समाचारं

OpenAI इत्यस्मात् पश्चात्तापं कृत्वा गृहात् कार्यं कर्तुं दोषं ददातु तथा च कर्मचारिणः कठिनं कार्यं न कुर्वन्तु इति पूर्वः गूगलस्य मुख्यकार्यकारी : अहं त्रुटिं कृत्वा पुनः गृह्णामि।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

15 अगस्त 2019 दिनाङ्के समाचारः।गूगलपूर्व मुख्यकार्यकारी कार्यकारी अध्यक्षः च एरिक् श्मिट् इत्यनेन पूर्वं उक्तं यत् गूगलः...यदि वयं दौडं पृष्ठतः पतामः तर्हि दूरकार्यनीतिं दोषं दद्मः। परन्तु सः बुधवासरे स्वस्य वचनं प्रतिपादितवान्।

"गुगलस्य विषये तस्य घण्टानां च विषये मया गलत् उक्तं, तस्य विषये च अहं खेदं अनुभवामि" इति श्मिट् बुधवासरे ईमेलद्वारा अवदत्।

श्मिट् पञ्चवर्षपूर्वं गूगलस्य मूलकम्पनीं त्यक्तवान्वर्णमाला. पूर्वं स्टैन्फोर्डविश्वविद्यालये सार्वजनिकभाषणे सः चर्चां कृतवान् यत् गूगलः कथं...OpenAIप्रतिस्पर्धाचिन्तायाः कारणात् गूगलस्य दूरस्थकार्यनीतेः आलोचना कृता अस्ति ।

स्टैन्फोर्डविश्वविद्यालये एकस्मिन् भाषणे श्मिट् अवदत् यत् "गूगलेन प्रतियोगितायां विजयं प्राप्तुं अपेक्षया कार्यजीवनसन्तुलनं, शीघ्रं गृहं गत्वा गृहात् कार्यं कर्तुं अधिकं बलं दातुं निर्णयः कृतः।" ” इति ।

अस्मिन् सप्ताहे ऑनलाइन पाठ्यक्रमं प्रदातुं स्टैन्फोर्ड ऑनलाइन इति संस्था श्मिट् इत्यस्य भाषणस्य विडियो यूट्यूबे स्थापितवती। बुधवासरे अपराह्णपर्यन्तं अस्य भिडियोस्य ४०,००० तः अधिकाः दृश्याः अभवन् । पश्चात् तस्य भिडियो निजीस्थितौ सेट् अभवत् ।

श्मिट् इत्यनेन उक्तं यत् सः तस्य भिडियो अवतारयितुं याचितवान्, ततः परं टिप्पणीं कर्तुं न अस्वीकृतवान्। स्टैन्फोर्डविश्वविद्यालयेन अस्य भिडियोविषये टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रिया न दत्ता।

गूगल-ओपनए-इ-इत्येतयोः कोविड्-१९-महामारी-प्रहारात् परं तथैव कार्य-प्रतिगमन-नीतीः कार्यान्विताः सन्ति । २०२२ तः आरभ्य द्वयोः कम्पनीयोः सप्ताहे न्यूनातिन्यूनं त्रयः दिवसाः कार्यालये आगन्तुं कर्मचारिणः आवश्यकाः भविष्यन्ति ।

गूगलेन बुधवासरे संकरकार्यप्रतिरूपस्य लाभाः प्रकाशिताः। कम्पनी अवदत् यत् ये कर्मचारिणः त्रिदिवसीयसाप्ताहिक आवश्यकतां पूरयितुं असमर्थाः सन्ति तेषां सम्पर्कं कृत्वा कार्ये उपस्थितस्य आवश्यकतां स्मरणं करिष्यति।

श्मिट् इत्यस्य अतिरिक्तं जेपी मॉर्गन चेस् इत्यस्य मुख्यकार्यकारी जेमी डिमोन्, टेस्ला इत्यस्य मुख्यकार्यकारी एलोन् मस्क इत्यादयः बहवः व्यापारिककार्यकारीः गृहात् कार्यं कर्तुं असन्तुष्टाः इति चिन्तां प्रकटितवन्तः यत् एताः नीतयः कम्पनीं न्यूनतया कार्यक्षमतां न्यूनीकृत्य च प्रतिस्पर्धां कुर्वन्ति इति। डिमोनः कतिपयवर्षेभ्यः पूर्वं वार्षिकपत्रे अवदत् यत् वरिष्ठनेतारः केवलं मेजस्य पृष्ठतः वा पटलस्य पुरतः वा उपविष्टुं न शक्नुवन्ति। मस्कः अवदत् यत् कर्मचारिभिः सप्ताहे न्यूनातिन्यूनं ४० घण्टाः कार्यालये कार्यं कर्तव्यम्।

अमेरिका-कनाडा-देशयोः १,००० तः अधिकानां कर्मचारिणां प्रतिनिधित्वं कुर्वन् अल्फाबेट् वर्कर्स् यूनियनः अपर्याप्तप्रगतिः, प्रबन्धनेन परियोजनानुवर्तनं च इति विषये पोस्ट् कृतवान्, ते एव वास्तविककारणानि सन्ति ये अस्मान् प्रतिदिनं मन्दं कुर्वन्ति।”.

अल्फाबेट् इत्यस्य वार्षिकप्रतिवेदनानुसारं गतवर्षस्य अन्ते प्रायः १८२,००० कर्मचारीः आसन् ।

कम्पनीभिः श्रमिकान् पुनः कार्यालये प्रवेशयितुं कदाचित् संघर्षः कृतः, केचन श्रमिकाः दीर्घकालं यावत् आगमनस्य, परिवारस्य परिचर्यायाः दायित्वस्य च शिकायतां कुर्वन्ति । केषुचित् सन्दर्भेषु एतेषु आग्रहेषु कर्मचारिभिः आक्षेपः कृतः ।

श्मिट् छात्रान् अवदत् यत् प्रतिस्पर्धात्मके उद्यमशीलतायाः वातावरणे सफलतायै कार्यालयकार्यं आवश्यकम् अस्ति।

तस्मिन् समये श्मिट् अवदत् यत् - "यदि भवान् स्नातकपदवीं प्राप्त्वा अन्यैः स्टार्टअप-संस्थाभिः सह स्पर्धां कर्तुम् इच्छति तर्हि भवान् कर्मचारिणः गृहात् कार्यं कर्तुं न ददाति, सप्ताहे एकं दिवसं एव कार्यालयम् आगमिष्यति" इति

श्मिट् २००१ तः २०११ पर्यन्तं गूगलस्य मुख्यकार्यकारीरूपेण कार्यं कृतवान्, २०१८ तमे वर्षे कार्यकारी अध्यक्षपदं त्यक्त्वा २०१९ तमे वर्षे अल्फाबेट् इत्यस्य निदेशकमण्डलं त्यक्तवान् । सः अल्फाबेट्-भागधारकः एव तिष्ठति इति फैक्ट्सेट्-संस्थायाः सूचना अस्ति ।

सः स्वपत्न्या सह श्मिट् फ्यूचर फाउण्डेशन इत्यस्य सह-संस्थापकः अभवत्, यत् विज्ञान-प्रौद्योगिक्याः विषये संशोधनस्य वित्तपोषणं करोति । सः संयुक्तराज्ये कृत्रिमबुद्धि इत्यादिषु प्रौद्योगिकीषु केन्द्रितस्य अलाभकारीसंस्थायाः विशेषप्रतिस्पर्धात्मकाध्ययनपरियोजनायाः अध्यक्षः अपि अस्ति

२०२२ तमे वर्षे OpenAI इत्यनेन ChatGPT इत्यस्य आरम्भात् आरभ्य गूगलः कृत्रिमबुद्धेः क्षेत्रे रक्षात्मकं मुद्रां निर्वाहयति । अस्मिन् वर्षे पूर्वं कम्पनीयाः मिथुन-चैट्-बॉट्-इत्यस्य पक्षपातस्य आरोपस्य आलोचना अभवत् ।

कम्पनी मिथुनस्य क्षमतां वर्धयित्वा कम्पनीयाः चतुर्णां नूतनानां पिक्सेल-फोनेषु उपलब्धं कृतवती अस्ति । अस्य मुख्यविशेषता अधिकप्राकृतिकवार्तालापक्षमतायुक्तः उन्नतः स्वरसहायकः अस्ति । (चेन्चेन्) ९.