समाचारं

चश्मा एआइ कार्यान्वयनार्थं आदर्शवाहकः भवितुम् अर्हति, एप्पल् इत्यादयः प्रमुखाः निर्मातारः च नूतनानि उत्पादनानि विमोचयिष्यन्ति! एआइ चश्मा अवधारणा विस्फोटयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ अगस्तदिनाङ्के एआइ-चक्षुषः अवधारणा निरन्तरं सुदृढा अभवत्

समाचारानुसारं एप्पल्, गूगल, हुवावे इत्यादयः घरेलुविदेशीयाः दिग्गजाः एआरक्षेत्रे स्वस्य परिनियोजनं त्वरयन्ति । विदेशीयमाध्यमानां समाचारानुसारं मेटा सेप्टेम्बरमासे नूतनानि एआर-चक्षुषः प्रक्षेपणं करिष्यति इति अपेक्षा अस्ति ।



प्रमुखानां घरेलुविदेशीयनिर्मातृणां सघनविन्यासः

विदेशीयमाध्यमानां समाचारानुसारं एप्पल्-संस्थायाः विजन-दलः एआर-प्रौद्योगिक्याः विषये केन्द्रितः अस्ति, सः एआर-चक्षुषः, आगामिवर्षे प्रक्षेपणस्य योजनायाः “विजन-प्रो-इत्यस्य किफायती-संस्करणं”, अधिकं च सम्पूर्णं च सहितं विविध-उत्पादानाम् प्रयोगं विकासं च निरन्तरं कुर्वन् अस्ति कार्याणि, परन्तु तेषां उपयोगः कथं करणीयः इति अद्यापि न ज्ञायते तस्मिन् समये द्वितीयपीढीयाः Vision Pro इति विमोचनं कृतम् ।

एप्पल् इत्यस्य अतिरिक्तं मेटा इत्यादयः प्रमुखाः विदेशनिर्मातारः अपि शान्ततया योजनां कुर्वन्ति । समाचारानुसारं मेटा सेप्टेम्बरमासे "कनेक्ट् सम्मेलने" "वास्तविक एआर चक्षुषः" विमोचनं कर्तुं योजना अस्ति ।

तस्मिन् एव काले घरेलुस्मार्टचक्षुषः अपि अस्मिन् वर्षे नूतनानां उत्पादानाम् विमोचनस्य गहनकालः प्रविष्टाः सन्ति । अद्यतने, Huawei इत्यनेन Huawei Smart Glasses 2 Square Frame Sunglasses इति अप्रैल-मासस्य मध्यभागे, Xiaomi MIJIA Smart Audio Glasses Enjoy Edition इति संस्करणं आधिकारिकतया विमोचितम्, Rokid इत्यनेन एआर लाइट् इत्यस्य स्थानिक-कम्प्यूटिङ्ग्-सूट् इत्यस्य नूतना पीढी अपि विमोचिता; तदतिरिक्तं थण्डर्बर्ड्, यिंग्मु टेक्नोलॉजी, मेइजु इत्यादयः निर्मातारः २०२४ तमे वर्षे एआर चक्षुषः उत्पादाः विमोचयिष्यन्ति इति अपेक्षा अस्ति ।

प्रमुखानां घरेलुविदेशीयनिर्मातृणां त्वरितनियोजनस्य पृष्ठभूमितः एआइ-चक्षुषः विषये विपण्यस्य ध्यानं अपेक्षाश्च तत्क्षणमेव उच्छ्रिताः अभवन् CITIC Construction Investment इत्यस्य मतं यत् एआर-चक्षुः एआइ-कार्यन्वयनार्थं आदर्शवाहकः भविष्यति इति अपेक्षा अस्ति । हुआक्सिन् सिक्योरिटीज इत्यनेन एकस्मिन् शोधप्रतिवेदने सूचितं यत् २०२४ तमे वर्षे एआइ-चक्षुषः विकासवर्षस्य आरम्भः भविष्यति ।

नवीनाः अवधारणाः कर्षणं निरन्तरं प्राप्नुवन्ति

एप्पल् इत्यादयः प्रमुखाः निर्मातारः नूतनानि एआर-चक्षुषः प्रक्षेपणं कर्तुं प्रवृत्ताः इति वार्ता उपभोक्तृ-इलेक्ट्रॉनिक्स-आदिक्षेत्रेषु तेजी-भावनाम् अयच्छत्, अधुना एव एआइ-चक्षुषः नूतन-अवधारणायाः जन्म अभवत्

बाजारस्य प्रदर्शनात् न्याय्यं चेत् एआइ चश्मा अवधारणा स्टॉकः निरन्तरं सुदृढः भवति । १५ अगस्तदिनाङ्के ११:०० वादनपर्यन्तं डाक्टर् चक्षुषी चत्वारि 20CM दैनिकसीमाः पङ्क्तिबद्धरूपेण Zhuoyi Technology, Yingtonng Communications, Rapoo Technology इत्यादीनां स्टॉकानां कृते अपि क्रमशः द्वौ दैनिकसीमाः प्राप्ताः, येन दर्शितं यत् मार्केटस्य ध्यानं तस्य प्रति निरन्तरं तापयति उपरि।

शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजस्य अन्तरक्रियाशील-मञ्चे एआइ-चक्षुषः विषये प्रश्नानां संख्यायां महती वृद्धिः अभवत्, यत् कम्पनीयाः व्यवसाये एआइ-चक्षुः सम्मिलितः अस्ति वा इति विषये विशेषं ध्यानं ददति, अनेकेषां कम्पनयः अपि अन्तरक्रियाशील-मञ्चे प्रतिक्रियां दत्तवन्तः

यिदाओ सूचना (001314.SZ) इत्यनेन अन्तरक्रियाशीलमञ्चे उक्तं यत् तस्य सहायककम्पनी Yijing Virtual इत्येतत् निकट-नेत्र-प्रदर्शनस्य, त्रि-आयामी-अन्तरिक्ष-प्रदर्शनस्य, स्थानिक-गणनायाः च XR-उत्पाद-विकास-वितरण-सेवासु केन्द्रीभूता अस्ति industry and has the capabilities उत्पादनक्षमतायुक्तानां उत्पादस्य, समाधानस्य, प्रौद्योगिकीप्रदातृणां च प्रकटीकरणं कुर्वन्तु। एक्सआर-उत्पादानाम् एकः महत्त्वपूर्णः शाखारूपेण एआर-चक्षुषः अनेकेषां सुप्रसिद्धानां एआर-ग्राहकानाम् सेवां कृतवान् अस्ति यत् अस्मिन् वर्षे कम्पनी प्रारम्भं कर्तुं योजनां कृतवती नूतनानि एआइ-चक्षुषः अपि निरन्तरं विकसिताः सन्ति ।

Baoming Technology (002992.SZ) इत्यनेन उक्तं यत् कम्पनीद्वारा उत्पादितानां LED backlight तथा ​​MiniLED backlight उत्पादानाम् आपूर्तिः AI चक्षुषः कृते कृता अस्ति।

स्काईवर्थ डिजिटल (000810.SZ) इत्यस्य सहायककम्पनी स्काईवर्थ एक्सआर इत्यनेन पूर्वं प्रथमं एआर चक्षुः स्काईवर्थ ए1 इति प्रक्षेपणं कृतम्, यत् सम्प्रति मुख्यतया विदेशेषु विपण्येषु विक्रीयते स्काईवर्थ डिजिटल इत्यनेन प्रकटितं यत् कम्पनीयाः एक्सआर-दलः ऑप्टिकल् वेवगाइड् एआर-चक्षुषः विकासं निरन्तरं कुर्वन् अस्ति ये पतलाः सन्ति, तेषां प्रदर्शनप्रभावाः च उत्तमाः सन्ति, तथैव एआइग्लास् इत्यादीनि उत्पादानि अपि विकसितानि सन्ति

Wanxiang Technology (301180.SZ) इत्यनेन अन्तरक्रियाशीलमञ्चे उक्तं यत् कम्पनीयाः डिजिटलसंचरणं नियन्त्रणं च एकीकृतघटकं सूक्ष्मलिथियम-आयनबैटरी च लघुसूक्ष्मस्मार्टटर्मिनलेषु यथा स्मार्टपरिधानीययन्त्रेषु, यथा स्मार्टचक्षुषः, स्मार्टघटिका, TWS हेडसेट् इत्यादि।

डाक्टर् ग्लासः अवदत् यत् कम्पनी सम्प्रति स्मार्टचक्षुषः "अन्तिममाइल" फिटिंग् सेवायै प्रतिबद्धा अस्ति, परन्तु स्मार्टचक्षुषः अनुसन्धानं विकासं च अद्यापि न सम्मिलितवती।

विशाल सम्भावना

एआइ चक्षुषोद्योगस्य विकासप्रवृत्तेः विषये अपि अस्य उद्योगस्य स्पष्टः निर्णयः अस्ति । विकासस्य लयः स्थानिकप्रक्षेपण एआर (गीक उत्पादाः) → एआइ चश्मा (धारणीययन्त्राणि) → एआर (कम्प्यूटर्) भविष्यति । एकं धारणीयं यन्त्रं इति नाम्ना एआइ स्मार्ट चक्षुः उपभोक्तृभ्यः युगनिर्माणदक्षतां न्यूनव्ययेन आनयिष्यति तस्मिन् एव काले वर्तमान एआइ स्मार्ट चक्षुषः प्रौद्योगिकी क्रमेण परिपक्वा भवति, उत्पादाः एकस्य पश्चात् अन्यस्य प्रक्षेपणं क्रियन्ते, अनेके खिलाडयः भागं गृह्णन्ति, तथा च सम्भाव्यः अन्तरिक्षः विशालः अस्ति।

वेस्टर्न् सिक्योरिटीज इत्यनेन उक्तं यत् प्रासंगिकप्रौद्योगिकीमार्गानां क्रमिकपरिपक्वतायाः अन्त्यपक्षस्य एआइ-सशक्तिकरणस्य च योजनेन एआर-चक्षुषः प्रेषणं त्वरितं भविष्यति, भविष्ये १० कोटि-युआन्-मूल्येन अग्रिम-नवीन-टर्मिनल्-उत्पादः भविष्यति इति अपेक्षा अस्ति

वेल्सेन् इत्यस्य पूर्वानुमानस्य अनुसारं २०२४ तमे वर्षे वैश्विक एआर विक्रयः ६५०,००० यूनिट् यावत् भवितुं शक्नोति, यत् वर्षे वर्षे २७% वृद्धिः भविष्यति, २०२७ तमे वर्षे ५० लक्ष यूनिट् यावत् वृद्धिः भविष्यति इति अपेक्षा अस्ति

एजेन्सी सूचयति यत् भवान् सूचीबद्धकम्पनीषु ध्यानं दातुं शक्नोति यत् एआइ स्मार्टचक्षुषः, इवेण्ट्-ड्राइव्, थीम् किण्वनम् अन्येषां च उत्प्रेरकानाम् अनन्तरं ब्लॉकबस्टर-उत्पाद-प्रक्षेपणात् लाभं प्राप्स्यति, तथैव उच्चतर-प्रदर्शन-निश्चयेन च।