मम देशस्य प्रथमः परमाणुविद्युत्संस्थानः वोल्टेजनियामकः पायलट्-सञ्चालितः सुरक्षाकपाटः सिचुआन्-नगरे उत्पादपरिचयं पारितवान्
2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निङ्ग निङ्ग, सिचुआन न्यूज रिपोर्टर
१४ अगस्तदिनाङ्के चीनपरमाणुशक्तिसंशोधननिर्माणसंस्थातः (अतः परं "परमाणुशक्तिसंस्थाः" इति उच्यते) संवाददातारः ज्ञातवन्तः यत् संस्थायाः सीएनएनसी सुवा प्रौद्योगिकी औद्योगिककम्पनी च संयुक्तरूपेण विकसितः "हुआलोङ्ग वन वोल्टेज स्टेबलाइजर पायलट् प्रकारः" लिमिटेड "सुरक्षा वाल्व" चेङ्गडुनगरे चीनपरमाणुऊर्जाउद्योगसङ्घेन आयोजितं वैज्ञानिकं तकनीकीं च उपलब्धिमूल्यांकनं उत्तीर्णं कृतवान्।
मम देशस्य प्रथमः परमाणुविद्युत्संस्थाननियामकः पायलटसुरक्षाकपाटः। चित्रं परमाणुशक्तिसंस्थायाः सौजन्येन
मूल्याङ्कनानन्तरं विशेषज्ञाः मन्यन्ते यत् अस्य उत्पादस्य मूलप्रौद्योगिकी स्वतन्त्रा नियन्त्रणीया च अस्ति, तस्य पूर्णतया स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः सन्ति, तस्य कार्यप्रदर्शनसूचकाः च अन्तर्राष्ट्रीयउन्नतस्तरं प्राप्तवन्तः अस्य प्रचारः परमाणुशक्तिपरियोजनासु च प्रयोक्तुं शक्यते तथा च उत्तमसामाजिकः अस्ति आर्थिक लाभ। एतेन मम देशस्य प्रथमस्य परमाणुविद्युत्संस्थाननियामकस्य पायलटसुरक्षाकपाटस्य सफलविकासः अपि भवति, यः अस्य प्रकारस्य कोरस्य प्रमुखपरमाणुशक्तिसाधनस्य च "अटकगले" समस्यायाः समाधानं करोति विदेशीयप्रौद्योगिकीएकाधिकारं च भङ्गयति।
परमाणुविद्युत्संस्थानस्य वोल्टेजनियामकस्य पायलट्-सञ्चालितः सुरक्षाकपाटः रिएक्टर् प्राथमिकपाशप्रणाल्याः कृते अतिदाबसंरक्षणयन्त्रम् अस्ति
२०१६ तमे वर्षे परमाणुशक्तिसंस्थायाः एतत् परियोजना समयात् पूर्वमेव आरब्धा । सुरक्षाकपाटानां विषये ४० वर्षाणाम् अधिककालस्य अनुसन्धानस्य संचयस्य च आधारेण परमाणुशक्तिसंस्थायाः उच्च-सटीक-पायलट-कपाटस्य आन्तरिक-प्रवाह-चैनलस्य डिजाइनं, बृहत्-विस्थापन-मुख्य-कपाटस्य च डिजाइनं निर्माणं च इत्यादिषु प्रमुखप्रौद्योगिकीषु सफलताः प्राप्ताः, तथा च बृहत्-विस्थापन-सुरक्षा-कपाटस्य पहचान-परीक्षाः, नो-फ्लो-प्राप्तिः दबावसंवेदनम्, द्विचरणीय-ड्राइव-इत्यादीनां बहवः प्रौद्योगिकी-नवाचाराः एककार्यात् बहु-कार्य-पर्यन्तं, लघु-विस्थापनात् बृहत्-विस्थापनं यावत् प्रौद्योगिकी-विकासं सम्पन्नवन्तः तस्मिन् एव काले सीएनएसी-संस्थायाः घरेलुपायलटसुरक्षाकपाटानां निर्माणस्य अभियांत्रिकीप्रयोगस्य च शर्ताः सन्ति ।
तदनन्तरं परमाणुशक्तिसंस्था चीनराष्ट्रीयपरमाणुविज्ञानप्रौद्योगिक्याः सह कार्यं करिष्यति यत् नागरिकपरमाणुसुरक्षायन्त्राणां उपकरणानां च प्रमाणीकरणं सक्रियरूपेण प्रवर्धयिष्यति, देशे विदेशे च अभियांत्रिकीअनुप्रयोगेषु उत्पादानाम् प्रथमसमूहस्य कार्यान्वयनस्य प्रचारं करिष्यति तथा च अनुकूलनं सुधारं च निरन्तरं करिष्यति तान्, घरेलुपरमाणुशक्तिनिर्माणार्थं महत्त्वपूर्णसूचनाः प्रदातुं तथा च परमाणुशक्तिसमर्थनस्य "बहिः गमनम्" ।