समाचारं

एप्पल्, माइक्रोसॉफ्ट, गुच्ची इत्येतयोः पृष्ठतः "कार्बन न्यूट्रल हत्यारा"36 कार्बनगहनता अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.लु यानिंग

सम्पादक |

प्रौद्योगिकीविशालकायः गूगलः अधुना "कार्बन न्यूट्रल" इति दावान् न करोति ।

अस्मिन् वर्षे जुलैमासे गूगलेन प्रकाशितेन नवीनतमेन पर्यावरणीयप्रतिवेदनेन ज्ञातं यत् गूगलेन बृहत्प्रमाणेन सस्तेषु कार्बन-ऑफसेट्-क्रयणं त्यक्तम् अतः, ।न पुनः तस्य कार्याणि कार्बन तटस्थानि इति दावान् करोति, परन्तु तस्य स्थाने: २०३० तमवर्षपर्यन्तं शुद्धशून्य उत्सर्जनं प्राप्तुं ।

गूगलः २००७ तमे वर्षात् परिचालनात्मकं कार्बन तटस्थतां निर्वाहयति, परन्तु एतत् कार्बन-ऑफसेट्-क्रयणस्य आधारेण अस्ति । अस्मिन् वर्षे जुलैमासपर्यन्तं गूगलेन स्वयमेव अस्य राज्यस्य समाप्तिः घोषिता ।

कार्बनक्षतिपूर्तिः, यत् कार्बन-अफसेट् इति अपि ज्ञायते, कार्बन-क्रेडिट्-क्रयणेन स्वस्य कार्बन-उत्सर्जनस्य प्रतिपूर्ति-विधिः अस्ति

यथा, यदि कश्चन कम्पनी एकटनं कार्बनडाय-आक्साइड् उत्सर्जयति तर्हि सा वनसंरक्षणपरियोजनाय वित्तपोषणं कृत्वा स्वस्य उत्सर्जनस्य प्रतिपूर्तिं कर्तुं शक्नोति यत् वनस्य रक्षणं करोति येन सा तदनुरूपं कार्बनडाय-आक्साइड् अवशोषयति एवं कम्पनी स्वस्य उत्सर्जनस्य प्रतिपूर्तिं करोति इति दातुं शक्नोति ।

परन्तु विगतवर्षद्वये एतत् तन्त्रं व्याकुलं जातम् अस्ति : स्वस्य प्रौद्योगिकीय उत्सर्जननिवृत्तेः तुलने,कार्बन-अफसेट्-क्रयणेन कार्बन-तटस्थता-लक्ष्याणि प्राप्तुं सुकरं भवति, अतः एषः “कार्बन-तटस्थता-शॉर्टकट्” प्रायः हरितप्रक्षालनस्य एकरूपेण दृश्यते ।

अस्मिन् सन्दर्भे न केवलं गूगलः, अपितु डिज्नी, शेल्, नेस्ले, गुच्ची इत्यादयः प्रमुखाः कम्पनयः अपि "शङ्कं परिहरितुं" आरब्धाः, क्रमशः स्वस्य "कार्बन तटस्थता" इति वाक्पटुतां निवृत्तवन्तः

एतेषां कम्पनीनां कार्बनलक्ष्यं प्रमाणयति अन्तर्राष्ट्रीयप्रसिद्धा संस्था एसबीटीआई अपि अस्मिन् वर्षे "कार्बन तटस्थताहत्यारा"रूपेण परिणता अस्ति न केवलं कार्बन-ऑफसेट्-विवादेषु सम्बद्धा, अपितु ग्रीनवाशिंग् इति लेबलं अपि प्राप्तवती अस्ति

कार्बननिवृत्तेः विषये अवगतानां बहवः कम्पनीनां कृते एसबीटीआई अपरिचितः शब्दः नास्ति । कम्पनयः कदा कार्बन तटस्थाः भविष्यन्ति इति वक्तुं भिन्नानि उपायानि उपयोक्तुं शक्नुवन्ति, परन्तु...यदि भवान् आधिकारिकं डाकटिकटप्रमाणपत्रं प्राप्तुम् इच्छति तर्हि एसबीटीई-रेफरी-अनुमोदनं प्राप्तव्यम् ।

SBTi इत्यस्य पूर्णं नाम The Science Based Targets initiative इति, चीनीभाषायां अनुवादितम् अस्तिविज्ञान आधारित लक्ष्य उपक्रम, 1999।जलवायुलक्ष्यमानकानि निर्धारयितुं कम्पनीनां मूल्याङ्कनं च कर्तुं उत्तरदायी। "विज्ञानम्" अस्याः संस्थायाः बृहत्तमं वैशिष्ट्यम् इति शाब्दिकार्थात् द्रष्टुं शक्यते ।

२०१५ तमे वर्षे स्थापनात् आरभ्य एसबीटीआई इत्यनेन ५,००० तः अधिकानां कम्पनीनां जलवायुलक्ष्याणि सत्यापितानि, यत्र गूगल, एप्पल्, माइक्रोसॉफ्ट, डेल्... प्रायः सर्वाणि प्रसिद्धानि बृहत्कम्पनयः तेषु सन्ति

यदि कार्बन तटस्थतायाः तुलना परीक्षायाः सह क्रियते तर्हि एसबीटीआई द्वारा निर्धारिताः वैज्ञानिककार्बनलक्ष्यमानकाः परीक्षापाठ्यक्रमः भवन्ति, परीक्षापाठ्यक्रमे प्रत्येकं परिवर्तनं प्रतिभागिनां प्रदर्शनं प्रभावितं करिष्यति। अतः एसबीटीआई मानके प्रत्येकं परिवर्तनं उष्णविमर्शं प्रेरयिष्यति।

परन्तु अस्मिन् वर्षे एप्रिलमासे पाठ्यक्रमः मानकानि च १८० डिग्री-पर्यन्तं परिवर्तनं कृतवन्तः कारणं कार्बन-ऑफसेट्-विषये एसबीटी-इत्यस्य दृष्टिकोणे परिवर्तनम् अस्ति ।मूल्यशृङ्खला (व्याप्तिः ३) उत्सर्जनस्य न्यूनीकरणाय एसबीटीआई कार्बन-ऑफसेट्-क्रयणस्य सर्वथा अनुमतिं न दत्तवान् इति तः १०% भागस्य अनुमतिं दातुं गतः, यावत् अस्मिन् वर्षे एप्रिल-मासे प्रतिबन्धान् पूर्णतया शिथिलं कर्तुं योजनां घोषितवान्

एतत् एसबीटीआई इत्यस्य पूर्वस्थित्या सह गम्भीररूपेण असङ्गतम् अस्ति, अतः एसबीटीआई जलवायुशासनस्य मार्गं विपर्ययति इति प्रश्नः कृतः अस्ति । एतत् विज्ञानस्य नामधेयेन जलवायुसङ्गठनम् अस्ति, परन्तु तस्य वैज्ञानिकवैधतायाः विषये अधुना प्रश्नः क्रियते ।


स्रोतः एसबीटीआई

एसबीटीआई-सङ्गठने प्रवेशः सुलभः भवति, स्नातकपदवीं प्राप्तुं च कठिनः भवति ।

एसबीटीआई इत्यस्य उत्पत्तिः २०१५ तमे वर्षात् आरभ्य ज्ञातुं शक्यते, यत् वैश्विकजलवायुशासनप्रक्रियायां माइलस्टोन् वर्षम् अस्ति । अस्मिन् वर्षे संयुक्तराष्ट्रसङ्घस्य जलवायुसम्मेलने पेरिससम्झौते आधिकारिकतया हस्ताक्षरं कृतम् १९५ पक्षाः वैश्विकतापं २ डिग्री सेल्सियसपर्यन्तं सीमितं कर्तुं, १.५ डिग्री सेल्सियसपर्यन्तं नियन्त्रयितुं च सहमताः।

पेरिस् सम्झौते हस्ताक्षरस्य किञ्चित्कालानन्तरं एसबीटीआई औपचारिकरूपेण स्थापिता अस्य संस्थायाः पृष्ठतः प्रवर्तकाः चत्वारि अन्तर्राष्ट्रीयसंस्थाः सन्ति : वैश्विकपर्यावरणसूचनाकेन्द्रं (CDP), संयुक्तराष्ट्रस्य वैश्विकसम्झौता (UNGC), विश्वसंसाधनसंस्था (WRI) तथा विश्वप्रकृतिप्रतिष्ठानम् (WWF) इति ।

एसबीटीआई कम्पनीनां कृते प्रथमं वैश्विकं वैज्ञानिकमानकं निर्धारयति यत् ते शुद्धशून्यलक्ष्यं निर्धारयन्ति येन सुनिश्चितं भवति यत् कम्पनयः पेरिससमझौतेलक्ष्याणां अनुरूपं कार्यं कुर्वन्ति।

अद्य यदि भवान् अन्वेषणयन्त्रं उद्घाटयति तर्हि भवान् पश्यति यत् प्रायः प्रतिदिनं नूतनाः कम्पनयः STBi उपक्रमे सम्मिलिताः भवन्ति। परन्तु एषा स्वैच्छिकः उपक्रमः यद्यपि कम्पनीभिः एसबीटीआई मार्गेण स्वस्य कार्बन-कमीकरण-लक्ष्यस्य सत्यापनम् इति नियमः नास्ति तथापि कम्पनयः अद्यापि सम्मिलितुं त्वरन्ति ।

एसबीटीआई आधिकारिकजालस्थलात् प्राप्तानि आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अन्ते यावत् एसबीटीआई वैज्ञानिककार्बनलक्ष्ययुक्तानां कम्पनीनां संख्या २०२२ तमस्य वर्षस्य अन्ते दुगुणाधिका अभवत्


२०१५ तः २०२३ पर्यन्तं विज्ञान-आधारित-कार्बन-लक्ष्याणां कृते अनुमोदितानां कम्पनीनां सञ्चित-संख्या । स्रोतः एसबीटीआई

उद्यमानाम् सामान्यतया वैज्ञानिककार्बनलक्ष्यं निर्धारयितुं पञ्च पदानि स्वीकुर्वितुं आवश्यकम् अस्ति : १.

प्रथमं सोपानम् अस्तिप्रतिबद्धता प्रस्तुत करें: विज्ञान-आधारित-लक्ष्यं निर्धारयितुं कम्पनीयाः अभिप्रायं सूचयन् SBTi -इत्यस्मै आवेदनपत्रं प्रेषयन्तु ।

द्वितीयं सोपानम् अस्तिलक्ष्याणि निर्धारयन्तु: एसबीटीआई मानकानां आधारेण आवेदनस्य २४ मासानां अन्तः उत्सर्जननिवृत्तेः लक्ष्यं निर्धारितं भवति ।

तृतीयः सोपानःलक्ष्यं प्रस्तुतं कुर्वन्तु: आधिकारिकसत्यापनार्थं एसबीटीआई इत्यस्मै लक्ष्याणि प्रस्तूयताम्।

चतुर्थः सोपानःबाह्यसञ्चारः: लक्ष्याणि घोषयन्तु, स्वहितधारकान् च सूचयन्तु।

पञ्चमं सोपानम्नियमित प्रकटीकरण: कम्पनीव्यापी उत्सर्जनस्य वार्षिकरूपेण प्रतिवेदनं कुर्वन्तु तथा लक्ष्यं प्रति प्रगतिम् अवलोकयन्तु।

प्रथमं सोपानं अर्थात् प्रतिबद्धतां प्रस्तूयमानस्य सोपानं निःशुल्कं भवति अर्थात् केवलं कम्पनीसूचनाः पूरयित्वा SBTi इत्यस्मै ईमेल प्रेषयन्तु। एतत् सरलं द्रुतं च पदं सहजतया दुर्बोधं जनयितुं शक्नोति: STBi इत्यत्र सम्मिलितुं अत्यन्तं सुलभम् अस्ति।

"यदि कश्चन कम्पनी केवलं प्रतिबद्धतां प्रस्तौति ततः बहिः जगतः ध्यानं यातायातम् च प्राप्तुं बाह्यप्रचारस्य तरङ्गं चालयति, परन्तु अनुवर्तनलक्ष्यनिर्धारणस्य व्यावहारिककार्याणां च अभावः भवति तर्हि तस्य विषये सहजतया ग्रीनवाशिंग् इति प्रश्नः भविष्यति प्रतिनिधिकार्यालयस्य स्थायिरूपान्तरणकेन्द्रस्य शोधकर्त्ता झाङ्ग वेङ्क्वान् ३६ कार्बन इत्यस्मै अवदत्।

२०२३ जनवरीतः एसबीटीआई स्वस्य आवश्यकताः कठिनं कर्तुं आरभेत:यदि कश्चन कम्पनी स्वस्य प्रतिबद्धतां प्रस्तूय २४ मासानां अन्तः विशिष्टलक्ष्यं न ददाति तर्हि सा सूचीतः निष्कासिता भविष्यति।

पूर्वं एसबीटीआई केवलं तान् कम्पनीन् विलोपयति स्म ये स्वस्य सार्वजनिकदत्तांशकोशात् स्वप्रतिबद्धतां प्रस्तूय असफलाः भवन्ति स्म, परन्तु अधुना एसबीटीआई स्पष्टतया तान् कम्पनीन् दर्शयिष्यति ये समयसीमायाः पूर्वं समये एव स्वनिर्देशं प्रस्तूयन्ते, तथा च "प्रतिबद्धता निष्कासिता" इति स्पष्टतया चिह्नं करिष्यति। प्रत्यक्षसार्वजनिकनामकरणस्य आलोचनायाश्च तुल्यम् अस्ति ।

अस्मिन् वर्षे मार्चमासे एसबीटीआई इत्यनेन सूचीं अद्यतनं कृतम्, यत्र...माइक्रोसॉफ्ट, प्रोक्टर एण्ड गैम्बल, यूनिलीवर, वालमार्ट२३ कम्पनयः सहिताः २३९ कम्पनयः प्रतिबद्धतासूचिकातः निष्कासिताः यतः ते निर्दिष्टसमये स्वस्य उत्सर्जननिवृत्तिलक्ष्यं स्थापयितुं सत्यापयितुं च असफलाः अभवन्


केचन कम्पनयः ये समये विशिष्टलक्ष्याणि न प्रस्तूयन्ते स्म, तेषां चिह्नं "प्रतिबद्धता रद्दीकृता" इति । स्रोतः एसबीटीआई

यदा कश्चन कम्पनी स्वस्य उत्सर्जननिवृत्तिलक्ष्यं निर्धारयति, सत्यापनार्थं च एसबीटीआई इत्यस्मै प्रस्तौति तदा तस्याः औपचारिकरूपेण भुक्तिः कर्तव्या भविष्यति । विशिष्टानि भुक्तिमानकाः उद्यमस्य आकारेण, सत्यापनपरियोजनायाः प्रकारेण इत्यादिना निर्धारिताः भवन्ति, शुल्कं च १,२५० अमेरिकीडॉलर् तः १६,७५० अमेरिकीडॉलर् यावत् भवति

"इदं किञ्चित् महाविद्यालये स्नातकरक्षा इव अस्ति। कम्पनी एसबीटीआई इत्यनेन अपेक्षितस्य टेम्पलेट् तथा प्रारूपस्य अनुसारं स्वस्य कार्बन-निवृत्ति-लक्ष्याणां उत्सर्जन-निवृत्ति-मार्गाणां च विषये एकं पत्रं लिखति। अधुना एतत् सत्यापयितुं विशेषज्ञसमूहे समर्पयितुं भवति यत् वा it is qualified.

कार्बन-अफसेट्-कृते सीमां शिथिलं कृत्वा “ग्रीनवाशिंग्” इत्यस्य हरितप्रकाशं दत्त्वा ।

अधिकांशकम्पनीनां कृते एसबीटीआई-सङ्गठनस्य प्रेरणा सरलं स्पष्टं च भवति : सर्वप्रथमं व्यावसायिक-आदेशैः चालितम् अस्ति । यदा बृहत् बहुराष्ट्रीयकम्पनयः एसबीटीआई इत्यत्र सम्मिलिताः भवन्ति तदा तेषां मूल्यशृङ्खलायां आपूर्तिकर्तानां विषये अपि कठोरतरविनियमाः भविष्यन्ति।

उदाहरणार्थं बहुराष्ट्रीय औषधकम्पनी एस्ट्राजेनेका इत्यनेन स्पष्टतया २०२५ तमवर्षपर्यन्तं एसबीटीआई-सङ्घस्य सदस्यतां प्राप्तुं आवश्यकं यत् ते आपूर्तिकर्ताः स्वस्य माल-सेवानां क्रयणस्य ९५% भागं गृह्णन्ति

तदतिरिक्तं डेकाथलॉन्, नाइक, एच् एण्ड एम इत्यादीनां आपूर्तिकर्तानां कृते एसबीटीआई लक्ष्यं प्रस्तुतं कर्तव्यम् अस्ति । संक्षेपेण, २.यदि भवान् SBTi इत्यत्र न सम्मिलितः भवति तर्हि भवतः कम्पनी प्रमुखेभ्यः अधःप्रवाहनिर्मातृभ्यः आदेशं प्राप्तुं न शक्नोति।

अपरपक्षे अन्तर्राष्ट्रीयप्रभावं वर्धयितुं अपि एषा माङ्गलिका अस्ति किन्तु एसबीटीआई एकः वैश्विकः उपक्रमः अस्ति, विशालकम्पनयः च एकस्य पश्चात् अन्यस्य कार्यं कृतवन्तः, येन कम्पनीयाः कार्बननिवृत्तिबलं मापनार्थं तुलनीयं कारकं भवति।

"अस्माकं सहपाठिनः ते सम्मिलिताः इति घोषितवन्तः, अतः वयं नूतन ऊर्जाकम्पन्योः प्रभारी ईएसजी-व्यक्तिः अवदत् ।

एसबीटीआई-रेफरी-जनाः परीक्षा-पाठ्यक्रमं निर्गतवन्तः, कम्पनयः च स्वेच्छया कार्याणि समर्पयन्ति स्म ।

परन्तु अस्मिन् वर्षे अप्रैल-मासस्य ९ दिनाङ्के एकः विशालः मोड़ः अभवत् एसबीटीआई-निदेशकमण्डलेन अचानकं घोषणा जारीकृता यत् उद्यमानाम् कृते शुद्धशून्यलक्ष्यनिर्धारणमानकानां अद्यतनीकरणस्य योजना अस्ति: उद्यमाः व्याप्तेः प्रतिपूर्तिं कर्तुं पर्यावरणीयगुणप्रमाणपत्राणां (कार्बनक्रेडिट्सहितं) उपयोगं कर्तुं शक्नुवन्ति ३ उत्सर्जनम् ।

एसबीटीआई-संस्थायाः स्थापनायाः पूर्वमेव कार्बन-उत्सर्जनस्य न्यूनीकरणाय कम्पनीनां कार्बन-क्रेडिट्-क्रयणं निषिद्धम् आसीत् । परन्तु पेरिस्-सम्झौते हस्ताक्षरस्य अनन्तरं कार्बन-ऑफसेट्-परियोजनानां माङ्गलिका वर्धिता, एसबीटीआई कार्बन-क्रेडिट्-सम्पूर्णतया अङ्गीकारात् केचन क्रेडिट्-स्वीकारं कर्तुं परिवर्तयति स्म, परन्तु अधिकतम-ऑफसेट्-क्रेडिट् केवलं कुल-उत्सर्जनस्य १०% भागं दातुं शक्नोति

अस्मिन् वर्षे यावत् एसबीटीआई प्रत्यक्षतया १०% सीमां रद्दं कर्तुं योजनां करोति, यस्य अर्थः अस्ति यत् कम्पनयः यावत् स्कोप् ३ उत्सर्जनस्य प्रतिपूर्तिं कर्तुम् इच्छन्ति तावत् क्रेतुं शक्नुवन्ति ।

अस्य मानकस्य उदारीकरणं १८० डिग्री-परिवर्तनस्य बराबरम् अस्ति ।

घोषणया कर्मचारिणः सल्लाहकारसमूहाः च बाईपासः कृतः इति कथ्यते, येन आन्तरिकसञ्चारदलानां विश्वासः अस्ति यत् साइट् हैक् कृता अस्ति। एतेन प्रत्यक्षतया आन्तरिक असन्तुष्टिः उत्पन्ना, कर्मचारिणः अपि संयुक्तविरोधपत्रं लिखितवन्तः, यत् एसबीटीआई इत्यनेन घोषणां निवृत्तं कर्तव्यम् इति ।

तया आलोचनायाः तरङ्गः उत्पन्नः, बहिः कम्पनीभ्यः अपि ये निःशुल्कं सवारीं प्राप्तुं शक्नुवन्ति स्म ।

फैशन ब्राण्ड् एच् एण्ड एम इत्येतत् पूर्वं एसबीटीआई इत्यस्य समर्थकेषु अन्यतमम् अस्ति, परन्तु अस्मिन् वर्षे मेमासे,एच् एण्ड एम समूहस्य स्थायित्वस्य प्रमुखा लेला एर्टुर् इत्यनेन आक्षेपान् उत्थापयितुं प्रत्यक्षतया एसबीटीआई इत्यस्मै लिखितम्

सा पत्रे उक्तवती यत्, "सहकारीवित्तपोषणं, कारखानानां विद्युत्करणं, नवीकरणीयविद्युत्विकासः च स्वैच्छिककार्बनविपण्यक्रेडिट्-अपेक्षया महत्तरं जटिलं च भविष्यति तथा च एतेषु महत्त्वपूर्णेषु विषयेषु निगमस्य निष्क्रियतां जनयिष्यति इति संभावना वर्तते।


एच् एण्ड एम इत्यस्य आक्षेपपत्रम् (भागः) । स्रोतः एच् एण्ड एम

अपरपक्षे कार्बन-ऑफसेट्-परियोजनासु गुणवत्ता-विषयेषु प्रवणाः भवन्ति । यथा, विश्वस्य बृहत्तमा कार्बनऋणसंस्था वेरा विगतवर्षद्वये ऋणसंकटं प्राप्नोति, अधिकांशपरियोजनानां अप्रभावित्वं प्रश्नः क्रियते (३६ कार्बन पूर्वं निवेदितम्: विश्वस्य बृहत्तमा कार्बनऋणकम्पनी दिवालिया अस्ति वा? | फोकस विश्लेषणम्)

“एसबीटीआई बोर्डेन स्कोप 3 कार्बन उत्सर्जननिवृत्तिमानकानां निर्माणे मापनकठिनता इत्यादीनां समस्यानां समाधानार्थं पद्धतीनां च निर्माणे निरन्तरं ध्यानं दातव्यम् आसीत्, परन्तु एसबीटीआई बोर्डेन स्कोप 3 उत्सर्जनस्य 'समाधानं' कर्तुं कार्बनक्रेडिट्-उपयोगं कर्तुं प्रयत्नः कृतः।"ग्रीनपीस् कॉर्पोरेट् कार्बन तटस्थता तथा वानिकीकार्बननिरोधपरियोजनायाः सल्लाहकारः याङ्ग फाङ्गयी च अवदत्।

एतेन सहजतया गलत् संकेतः प्रेषयितुं शक्यते: व्याप्ति 3 कार्बन उत्सर्जनस्य समाधानार्थं, केवलं क्रयणं क्रयणं च।परन्तु एतत् न भवति।

यदि वयं यथार्थतया व्याप्तेः त्रयः आपूर्तिशृङ्खलायाः अन्ते कार्बन उत्सर्जनस्य न्यूनीकरणं प्राप्तुम् इच्छामः तर्हि सर्वाधिकं प्रभावी उपायः अस्ति यत् आपूर्तिकर्ताभिः नवीकरणीय ऊर्जायाः समये संक्रमणं कर्तुं आवश्यकम्।"याङ्ग फाङ्गी अवदत्।"

कतिपयान् मासान् यावत् अशान्तिः अभवत् । अस्मिन् वर्षे जुलैमासस्य द्वितीये दिने एसबीटीआई-सङ्घस्य मुख्यकार्यकारी लुईस् अमराल् इत्यनेन स्वस्य त्यागपत्रस्य घोषणा कृता यद्यपि सः व्यक्तिगतकारणात् एव इति दावान् अकरोत् तथापि निरन्तरं आन्तरिकबाह्य-आलोचना एव उत्प्रेरकं भवितुम् अर्हति यया राजीनामा तीव्रता अभवत्

विवादस्य स्वरूपम् : कार्बन-अफसेट् वस्तुतः कार्यं करोति वा ?

अस्मिन् वर्षे जुलैमासस्य ३० दिनाङ्के एसबीटीआई इत्यनेन अन्ततः प्रतिक्रिया दत्ता, निगमस्य शुद्धशून्य उत्सर्जनमानकपुनरीक्षणयोजनायाः विषये अद्यतनं प्रतिवेदनं च प्रकाशितम् ।

बहुप्रतीक्षितस्य स्कोप 3 कार्बन न्यूनीकरणकार्यक्रमस्य विषये एसबीटीआई इत्यनेन स्पष्टं वृत्तिः न दत्ता, परन्तु केवलं स्कोप 3 उत्सर्जने कार्बनक्रेडिट् इत्यस्य सम्भाव्यभूमिकायाः ​​अधिकविस्तारेण अन्वेषणार्थं दस्तावेजे केचन प्रकरणाः एकीकृताः। तदतिरिक्तं एसबीटीआई इत्यनेन अन्तिमनिर्णयस्य दिशा न प्रकाशिता।

एसबीटीआई इत्यनेन उक्तं यत् अन्तिमनिर्णयस्य पूर्वं अधिकं शोधं क्रियते, तथा च संशोधितः मसौदा २०२४ तमस्य वर्षस्य अन्ते यावत् न प्रकाशितः भविष्यति, २०२५ तमस्य वर्षस्य अन्ते यावत् प्रभावी भवितुं दृष्ट्या।

अस्य विवादस्य प्रकृतेः आधारेण अद्यापि अन्तर्राष्ट्रीयसमुदायेन कार्बन-अफसेट्-मान्यतायाः प्रमाणम् अस्ति, विशेषतः स्कोप् ३ उत्सर्जन-निवृत्तौ कार्बन-ऑफसेट्-इत्यस्य भूमिका

“उदाहरणार्थं, कश्चन कम्पनी कस्मिन्चित् प्रदेशे उष्णकटिबंधीयवर्षावने कार्बन-अवरोध-परियोजनां क्रीणाति, परन्तु अस्याः परियोजनायाः कम्पनीयाः स्वकीया आपूर्तिशृङ्खलायां किमपि सम्बन्धः नास्ति, कम्पनीयाः उत्सर्जन-निवृत्ति-प्रक्रियायां प्रत्यक्षतया योगदानं दातुं न शक्नोति एतादृशाः परियोजनाः विवादस्य प्रवणाः सन्ति।" झाङ्ग वेन्क्वान् अवदत्।

झाङ्ग वेङ्क्वान् इत्यनेन उल्लेखितम् यत् अन्तर्राष्ट्रीयसमुदायः अधुना कार्बन-ऑफसेट्-विषये अधिकाधिकं सावधानः अस्ति

सः सुझावम् अयच्छत् यत् कम्पनयः स्वस्य मूल्यशृङ्खलायाम् अन्तः उत्सर्जननिवृत्तिमार्गान् प्राथमिकताम् अददात् यदि ते कार्बन-ऑफसेट्-परियोजनानि क्रियन्ते चेदपि ते अवशिष्टानि उत्सर्जनानि लक्ष्यं कुर्वन्तु येषां न्यूनीकरणं कठिनं भवति तथा च उच्चगुणवत्तायुक्तानि कार्बन-सिन्कं सावधानीपूर्वकं चयनं कुर्वन्तु।

परन्तु साक्षात्कारेषु कतिपये विशेषज्ञाः उक्तवन्तः यत् कार्बन-ऑफसेट्-परियोजनानां प्रत्यक्षतया अङ्गीकारः अवैज्ञानिकः अस्ति अन्तिमविश्लेषणे अद्यापि "उपाधि-विषयः" अस्ति ।

"कार्बन-प्रतिपूर्तिः वा हरित-विद्युत्क्रयणं वा, यद्यपि कार्बन-निवृत्तेः तर्कः भिन्नः अस्ति तथापि ते सर्वे विपण्य-आधारित-कार्बन-निवृत्ति-तन्त्राणि सन्ति ये विश्वे एव कार्यं कुर्वन्ति। एतत् स्वयमेव दुष्टं कार्यं नास्ति, यतः ते सर्वे भुक्तिं कुर्वन्ति जलवायुशासनस्य कृते, परन्तु तस्य नियन्त्रणं कथं करणीयम् इति अधिकं चिन्तनस्य आवश्यकता वर्तते" इति याओ चेन्चेन् अवदत्।

उद्यमानाम् स्वस्य उत्सर्जनस्य न्यूनीकरणाय प्राधान्यं दत्तस्य अतिरिक्तं याओ चेन्चेन् इत्यस्य मतं यत्एसबीटीआई रेफरी अधिकविस्तृतं स्थितिसूचकं दातुं शक्नोति उदाहरणार्थं, कम्पनी व्याप्तेः त्रयस्य कार्बननिवृत्तिलक्ष्यं पूर्णं कृत्वा, भवेत् सा प्रौद्योगिक्याः माध्यमेन उत्सर्जनं न्यूनीकरोति, हरितविद्युत्क्रयणं करोति, अथवा कार्बन-ऑफसेट्-क्रयणं करोति, तस्य डिजाइनं कर्तुं शक्यते न च तान् मिश्रयन्तु।

यावत् अन्तिमः मसौदा मानकः न मुक्तः भवति तावत् एसबीटीआई इत्यस्य भविष्यस्य दिशायाः निष्कर्षः न भवति । परन्तु एकं तथ्यं यत् पर्याप्तं स्पष्टं भवति तत् अस्ति यत् सस्तीनि न्यूनगुणवत्तायुक्तानि च कार्बन-ऑफसेट्-परियोजनानि चिरकालात् हरितप्रक्षालनस्य मुख्यशङ्किताः सन्ति ।

वर्धमानस्य कठोरकार्बनतटस्थताप्रमाणीकरणमानकानां सम्मुखे सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् कम्पनीभिः प्रथमं स्वभागं कर्तव्यम्।