समाचारं

झेजियांग चौझौ वाणिज्यिकबैङ्कः २०२३ यिवु दानकार्यं "इकाईदानपुरस्कारं" प्राप्तवान् ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १४ दिनाङ्के यिवु-नगरस्य २०२३ तमस्य वर्षस्य दानकार्य-सारांशः प्रशंसा च सम्मेलनं तथा च २०२४ तमे वर्षे “दान-एकदिवसीय-दानम्” इति कार्यक्रमस्य प्रारम्भ-समारोहः यिवु-नगरपालिका-सर्वकार-भवने आयोजितः, सर्वेषां वर्गानां प्रतिनिधिभिः च सभायां भागः गृहीतः सभायां यिवु नगरपालिकासर्वकारेण दानार्थं समर्पितानां संस्थानां व्यक्तिनां च सकारात्मकं योगदानं स्वीकृतम्। झेजियांग चौझौ वाणिज्यिकबैङ्कं साधारणसमृद्धिः, ग्रामीणपुनरुत्थानम्, हरितविकासः, शिक्षा, चिकित्सासेवा च इति क्षेत्रेषु ब्याङ्कस्य उत्कृष्टयोगदानस्य स्वीकारार्थं "२०२३ इकाईदानपुरस्कारः" इति उपाधिं प्राप्तवान्


चौझौ-बैङ्कः सदैव समाजकल्याण-उपक्रमेषु सक्रियरूपेण भागं गृहीतवान्, "समाजात् उत्पन्नः, समाजाय पुनः दातुं, समाजस्य सेवां च" इति उद्देश्यस्य पालनम् अकरोत्, तथा च आपदा-निवारणे, दरिद्रता-निवारणे, वृद्धानां, नवीनग्रामीणानां सम्माने च सक्रियरूपेण भागं गृहीतवान् निर्माणं, विद्यालयसञ्चालनार्थं धनसङ्ग्रहः, पर्यावरणशासनम् इत्यादयः विविधाः जनकल्याणाः, दानशीलाः च उपक्रमाः प्रभावीरूपेण आर्थिकसामाजिकपर्यावरणीयदायित्वं पूर्णं कृतवन्तः येषां वहनं बैंकवित्तीयसंस्था विगतत्रिषु वर्षेषु दानस्य कुलराशिः प्राप्ता अस्ति ३३.७४५ मिलियन युआन् । चौझौ-बैङ्कः अस्मिन् समये यिवु-नगरस्य “२०२३ वार्षिक-एकक-दान-पुरस्कारं” प्राप्तवान्, यत् “जनानाम् कृते वित्तम्” इति अवधारणायां बङ्कस्य वर्षाणां अभ्यासस्य मान्यतां, पुष्टिः च अस्ति तथा च “हिताय वित्तं” कार्याणां कार्यान्वयनम् अस्ति

३७ वर्षपूर्वं स्थापनात् आरभ्य झेजियांग चौझौ वाणिज्यिकबैङ्कः "स्थानीय-अर्थव्यवस्थायाः सेवां, लघु-सूक्ष्म-उद्यमानां सेवां, नगरीयग्रामीणनिवासिनां सेवां च" इति निगममिशनस्य पालनम् अकरोत् समावेशी लघु-सूक्ष्म-व्यापाराणां क्षेत्राणि, ग्रामीणपुनर्जीवनं, तथा च अन्तिमेषु वर्षेषु सर्वाङ्ग-समावेशी, डिजिटल-परिवर्तनं, सुविधाजनक-सेवाः च प्रवर्धयति, तथा च विभेदित-व्यावसायिक-लक्षण-विकास-मार्गस्य अन्वेषणं निरन्तरं करोति |. २०२३ तमे वर्षे चौझौ-बैङ्क-पार्टी-समित्या दलस्य सदस्यान्, पार्टी-कार्यकर्तृन् च उद्यमानाम्, समुदायानाम्, ग्रामीणक्षेत्राणां च प्रवेशाय संगठितम्, उद्यमानाम्, निवासिनः, कृषकाणां च कृते १६०० तः अधिकवारं वित्तीयव्याख्यानानां श्रृङ्खला कृता, तथा च दलस्य कार्यकर्तारः व्याख्यानेषु भागं गृहीतवन्तः उद्यमाः, कुलम् १०,००० तः अधिकाः सेवाः सन्ति । दरिद्रतानिवारणस्य दृष्ट्या चौझौ-बैङ्केन निर्धनग्रामैः सह समकक्षसहायतासम्बन्धः स्थापितः, तथा च दरिद्रताराहतनिधिदानं, अत्यन्तं निर्धनगृहेषु गमनम्, कल्याणगृहेषु गमनम् इत्यादीनि "युग्मसहायता"क्रियाकलापाः निरन्तरं कुर्वन्ति through charity sales and charity Live broadcasts and other methods have opened up sales channels to go out of the city and got the agricultural products to provite to the braity sales and charity 20 तः अधिकाः जनकल्याणकारी लाइव प्रसारणाः अभवन् कृतं, 200,000 युआन् अधिकस्य कृषिजन्यपदार्थानाम् विक्रयं चालयति। प्रेम्णा छात्रसहायतायाः दृष्ट्या "वसन्तवृष्टियोजना" झेजियांग-प्रान्तस्य पर्वतीयक्षेत्रेषु नगरेषु, ग्रामेषु, विद्यालयबास्केटबॉल-क्रीडाङ्गणेषु च प्रेम्णा बास्केटबॉल-हुप्स् दानं कर्तुं आरब्धा आसीत् तथा च "100 तारा-बास्केटबॉल-वर्गाः" कर्तुं covered Wenzhou, Lishui, and Jinhua , Quzhou इत्यस्मिन् 17 जिल्हेषु काउण्टीषु च 40 ग्रामाः 12 विद्यालयाः च तस्मिन् एव काले, बैंकेन जीवनयापनभत्तेभ्यः बालकानां कृते शिक्षासमर्थनं प्रदातुं "स्वप्नसाकारीकरणछात्रसहायता" परियोजनायाः कृते अपि सक्रियरूपेण धनदानं कृतम् तथा हाशियाकृतपरिवाराः। अधिकदीर्घकालीनरूपेण समाजकल्याणोपक्रमेषु स्वं समर्पयितुं चौझौबैङ्केन स्वयंसेवीसेवानां कृते दीर्घकालीनतन्त्रं स्थापितं सुधारितं च, "त्रयः श्रमिकाः" स्वयंसेवीसेवादलं स्थापितं, सर्वकारस्य "अधिकतमस्य" सक्रियरूपेण प्रतिक्रिया दत्ता visit" policy, and got deep into the grassroots to carry out special financial services. "स्वैच्छिकरक्तदानार्थं स्वयंसेवीसेवादलम्" अपि स्थापितं, स्वैच्छिकरक्तदानदानकार्यक्रमे च प्रायः २००० जनाः भागं गृहीतवन्तः

सूर्योदयः गच्छति एकः सैनिकः म्रियते पुण्यं तु न नष्टम् । आर्थिकसुधारस्य मार्गः दीर्घः कठिनः च अस्ति । भविष्ये चौझौ-बैङ्कः "समाजात् उत्पन्नः, समाजाय पुनः दातुं, समाजस्य सेवां च" इति उद्देश्यं मनसि धारयिष्यति, समानविचारधारिभिः सामाजिकसङ्गठनैः सह जनकल्याण-दान-उपक्रमेषु भागं गृह्णीयात्, प्रचारार्थं च योगदानं करिष्यति सामाजिकसौहार्दस्य जनानां सुखस्य च।