समाचारं

चीनदेशस्य प्रथमं अनुमोदितं "मेड इन चेङ्गडु" इति उड्डयनकारं विमानयोग्यताप्रमाणीकरणे नूतना प्रगतिम् अकरोत्

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर यांग जिन्झू
"मेड इन चेङ्गडु" इति उड्डयनकारस्य विषये नूतनाः वार्ताः सन्ति ।
अगस्तमासस्य १४ दिनाङ्के चेङ्गडु उच्चप्रौद्योगिकीक्षेत्रात् संवाददातारः ज्ञातवन्तः यत् अद्यैव चीनस्य नागरिकविमाननस्य दक्षिणपश्चिमक्षेत्रीयप्रशासनेन सख्तसमीक्षायाः अनन्तरं चेङ्गडु उच्चप्रौद्योगिकीक्षेत्रस्य उद्यमस्य वोफेई चाङ्गकोङ्गस्य डिजाइन आश्वासनप्रणाली (DAS) सफलतया अनुमोदिता तथा कुशलतापूर्वकं कार्यं कुर्वन् अस्ति। देशस्य प्रथमा मानवयुक्ता ईवीटीओएल-डिजाइन-आश्वासन-प्रणाली इति नाम्ना डीएएस-इत्यस्य आरम्भः एई२०० विद्युत्-ऊर्ध्वाधर-उड्डयन-अवरोहण-विमानस्य विमान-योग्यता-प्रमाणीकरण-कार्यं क्रमेण त्वरितं करिष्यति |.
"मेड इन चेङ्गडु" उड्डयनकारः। वो फी चांगकाङ्ग इत्यस्य अनुसारं चित्रम्
डिजाइन आश्वासन प्रणाली (DAS) चीन नागरिकविमाननविनियमानाम् आवश्यकतानुसारं CCAR-21 तथा तत्सम्बद्धप्रक्रियाणां अनुसारं निर्मितं भवति एषा प्रणाली अनुमोदितेन आवेदकेन वा प्रमाणपत्रधारकेण वा स्थापिता अस्ति यत् एतत् आवश्यकं डिजाइनकार्यं, विमानयोग्यता च सक्षमं करोति कार्याणि स्वतन्त्राणि पर्यवेक्षणकार्याणि च .
वोफेई चाङ्गकाङ्ग इत्यनेन विमानयोग्यतायाः आवश्यकतां पूरयति इति डिजाइन आश्वासनप्रणाली स्थापिता अस्ति तथा च एई२०० उत्पादानाम् विकासे विमानयोग्यताप्रक्रियायां च प्रयुक्ता अस्ति एकतः, एतत् अग्रे सुनिश्चितं करोति यत् एई२०० इत्यस्य डिजाइनः, परीक्षणखण्डनिर्माणं, एकीकरणसत्यापनप्रक्रिया च विमानयोग्यतामानकानां सुरक्षाआवश्यकतानां च पूर्तिं कुर्वन्ति, अपरतः, एई२०० उत्पादविमानयोग्यताप्रमाणीकरणप्रक्रियायाः प्रभावीप्रयोगद्वारा प्रभावीरूपेण प्रचारितः भवति।
२०२४ तमे वर्षे मार्चमासे चीनदेशस्य नागरिकविमाननप्रशासनेन "नागरिकविमाननउत्पादपरिकल्पनाअनुमोदनप्रक्रियायाः समये प्राधिकरणस्य समीक्षायाः व्याप्तिः गभीरता च निर्धारयितुं मार्गदर्शिकाः" जारीकृताः मार्गदर्शिकाविनिर्देशेषु जोखिमप्रबन्धनस्य सिद्धान्तानां विचाराणां च आधारेण, डिजाइन आश्वासनप्रणालीवायुयोग्यताकार्यस्य अन्तर्गतं, Wofei Changkong अनुपालनसत्यापनकार्यं कार्यान्वितुं अनुपालनसत्यापनइञ्जिनीयरं (CVE) दलं निर्मातुं प्रयतते तथा च प्राधिकरणस्य समीक्षासंसाधनैः सह कुशलतापूर्वकं समन्वयं कर्तुं तथा च आवेदकानां स्वतन्त्रानुपालनसत्यापनक्षमता, विमानयोग्यतासमीक्षायाः दक्षतायां सुधारः, विमानयोग्यताप्रमाणीकरणस्य प्रगतिः च त्वरिता भवति।
अस्मिन् वर्षे जूनमासे चेङ्गडु-नगरस्य नगरीय-निम्न-उच्चतायाः मानवयुक्तस्य यात्रा-सत्यापन-विमानस्य "प्रथम-उड्डयनम्" सफलतया सम्पन्नम्, येन नगरीय-निम्न-उच्चता-यात्रा-मार्ग-सञ्चालन-प्रक्रिया उद्घाटिता "एकं नगरं, द्वौ विमानस्थानकौ" (एकस्मिन् नगरे द्वौ विमानस्थानकौ परस्परं उड्डीयमानौ), विमानस्थानक-नगरीय-नगरीय-दृश्यस्थानानि इत्यादयः मार्गाः च समाविष्टाः एतत् अवसरं स्वीकृत्य नगरीयनिम्न-उच्चता-यात्रा-सेवा-कार्यन्वयनस्य सम्पूर्णा प्रक्रिया सम्पन्ना, यत्र वायुक्षेत्रस्य अनुप्रयोगः, नेविगेशन-रिपोर्टिंग्, स्टेशन-निर्माणं, यातायात-समन्वयः इत्यादयः क्षेत्राणि च सन्ति, अपि च नागरिकान् "उड्डयन"-यात्रायाः अपेक्षाभिः परिपूर्णाः अभवन्
वोफेई चांगकाङ्गस्य रणनीतिकविपणननिदेशकः फी लान् इत्यनेन उक्तं यत् वोफेई चाङ्गकाङ्गः सम्प्रति मानवयुक्तानां ईवीटीओएल-इत्यस्य विमानयोग्यताप्रमाणीकरणप्रक्रियायां घरेलुरूपेण अपि च वैश्विकरूपेण अपि अग्रणीस्थाने अस्ति। अपेक्षा अस्ति यत् टीसी प्रमाणसंग्रहणकार्यं २०२६ तमे वर्षे सम्पन्नं भविष्यति। तावत्पर्यन्तं चेङ्गडु-नगरस्य नागरिकाः केचन लघु-समूहस्य नियतमार्गाणां अनुभवं कर्तुं शक्नुवन्ति ।
अधिकानि वार्तानि
विमानयोग्यता प्रमाणीकरणस्य विषये
सम्प्रति, घरेलुनागरिकविमानानाम् विमानयोग्यतायाः कृते "त्रयः प्रमुखाः पासाः" प्राप्तुं आवश्यकाः सन्ति: प्रकारप्रमाणपत्रम् (TC), यत् विमानस्य डिजाइन-अनुपालनस्य विमानयोग्यता-प्राधिकरणस्य अनुमोदनम् अस्ति, तथा च "डिजाइन-अनुपालनम्" विमानन-उत्पादानाम्, भागानां च डिजाइन-अनुपालनं निर्दिशति विमानयोग्यतामानकाः आवश्यकताश्च। उत्पादनप्रमाणपत्रं (PC) विमाननिर्माणानुरूपतायाः विमानयोग्यताप्राधिकरणस्य अनुमोदनम् अस्ति, यस्य अर्थः अस्ति यत् विमाननउत्पादानाम्, भागानां च निर्माणं, परीक्षणं, स्थापना च अनुमोदितस्य डिजाइनस्य अनुपालनं करोति विमानयोग्यताप्रमाणपत्रं (AC) प्रत्येकस्य विमानस्य निर्माणानुरूपतायाः सुरक्षितस्य उपयोगयोग्यस्य च स्थितिं प्रति विमानयोग्यताप्राधिकरणस्य अनुमोदनम् अस्ति कारखानात् निर्गच्छन्तीषु प्रत्येकं विमानेषु एतत् प्रमाणपत्रं भवितुमर्हति, यस्य अर्थः अस्ति यत् एतत् सुरक्षितरूपेण चालयितुं शक्यते ।
तेषु प्रकारप्रमाणपत्रं (TC) विमानयोग्यताप्रमाणीकरणस्य प्रथमं सोपानं तदनन्तरं उत्पादनस्य संचालनस्य च आधारः भवति । टीसी विना विमानस्य डिजाइनस्य सुरक्षां विश्वसनीयतां च सिद्धयितुं असम्भवं भवति, अतः पीसी, एसी च प्राप्तुं असम्भवम् । अतः सम्पूर्णस्य विमानयोग्यताप्रमाणीकरणप्रक्रियायाः दृष्ट्या टीसी-अधिग्रहणस्य पूर्वापेक्षा मूलभूतं च स्थितिः अस्ति ।
प्रतिवेदन/प्रतिक्रिया