2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्वितीयत्रिमासे बफेट् इत्यनेन एप्पल् इत्यस्य उन्मत्तवत् विक्रीतस्य अनन्तरं विश्वस्य बृहत्तमः हेज फण्ड् ब्रिजवाटर एसोसिएट्स् इत्यनेन अपि एप्पल् इत्यस्य ७०% अधिकं भागं विक्रीतम्
१५ अगस्तदिनाङ्के स्थानीयसमये ब्रिजवाटरफण्ड् इत्यनेन द्वितीयत्रिमासिकस्य अन्ते यावत् स्वस्य स्थितिस्थितिः (१३एफ) अमेरिकीप्रतिभूतिविनिमयआयोगाय (SEC) प्रदत्तः
दस्तावेजाः दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं ब्रिजवाटरस्य समग्ररूपेण अमेरिकी-स्टॉक-धारकता १९.१ अब्ज-अमेरिकी-डॉलर् आसीत्, यत् पूर्वत्रिमासे १९.७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां तुलने किञ्चित् न्यूनम् प्रायः एकवर्षेण कोषस्य धारणासु अपि प्रथमवारं न्यूनता अभवत् ।
13F आँकडा मञ्चस्य Whalewisdom इत्यस्य आँकडानि दर्शयन्ति यत् 2024 तमस्य वर्षस्य द्वितीयत्रिमासे ब्रिजवाटर फंडस्य स्थितिविभागे कुलम् 199 लक्ष्याणि वर्धितानि, 390 लक्ष्याणि न्यूनीकृतानि, 282 नवीनलक्ष्याणि योजितानि, 82 लक्ष्याणि च स्वच्छानि अभवन् कुलसम्पत्तौ शीर्षदशधारकाणां सम्पत्तिनां अनुपातः ३१.४% तः ३५.३६% यावत् वर्धितः ।
विशेषतः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ब्रिजवाटर-फण्ड् इत्यस्य शीर्षदश-होल्डिङ्ग्स्-मध्ये २ ईटीएफ-इत्येतत् ८ व्यक्तिगत-स्टॉक् च सन्ति । तेषु अद्यापि शीर्षद्वयं बृहत्तमं धारणाम् अस्ति iShares Core S&P 500 ETF (IVV) तथा iShares Core MSCI Emerging Markets ETF (IEMG) इति ।
स्टॉक पुनर्संतुलनस्य दृष्ट्या अस्मिन् वर्षे द्वितीयत्रिमासे ब्रिजवाटर फण्ड् इत्यनेन IVV इत्यस्मिन् स्वस्य स्थितिः ४,५६२ भागैः किञ्चित् वर्धिता, यस्य विपण्यमूल्यं अवधिस्य अन्ते १.१५ अरब अमेरिकी डॉलरः अभवत्, यत् निवेशविभागस्य ६% भागं भवति तया आईईएमजी-मध्ये स्वस्य स्थितिः १,४५७ भागैः अपि न्यूनीकृता, यस्य अवधिस्य अन्ते तस्य स्थानस्य विपण्यमूल्यं ९९९ मिलियन अमेरिकी-डॉलर्-रूप्यकाणि अभवत्, यत् निवेश-विभागस्य ५.२२% भागं भवति
समग्रतया २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते तुलने द्वितीयत्रिमासे ब्रिजवाटरफण्ड् इत्यस्य तृतीयतः दशमपर्यन्तं बृहत्तमेषु धारणासु परिवर्तनम् अपि अधिकं स्पष्टम् अस्ति तेषु गूगल, एन्विडिया, प्रोक्टर् एण्ड् गैम्बल् च तृतीयतः पञ्चमपर्यन्तं बृहत्तमेषु धारणासु क्रमशः ८२८,६०० भागाः, ४८९,८०० भागाः, ५११,७०० भागाः च न्यूनीकृताः मेटा, वालमार्ट इत्येतयोः अपि ३१,६०० भागाः, ३७०,७०० भागाः च न्यूनीकृताः । कोकाकोला, कोस्ट्को च शीर्षदशहेवीवेट् स्टॉक्स् मध्ये त्यक्तवन्तौ ।
स्थानवर्धनस्य दृष्ट्या अमेजन, माइक्रोसॉफ्ट, जॉन्सन् एण्ड् जॉन्सन् च क्रमशः १,५९७,७०० भागाः, ५१०,८०० भागाः, ३६१,१०० भागाः च स्वस्य धारणाम् वर्धितवन्तः तेषु अमेजनः अस्मिन् वर्षे प्रथमत्रिमासे प्रथमवारं स्थापितः अभवत् ततः परं द्वितीयत्रिमासे शीर्षदशस्थानेषु प्रविष्टवान्;
अपरपक्षे, द्वितीयत्रिमासिकस्य कृते Bridgewater’s “Top Buys” इति सूचीयां, पञ्च लक्ष्याणि सर्वाधिकसङ्ख्यायुक्तानि स्थानानि Amazon, Microsoft, Exxon Mobil, CAMECO, and iShares Core S&P 500 ETF इति आसीत्
ज्ञातव्यं यत् ब्रिजवाटर इत्यनेन द्वितीयत्रिमासे कन्स्टेलेशन एनर्जी, शेवरॉन्, यूरेनियम एनर्जी इत्येतयोः अपि स्थानानि उद्घाटितानि, यत्र स्थानानां आकारः क्रमशः १९४,००० भागाः, १५३,००० भागाः, ४.०४ मिलियनं भागाः च अभवन्
तदतिरिक्तं ब्रिजवाटर फण्ड् इत्यनेन अपि अस्मिन् वर्षे द्वितीयत्रिमासे अनेकलक्ष्याणां धारणानि परिसमाप्ताः, न्यूनीकृताः च ।
विशेषतः एप्पल्, एली लिली, सीवीएस, कॉम्कास्ट्, स्टारबक्स् च द्वितीयत्रिमासे ब्रिजवाटरस्य “Top Sells” इति सूचीयां दृश्यन्ते स्म । तेषु एप्पल्-संस्थायाः स्थितिः १.८४ मिलियन-भागेभ्यः ४६९,००० भागेभ्यः न्यूनीकृता, भागधारक-अनुपातः प्रायः ७५% न्यूनीकृतः, द्वितीयत्रिमासे तस्य धारणानां विपण्यमूल्यं ९८.८४९ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि च अभवत्