्ति
पूर्ववर्षेषु प्रत्येकं सर्वेक्षणे दक्षिणवित्तं नवीन ऊर्जा, जैवचिकित्सा, उच्चस्तरीयसाधनम् इत्यादिषु उदयमानउद्योगेषु केन्द्रितम् अस्ति । अस्मिन् वर्षे जीवन्तानाम् उदयमानानाम् उद्योगानां अतिरिक्तं पारम्परिक-उद्योगेषु नवीन-परिवर्तकाः, भविष्येषु उद्योगेषु अग्रगामिनः च विषये अधिकं ध्यानं दत्तम् अस्ति एतेन नूतनगुणात्मकोत्पादकतायाः अधिकव्यापकबोधः अपि भवति ।
इदमपि ज्ञातव्यं यत् अस्याः परियोजनायाः अनुसन्धानस्य, प्रतिवेदनस्य च लक्ष्यं विशालकायनेतारः न सन्ति, अपितु औद्योगिकशृङ्खलायाः विभिन्नेषु प्रमुखकडिषु विकीर्णाः लघु, मध्यमाः, सूक्ष्माः च उद्यमाः सन्ति ते उच्चस्तरीयं नवीनतां ऊर्ध्वाधरविशेषज्ञतां च दर्शयन्ति, अपि च अधिकं सन्ति अन्येषां उद्यमानाम् सन्दर्भमूल्यं। तदतिरिक्तं ते खण्डितपट्टिकाभ्यः आरब्धाः, दीर्घकालं यावत् अध्ययनं कृतवन्तः, अन्ते च अत्यन्तं आशाजनकं विपण्यं संवर्धितवन्तः ।
उदाहरणार्थं, पूर्वप्रतिवेदनेषु, गुआंगडोङ्ग मोरुई प्रौद्योगिकी कं, लिमिटेड् ग्राफीनस्य अनुप्रयोगविकासे केन्द्रितः अभवत् तथा च विश्वस्य प्रथमा कम्पनी अभवत् यस्याः ग्राफीनकच्चामालस्य निर्माणात् ग्राफीनतापप्रवाहकचलच्चित्रपर्यन्तं पूर्णा औद्योगिकशृङ्खला अस्ति टेक्नोलॉजी कम्पनी लिमिटेड् 16 वर्षाणि यावत् ग्राफीन-विषये केन्द्रीकृता अस्ति, जठर-कर्क्कटस्य प्रारम्भिक-परीक्षणं प्रारम्भिक-निदानं च प्रदातुं वयं गृह-परिदृश्यानां कृते उपयुक्तं विश्वस्य प्रथमं स्मार्ट-कैप्सूल-गैस्ट्रोस्कोपी-प्रणालीं विकसितवन्तः |.
दीर्घकालं यावत् गजेल् इन्टरप्राइज् इत्यस्य वृद्धिः न केवलं सफलं उद्यमशीलताप्रतिरूपं भवति, अपितु उद्योगस्य प्रमुखबिन्दुषु "शृङ्खलां पुनः पूरयति" "शृङ्खलां विस्तारयति" च
उदाहरणरूपेण गुआंगडोङ्ग न्यू क्रिएटिविटी टेक्नोलॉजी कं, लिमिटेड् इत्यस्य गृह्यतां तापपाइप इव लघुचीरेण सह, एषा कम्पनी वर्तमानं प्रफुल्लितं कृत्रिमबुद्धि उद्योगं गृहीतवती अस्ति तथा च बृहत् कम्प्यूटिंगशक्तिः उच्चशक्तियुक्तानां अनुप्रयोगपरिदृश्यानां च कृते आवश्यकघटकं प्रदत्तवती अस्ति। अस्य संस्थापकः चेन् चुआङ्गक्सिन् इत्यनेन प्रकटितं यत् अधःप्रवाहस्य उद्योगानां प्रकोपेण सह कम्पनीयाः राजस्वं अन्तिमेषु वर्षेषु ८६.४% चक्रवृद्धिदरेण वर्धितम् अस्ति
एकं मञ्चं निर्मायताम् : उद्यमे बहुमूल्यं संसाधनं बलं सङ्गृह्णातु
उच्चवृद्धिकम्पनीनां केषां संसाधनानाम् आवश्यकता वर्तते ? सम्पूर्णानि औद्योगिकसमर्थनसुविधानि, निकटं अपस्ट्रीम-अधोप्रवाहसहकार्यं च अत्यावश्यकम् । अनेके व्यापारनेतारः दक्षिणवित्तं प्रति अवदन् यत् यदा ते प्रथमवारं आगतवन्तः तदा स्थानीय औद्योगिकशृङ्खलायां एकीकरणं कठिनः बिन्दुः आसीत् । विशेषतः ग्रेटर-बे-क्षेत्रे बृहत्-शृङ्खला-स्वामि-उद्यमानां प्रायः स्वकीयाः ऊर्ध्वाधर-उद्योग-शृङ्खलाः सन्ति, येन बाह्य-उद्यमानां स्वीकारः अधिकं कठिनः भवति
उद्यमानाम् आरम्भे, संवर्धने च निधिः महत्त्वपूर्णां भूमिकां निर्वहति ।
विशेषतः अत्याधुनिकक्षेत्रेषु ये अत्यन्तं “नगददहनाः” सन्ति, पर्याप्तं वित्तीयसमर्थनं कम्पनीभ्यः वैज्ञानिकसंशोधनं निरन्तरं कर्तुं आत्मविश्वासं प्रदाति यत् कम्पनीनां कृते “मृत्युस्य उपत्यका” सुचारुतया भङ्गयितुं एषा आवश्यकी शर्तः अस्ति तथा च प्रायः मूलं भवति कम्पनीनां कृते नगरं चयनं कर्तुं विचारः।
उदाहरणार्थं 4K गार्डन् इत्यस्य समर्थनं गुआङ्गडोङ्गस्य न्यू मीडिया फण्ड् तथा शेन्झेन् इत्यस्य किआन्हाई फण्ड् आफ् फण्ड् इत्यस्य अध्यक्षः वु यी इत्यनेन शोचति यत् “एतावन्तः संस्थाः उच्चप्रौद्योगिकीयुक्ते उद्यमस्य विकासस्य प्रारम्भिकपदेषु विना संकोचस्य विश्वासं कुर्वन्ति, समर्थनं च कुर्वन्ति। "गुआंगडोंग युआनक्सिन पुनर्जनन चिकित्सा कं, लिमिटेड् इत्यस्य आरम्भिकेषु दिनेषु एन्जिल् निवेशकानां स्टार्ट-अप-पूञ्जीयां दशकशः युआन् इत्यनेन तत्काल आवश्यकतायाः समाधानं कृतम्, बहु-चैनल-सरकारी-वैज्ञानिक-अनुसन्धान-वित्तपोषण-समर्थनम् अपि अपरिहार्यम् अस्ति.
वस्तुतः उच्चवृद्धियुक्ताः कम्पनयः प्रायः ग्रेटरबे एरिया इत्यस्य चयनं कुर्वन्ति यतोहि तस्य सम्पूर्णः औद्योगिकशृङ्खलापरिमाणः, विशालः अनुप्रयोगबाजारः, प्रचुरवित्तीयसंस्थाः, उद्यमपुञ्जनिधिः, औद्योगिकनिधिः च सन्ति गुआङ्गडोङ्गस्य वित्तीय-उद्योगस्य अतिरिक्तमूल्यं, वित्तीयसंस्थानां संख्या, निक्षेपाणां ऋणानां च शेषं च सर्वे देशे प्रथमस्थाने सन्ति, अस्य देशे सर्वाधिकपूर्णाः निर्माणवर्गाः सन्ति
अतः गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे यत् अभावः अस्ति तत् कदापि संसाधनानाम् अभावः नास्ति, अपितु संसाधन-गोदी-करणस्य मञ्चः एव । उच्चवृद्धिकम्पनीनां विषये शोधप्रतिवेदनानि कृत्वा, अनेकवर्षेभ्यः क्रमशः कार्यान्वयनक्रियाकलापं कृत्वा च नानकै समूहः एतत् एव प्रदातुं आशास्ति।
विगतकेषु वर्षेषु दक्षिणवित्तः "खेलक्रीडकः" इति रूपेण गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-ग्रेटर-बे-क्षेत्रस्य उच्च-वृद्धि-उद्यम-क्लबस्य स्थापनां कृतवान् अधुना क्लबः सदस्यकम्पनीनां अनेक-समूहानां स्वागतं कृतवान् अस्मिन् वर्षे दक्षिणवित्तेन वित्तीयसंस्थाभिः, विशेषज्ञैः, विद्वांसैः, उद्योगसङ्घैः च सह मिलित्वा संशोधनस्य नूतनं दौरं प्रारभ्यते इति आशास्ति यत् सः गहनसंशोधनप्रतिवेदनानां संख्यां निरन्तरं प्रारभते, ग्रेटरदेशे उद्यमानाम् एकं आँकडाधारं स्थापयति बे एरिया, तथा च ब्राण्ड् मञ्चं, अनेकाः सैलूनानि च प्रारभन्ते ।
तेषु सैलून-क्लब-संस्थानां कृते अपस्ट्रीम-डाउनस्ट्रीम-साझेदारानाम् अन्वेषणाय मञ्चाः निर्मास्यन्ति, सर्व-माध्यम-रिपोर्ट्-विविध-रूपेषु एतेषां उद्यमानाम् स्वरं विस्तारयितुं शक्यते, तेषां अधिकं दृश्यमानं भवितुं साहाय्यं कर्तुं शक्यते, सक्रियरूपेण पूल् कर्तुं च अधिक-संसाधनं आकर्षयितुं शक्यते... In the new round निवेशप्रतियोगितायां एतादृशः समुच्चयमञ्चः संरचनात्मकं भौगोलिकं च बाधां भङ्गयिष्यति, ग्रेटर बे क्षेत्रे संसाधनानाम् एकीकरणं प्रवर्धयिष्यति, ग्रेटर बे क्षेत्रे उद्यमानाम् आकर्षणं वर्धयिष्यति, विद्यमानस्य उच्च- गुणवत्तापूर्ण उद्यमाः।
Guangdong Zhongke Anzhi Biotechnology Co., Ltd. " " .