समाचारं

हुरुन् चीनस्य शीर्ष ५०० गैर-राज्यस्वामित्वयुक्ताः उद्यमाः घोषिताः : १७ शाण्डोङ्ग-कम्पनयः सूचीयां सन्ति, तथा च झोङ्गजी इनोलाइट् इत्यस्य वृद्धिः अस्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के हुरुन् रिसर्च इन्स्टिट्यूट् इत्यनेन नवीनतमं "२०२३ हुरुन् चाइना टॉप ५००" इति प्रकाशितम्, यस्मिन् चीनस्य शीर्ष ५०० गैर-राज्यस्वामित्वयुक्तानां उद्यमानाम् सूचीकरणं भवति, तेषां विपण्यमूल्यानुसारं वा मूल्याङ्कनानुसारं क्रमणं भवति
इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता सूचीं कङ्कणं कृत्वा दृष्टवान् यत् शाण्डोङ्ग-नगरस्य १७ कम्पनयः अस्मिन् सूचौ सन्ति, यत् पूर्ववर्षस्य समानम् आसीत् एताः कम्पनयः न केवलं बह्वीषु पारम्परिकेषु उद्योगेषु उत्तमं प्रदर्शनं कुर्वन्ति, अपितु केषुचित् उदयमानेषु उद्योगेषु अपि विशिष्टाः भवन्ति ।
हुरुन् रिसर्च इन्स्टिट्यूट् इत्यनेन विशेषतया केषाञ्चन शाण्डोङ्ग-कम्पनीनां उल्लेखः कृतः यथा, "सूचौ नूतनानां कम्पनीनां मध्ये झोङ्गजी इनोलाइट् अस्ति, यस्याः शेयर-मूल्यं विगतवर्षे सीपीओ-अवधारणा-स्टॉक्स्-मध्ये अग्रणी-कम्पनीरूपेण तीव्रगत्या वर्धितम् अस्ति annual revenue were established in २०१० तमे वर्षे अर्धचालकसामग्रीकम्पनी Tianyue Advanced इत्यस्य राजस्वं केवलं ४० कोटि युआन् आसीत्, परन्तु तस्य मूल्यं २७.५ अरब युआन् यावत् अभवत्” इति
शाण्डोङ्ग-नगरस्य १७ कम्पनयः अस्मिन् सूचौ सन्ति
इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​एकः संवाददाता अवलोकितवान् यत् यान्ताई-नगरं शाण्डोङ्ग-नगरस्य नगरम् अस्ति यत्र सूचीयां सर्वाधिकं कम्पनयः सन्ति, यत्र पञ्च कम्पनयः चयनिताः सन्ति, येषु नान्शान्-समूहः, झोङ्गजी-इनोलाइट्, रोङ्गचाङ्ग-बायोलॉजिकलः, जेरी-होल्डिङ्ग्स्, लिङ्गलोङ्ग-टायरः च सन्ति
किङ्ग्डाओ इत्येतत् अन्यत् नगरम् अस्ति यत्र कम्पनीनां तुल्यकालिकरूपेण एकाग्रता अस्ति ।
बिन्झौ-नगरस्य द्वौ कम्पनीः सन्ति, यथा वेइकियाओ उद्यमिता, चाइना होङ्गकियाओ च, येन वेइकियाओ-नगरस्य प्रबलं सामर्थ्यं दृश्यते ।
तदतिरिक्तं डोङ्गिंग्, जिनान्, जिनिङ्ग्, लिआओचेङ्ग्, रिझाओ, वेइहाई, वेइफाङ्ग इत्यादिषु नगरेषु अपि कम्पनयः चयनिताः सन्ति, येषु टायर, अर्धचालकसामग्री, कागदः, एल्युमिनियमः, विद्युत् च इत्यादयः अनेकाः उद्योगाः सन्ति
Haier Smart Home इति कम्पनी २१२ अरब युआन् मूल्येन शाण्डोङ्ग-नगरस्य सर्वोच्चपदवीं प्राप्तवती अस्ति, देशे ३३ तमे स्थाने अस्ति । सिन्फा समूहः देशे ७० तमे स्थाने अस्ति यस्य मूल्यं १३० अरब युआन् अस्ति, मूल्ये ४२.९% वृद्धिः अस्ति । नानशान् समूहः १०० अरब युआन् मूल्येन १०१ तमे स्थाने अस्ति, तस्य मुख्यव्यापारेषु एल्युमिनियम, वस्त्रं, अचलसम्पत् च सन्ति ।
ज्ञातव्यं यत् सैलुन् टायरस्य श्रेणीयां महती उन्नतिः अभवत्, १२९ स्थानानि वर्धयित्वा देशे ३४४ स्थानं प्राप्तवान्, मूल्यवृद्ध्या २०.३% सन पेपरः अपि ३६९ तमे स्थानं प्राप्तवान्, यत् पूर्ववर्षस्य अपेक्षया १११ स्थानानि अधिकम् अस्ति । तदतिरिक्तं सिन्फा समूहस्य मूल्यं सर्वाधिकं वर्धितम्, ४२.९% यावत् ।
इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​संवाददाता इदमपि अवलोकितवान् यत् उद्योगवितरणस्य दृष्ट्या शाडोङ्ग-नगरे सूचीयां अधिकांशकम्पनयः पारम्परिक-निर्माणक्षेत्रेषु केन्द्रीकृताः सन्ति, यथा एल्युमिनियम-वस्त्र-टायर-इस्पात-उद्योगाः तस्मिन् एव काले अर्धचालकसामग्री, संचारसाधनं, जैवचिकित्सा इत्यादिषु उदयमानेषु उद्योगेषु शाण्डोङ्गनगरे केचन प्रतिनिधिकम्पनयः उद्भूताः, यथा तियान्युए एडवांस्ड, झोङ्गजी इनोलाइट्, रोङ्गचाङ्ग बायोटेक् च तेषु झोङ्गजी इनोलाइट् इति सूचीयां नूतना कम्पनी अस्ति, यया उदयमानशक्तीनां उदयः प्रदर्शितः ।
अस्याः हुरुन् सूचीयाः कृते सूचीकृतकम्पनीनां विपण्यमूल्यं नवम्बर् १५, २०२३ दिनाङ्के समापनमूल्यस्य आधारेण गण्यते, असूचीकृतकम्पनीनां मूल्याङ्कनं च तस्मिन् एव उद्योगे सूचीकृतकम्पनीनां आधारेण अथवा नवीनतमपरिक्रमे वित्तपोषणम् ।
अस्मिन् वर्षे सॉफ्टवेयरसेवा-उद्योगस्य वृद्धिः अधिका भविष्यति
"२०२३ Hurun China Top 500" इति सूचीयां ज्ञायते यत् सूचीयां समावेशस्य सीमा पूर्ववर्षात् १.५ अरब युआन् (५%) न्यूनीभूय २६.५ अरब युआन् यावत् अभवत् शीर्ष ५०० कम्पनीनां कुलमूल्यं पूर्ववर्षस्य अपेक्षया १ खरब युआन् (२%) न्यूनीकृत्य ५० खरब युआन् यावत् अभवत्;
सूचीयां सूचीस्थानां २३० कम्पनीनां मूल्यं पूर्ववर्षस्य तुलने वर्धितम्, यत्र सूचीयां ७९ नवीनकम्पनयः सन्ति, २२ कम्पनीनां मूल्यं पूर्ववर्षस्य समानं जातम्; .
सूचीयाः ५५% भागः बी टू बी कम्पनयः सन्ति, यत् पूर्ववर्षस्य अपेक्षया २% न्यूनम् अस्ति । ४५% प्रत्यक्षं उपभोक्तृणां कृते भवति, पूर्ववर्षात् २% वृद्धिः । तदतिरिक्तं ७१% कम्पनयः भौतिकं उत्पादं प्रदास्यन्ति, यत् पूर्ववर्षात् ५% न्यूनता अस्ति, यत् पूर्ववर्षात् ५% वृद्धिः अस्ति;
हुरुन् शोधसंस्थायाः उल्लेखः अस्ति यत् २०२२ तमे वर्षे शीर्ष ५०० कम्पनीनां परिचालन-आयः कुलम् ३०.५ खरब युआन् भविष्यति, यत् पूर्ववर्षस्य अपेक्षया ३.५ खरब युआन् अधिकम् अस्ति, तथा च प्रत्येकस्य कम्पनीयाः औसतवार्षिकं राजस्वं ६१ अरब युआन् अस्ति, यत् पूर्वस्य अपेक्षया ७ अरब युआन् अधिकम् अस्ति वर्ष। तेषु १४५ कम्पनीनां वार्षिकं राजस्वं १० अरब युआन् इत्यस्मात् न्यूनम् अस्ति । १२ कम्पनीनां वार्षिकं राजस्वं १ अरब युआन् इत्यस्मात् न्यूनं भवति, मुख्यतया अर्धचालक-चिकित्सास्वास्थ्य-उद्योगेभ्यः ।
हुरुन् रिपोर्ट् इत्यस्य अध्यक्षः मुख्यः शोधपदाधिकारी च हुरुन् रिपोर्ट् इत्यनेन उक्तं यत्, "अस्मिन् वर्षे हुरुन् चीनस्य शीर्ष ५०० कम्पनीनां कुलमूल्यं ५० खरब युआन् अस्ति, यत् गतवर्षात् १ खरब युआन् अथवा २% न्यूनम् अस्ति, परन्तु अद्यापि अस्ति nearly an increase from 2019. 40% इदं 50 खरब युआन् शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां कम्पनीनां कुल-विपण्यमूल्यानां 90% बराबरम् अस्ति शीर्ष-500-कम्पनीषु समावेशस्य सीमा 26.5 अरब-युआन् अस्ति, यत् गतवर्षात् ५%” इति ।
उद्योगवितरणस्य दृष्ट्या अस्मिन् वर्षे सॉफ्टवेयरसेवा-उद्योगः महतीं वृद्धिं प्राप्तवान् अस्ति तथा च फॉर्च्यून ५०० कम्पनीषु षष्ठः बृहत्तमः उद्योगः अभवत् चिकित्सा तथा स्वास्थ्यम् अद्यापि प्रथमः अस्ति, उपभोक्तृवस्तूनि च द्वितीयस्थाने सन्ति मूल्यस्य दृष्ट्या मीडिया तथा मनोरञ्जन, अर्धचालक, खुदरा, उपभोक्तृवस्तूनाम् उद्योगानां कुल उद्यममूल्यं सर्वाधिकं भवति ।
"पञ्चवर्षपूर्वस्य तुलने चिकित्सा-स्वास्थ्य-औद्योगिक-उत्पाद-उद्योगाः निरन्तरं प्रदर्शनं कृतवन्तः, शीर्षत्रयेषु च अभवन् । अर्धचालक-ऊर्जा-उद्योगाः तीव्रगत्या वर्धिताः, अचल-सम्पत्, वित्तीय-सेवाः, मीडिया-मनोरञ्जन-उद्योगाः च शीर्ष-पञ्चेभ्यः बहिः पतिताः " हुरुन् अवदत्, "गत एकवर्षे येषु उद्योगेषु सूचीयां सर्वाधिकं नवीनकम्पनयः सन्ति तेषु अर्धचालकाः, चिकित्सास्वास्थ्यं, उपभोक्तृवस्तूनि च आसन्, यदा तु सूचीतः सर्वाधिकं कम्पनयः अनुपलब्धाः उद्योगाः औद्योगिकपदार्थाः ऊर्जा च आसन्।
सः अपि उल्लेखितवान् यत्, "हुरुन् चीनस्य शीर्ष ५०० कम्पनीनां औसत आयुः केवलं २८ वर्षाणि एव भवति, यत् विश्वस्य हुरुनस्य शीर्ष ५०० कम्पनीनां औसत आयुः अपेक्षया ४० वर्षाणि न्यूनम् अस्ति
हुरुन् अवदत्, "मूल्यं सम्भवतः कम्पनीयाः आर्थिकशक्तिं मापनस्य सर्वोत्तमः उपायः अस्ति, यतः मूल्यं न केवलं कम्पनीयाः वर्तमानप्रदर्शनं विचारयति, अपितु कम्पनीयाः भविष्यस्य क्षमताम् अपि विचारयति। एतस्याः सूचीयाः माध्यमेन वयं अवगन्तुं शक्नुमः यत् निवेशकाः स्टॉकधारकाः च किं चिन्तयन्ति The company that आगामिषु १० वर्षेषु सर्वाधिकं लाभं सृजितुं शक्नोति” इति ।
“अस्माकं शीर्ष ५०० सूचीनां श्रृङ्खलासु राज्यस्वामित्वयुक्ताः उद्यमाः न सन्ति, अतः चीनस्य बहुमूल्यं राज्यस्वामित्वयुक्ता सूचीकृता कम्पनी २.२ खरब युआन् मूल्यस्य क्वेइचौ मौताई इत्यस्याः सूचीयां नास्ति चीनदेशे २९४ राज्यस्वामित्वयुक्ताः सूचीकृताः कम्पनयः सन्ति ये शक्नुवन्ति अस्माकं शीर्ष ५०० चीनीयकम्पनीनां २६.५ अरब युआन् स्तरं प्राप्नुवन्तु इति सूचीयां प्रवेशस्य सीमा १०,००० आरएमबी अस्ति, यदि भवान् राज्यस्वामित्वयुक्तान् असूचीकृतकम्पनीन् समावेशयति तर्हि तत् अपि अधिकं भविष्यति" इति हुरुन् अवदत्। (इकोनॉमिक हेराल्ड्-पत्रिकायाः ​​संवाददाता सन रोनान्)
प्रतिवेदन/प्रतिक्रिया