2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पर्वतान् लङ्घयन्तु
■समुद्र
सूर्यः तप्तः, भूमौ च महती वाष्पवाहकः इव अस्ति, या वाष्पं कृत्वा सर्वं पचति इव । एकः आवर्तमानः तापतरङ्गः आहतः, छद्मवेषः च पूर्वमेव स्वेदेन सिक्तः आसीत् यदा सः किञ्चित् पादाङ्गुलीः चालितवान् तदा सः तस्य युद्धबूटाः अपि स्वेदपूर्णाः इति अनुभवति स्म
चित्रणम् : जियांग चेन
अस्मिन् समये अहं ३० निमेषाधिकं यावत् तृणेषु शयानः आसम् । दीर्घकालं यावत् एकस्मिन् आसने स्थित्वा अवाच्यरूपेण असहजतां अनुभवामि। तथापि लक्ष्यं कदा दृश्यते इति कोऽपि न जानाति, किं पुनः अत्र कियत्कालं प्रतीक्षितव्यम् इति ।
अहं मम पार्श्वे स्थितं स्नाइपरं वाङ्ग यिबो मम परिधीयदृष्ट्या दृष्टिपातं कृतवान्। सः मम इव वर्षा इव स्वेदं कुर्वन् आसीत्, सः अपि न जानाति स्म यत् कदा तस्य मुखं प्रति कीटः शान्ततया क्रन्दति स्म । २० वर्षीयः अयं युवकः उष्णवायुः, मशकदंशं च न लक्षयति इव, अग्रे ऋजुतया च प्रेक्षते स्म ।
"अत्र वयं आगच्छामः!", दूरतः उच्छ्रिततृणेषु अनेकाः आकृतयः अस्पष्टरूपेण आविर्भूताः। लक्ष्यं प्रादुर्भूतं दृष्ट्वा मम हृदयं सहसा कण्ठं यावत् उत्थितम् ।
मया चिन्तितम् यत् यदा बन्दुकं विस्फोटितम् आसीत् सः क्षणः आगच्छति तथापि तदनन्तरं वाङ्ग यिबो लक्ष्यं कुर्वन् आसीत्, नेत्राणि निमील्य, पुनः लक्ष्यं कृतवान्... गतिः पुनः पुनः अभवत्।
कालः निमेषे निमेषे गच्छति, प्रतीक्षया समयः दीर्घः भवति। लक्ष्यं तृणेषु आविर्भूतं अन्तर्धानं च जातम्, मम हृदये चिन्ता एषा आवर्त्यतापतरङ्गः इव आसीत् ।
यदि भवन्तः शूटिंग् न कुर्वन्ति तर्हि भवतः अवसरः न भविष्यति! यदा अहं चिन्तयन् आसीत् तदा एव सहसा बन्दुकस्य गोलीः ध्वनितवती, लक्ष्यात् धूमस्य खण्डाः बहिः आगताः । वाङ्ग यिबो प्रथमं गभीरं निःश्वासं गृहीतवान्, ततः गोलिकायाः आवरणं उद्धृत्य शान्ततया मां "युद्धक्षेत्रात्" बहिः नीतवान् ।
"किमर्थम् अधुना एव संकोचम् अकरोत्" यदा अहं शिबिरस्थानं प्रत्यागच्छम् तदा अहं हृदये प्रश्नं प्रकटितवान्।
वाङ्ग यिबो लज्जया स्मितं कृत्वा मां अवदत् यत् एतत् तस्य प्रथमवारं "युद्धक्षेत्रे" स्नाइपररूपेण दृश्यते, तस्य च पर्याप्तः अनुभवः नास्ति। "अग्रे समये अहं सर्वथा न संकोचयिष्यामि, अहं च उत्तमं प्रदर्शनं करिष्यामि।"
कतिपयवर्षेभ्यः पूर्वं यदा सः ज्ञातवान् यत् सेनासमूहः स्नाइपर-प्रशिक्षणशिबिरस्य आयोजनं कर्तुं प्रवृत्तः अस्ति तदा वाङ्ग यिबो-इत्यनेन पञ्जीकरणं कर्तुं निश्चयः कृतः यत् सः अवदत् यत् "अहं स्नाइपरः भवितुम् इच्छामि यः एकेन शूटेन शत्रुं मारयति तथा च वीररूपं भवति” इति ।
आदर्शाः सुन्दराः भवन्ति। परन्तु प्रमुखक्षेत्रेषु, क्षेत्रेषु च आद्यतः आरभ्य सर्वे कल्पयितुं शक्नुवन्ति यत् एषा अत्यन्तं कठिनयात्रा अस्ति ।
यदा वाङ्ग यिबो प्रथमवारं प्रशिक्षणशिबिरे प्रविष्टवान् तदा एव बहुधा सैद्धान्तिकज्ञानं, परिचालनकौशलं, शूटिंग्-विधयः च यस्य सः कदापि न सम्मुखीभवति स्म, तस्य पश्चात् अन्यः आसीत्, येन सः दबावं, अन्तरं च अनुभवति स्म
आद्यतः आरभत, आद्यतः शिक्षन्तु, प्राथमिकविद्यालयस्य छात्रात् आरभत। अपरिचितज्ञानस्य कौशलस्य च सम्मुखीभूय वाङ्ग यिबो अस्य कठिनस्य पर्वतस्य अतिक्रमणं कर्तुं निश्चितः आसीत् ।
बन्दुकप्रशिक्षणस्य अनुसारं सः केतलीं बन्दुकस्य पिपासायां लम्बयति स्म, यद्यपि सः दन्ताः संकुचित्य एकं सेकण्डं अधिकं धारयति स्म प्रतिरात्रं मन्दवातावरणे "तण्डुलस्य कणिकायाः सह सुई भेदनम्" इति अभ्यासं करोति स्म सः व्यावसायिकज्ञानं कण्ठस्थं करोति स्म, यदा यदा समयः भवति स्म तदा तदा पाठयितुं सः एकं सैद्धान्तिकं नोटबुकं स्वेन सह बहिः नयति स्म।
न कश्चित् अन्यस्मात् श्रेष्ठः, एकः एव अस्ति यः अन्येभ्यः अधिकं परिश्रमं करोति। दिनरात्रौ दृढतायाः कारणात् अस्य "नवासिनी" स्नाइपरस्य प्रदर्शनं कूर्दनैः सुधरति स्म, प्रशिक्षणदले तस्य सहचराः च तस्मै अङ्गुष्ठं न दत्तवन्तः परन्तु उत्तमस्य स्नाइपरस्य मानकं तावत् सुलभं न भवति, पर्वतस्य परे पार्श्वे उच्चतराः शिखराः सन्ति ।
यदा सः एकस्मिन् एव दलस्य एकं सहचरं पूर्णवृत्तस्य समीपे स्कोरं प्राप्तवान् इति दृष्टवान् तदा वाङ्ग यिबो अवगच्छत् यत् तीव्रप्रगतेः अर्थः अस्ति यत् तस्य आरम्भबिन्दुः न्यूनः अस्ति इति । अद्यापि तस्य स्नाइपरात् उत्तमस्नाइपरः, स्वर्णपदकस्नाइपरः च यावत् गन्तुं दूरम् अस्ति ।
तदनन्तरं दिनेषु वाङ्ग यिबो उच्चतरलक्ष्यं प्रति आक्रमणं प्रारब्धवान् । गुरुभारेन धावनं, शयनं कुर्वन् बन्दुकं धारयन्, अत्यन्तं आव्हानानि... विषयः किमपि न भवतु, सः सर्वदा अन्येभ्यः अधिकं अभ्यासं करिष्यति। समस्यायाः सम्मुखीभवति सः सर्वदा सैद्धान्तिकज्ञानस्य उपयोगं कृत्वा समस्यायाः निष्कर्षणं समस्यानिवारणं च करोति स्म यदि सः तस्याः समाधानं कर्तुं न शक्नोति स्म तर्हि सः प्रशिक्षकस्य समीपं धावित्वा प्रश्नान् पृच्छति स्म । प्रत्येकं सः सजीवगोलाबारूदं प्रहारयति स्म तदा सः गोलिकायाः आघातबिन्दुं विस्तरेण अभिलेखयति स्म, येन गोलीकाण्डे तस्य समस्याः निष्कर्षाः भवन्ति स्म...
स्नाइपरप्रशिक्षणदलस्य अन्तिममूल्यांकनार्थं समयः शीघ्रमेव आगतः । वाङ्ग यिबो नेत्रे निमिषं कृत्वा निःश्वासं धारयति स्म, दूरं निश्चलतया प्रेक्षमाणः आसीत् ।
"बैङ्ग बङ्ग बङ्ग..." उपत्यकायां बन्दुकस्य गोलीकाण्डस्य शब्दः प्रतिध्वनितवान् । यदा सर्वं शान्तं जातम् तदा वाङ्ग यिबो उत्तमपरिणामेन प्रशिक्षणशिबिरे प्रथमस्थानं प्राप्तवान्, अन्ततः उत्तमः स्नाइपरः भवितुम् स्वस्य स्वप्नं साकारं कृतवान्
तत्कालं पश्चाद् अवलोक्य वाङ्ग यिबो जनान् अश्ववत् अनुभूयते स्म, पर्वतानाम् मध्ये अदम्यरूपेण द्रुतं गच्छति स्म, एकं पर्वतं लङ्घयति स्म, ततः अन्यं...
रात्रिः पतति चन्द्रप्रकाशः पृथिव्यां विराजते | ऊर्ध्वं पश्यन् पर्वतवनानां उपरि आकाशे तारकाः अत्यन्तं उज्ज्वलाः सन्ति । वाङ्ग यिबो स्वस्य स्नाइपर-बन्दूकं बाहुयुग्मे धारयित्वा आकाशे ताराणि अवलोकयति स्म, पूर्वमेव अग्रिमलक्ष्यं लक्ष्यं कृत्वा ।
(अयं लेखः "मुक्तिसेना दैनिक" इत्यस्य "दीर्घमार्च पूरक" संस्करणे अगस्तमासस्य ९ दिनाङ्के २०२४ तमे वर्षे प्रकाशितः)
PLA दैनिक WeChat विमोचन
सम्पादकः सु पेइ