समाचारं

फाङ्गजी-मण्डलं, वेइफाङ्ग-नगरं : संकटकाले दिग्गजाः सहायताहस्तं ददति, स्वस्य उत्तरदायित्वं दर्शयन्ति, अन्येषां कृते शिक्षितुं "उत्तमं उदाहरणं" च भवन्ति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:56
Qilu.com·विद्युत समाचार 14 अगस्त अधुना एव वेइफाङ्ग-नगरस्य फाङ्गजी-मण्डलस्य सेवानिवृत्तस्य सैनिकस्य लाङ्ग-जिङ्ग्लियाङ्ग्-इत्यस्य कथा अन्तर्जाल-माध्यमेन शीघ्रमेव प्रसृता तदनन्तरं फाङ्गजी-मण्डलस्य, वेइफाङ्ग-नगरस्य भूतपूर्वसैनिककार्याणां ब्यूरो-कर्मचारिभिः किं घटितम् इति अधिकं ज्ञातुं लाङ्ग-क्सिलियाङ्ग-महोदयेन सह सम्पर्कं कर्तुं पहलं कृतम्, तथा च क्षेत्रे स्थितानां दिग्गजानां कृते आह्वानं कृतम् यत् ते लाङ्ग-क्सिलियाङ्ग-महोदयात् शिक्षितुं शक्नुवन्ति।
अगस्तमासस्य १३ दिनाङ्के लाङ्ग ज़ुलियाङ्गः पत्रकारैः सह साक्षात्कारे अवदत् यत् यातायातदुर्घटनायाः आविष्कारानन्तरं तस्य सहजप्रतिक्रिया "जनानाम् उद्धारः" इति । सः पत्रकारैः उक्तवान् यत् "यतो हि अहं सेनायाः प्रशिक्षणं कुर्वन् किञ्चित् आपत्कालीन-उद्धार-कौशलं ज्ञातवान् । तस्मिन् समये अहं कार-द्वारं कठिनतया उद्घाट्य फसितान् जनान् सुरक्षितक्षेत्रे स्थापयित्वा सुरक्षां सुनिश्चितवान् । तदनन्तरं अहं तस्य मातापितृभिः सह सम्पर्कं कृतवान् बालकाः ।
लैङ्ग ज़ुलियाङ्गः सैनिकानाम् मिशनस्य उत्तरदायित्वस्य च व्याख्यां कर्तुं सकारात्मकशक्तिं प्रवर्धयितुं च व्यावहारिकक्रियाणां उपयोगं कृतवान् । वेइफाङ्ग-नगरस्य फाङ्गजी-मण्डलस्य भूतपूर्वसैनिककार्याणां ब्यूरो-उपनिदेशकः सन गुआङ्गलियाङ्गः अवदत् यत् - "अस्माभिः सहकर्मी लैङ्ग् ज़िलियाङ्गस्य मूल-आशयस्य पालनस्य, अन्येषां सहायतायाः च भावनां प्रबलतया प्रवर्तनीयं, तथा च मण्डलस्य सर्वेषां दिग्गजानां आह्वानं करणीयम् यत् ते निरन्तरं निर्वाहं कुर्वन्तु तथा सैन्यस्य उत्तमपरम्पराः अग्रे वहन्ति, 'जनाः प्रथमं, "जीवनं प्रथमं भवति" इति सिद्धान्तस्य पालनं कुर्वन्ति।
लाइटनिङ्ग् न्यूज् इत्यस्य संवाददाता ली याङ्गफाङ्ग्जी तथा फ्यूजन मीडिया इत्यस्मात् यू ताओ इत्येतयोः रिपोर्टिंग्
प्रतिवेदन/प्रतिक्रिया