2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन सह अगस्तमासस्य १३ दिनाङ्के विडियो-कॉलः कृतः । पश्चात् ज़ेलेन्स्की इत्यनेन सामाजिकमञ्चेषु स्थापितं यत् कठिनं भयंकरं च युद्धं कृत्वा अपि युक्रेनदेशस्य सेना कुर्स्कक्षेत्रे अग्रेसरति एव तथा च वर्तमानकाले कुर्स्कक्षेत्रस्य ७४ निवासिनः नियन्त्रयति। १२ दिनाङ्कपर्यन्तं युक्रेन-सेना रूसी-देशस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रितवती अस्ति ।
पूर्वदिने रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् कुर्स्क-प्रान्तस्य स्थितिविषये एकां समागमं कृत्वा "अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूस-क्षेत्रात् तत्क्षणमेव बहिः निष्कासनं" इति बोधयति स्म
यदा युक्रेन-देशेन ६ दिनाङ्के कुर्स्क-क्षेत्रे "अभियानम्" आरब्धम्, तदा आरभ्य अस्मिन् क्षेत्रे रूस-युक्रेन-योः युद्धं सप्ताहं यावत् निरन्तरं वर्तते बहिः विश्लेषकाः सामान्यतया मन्यन्ते यत् अद्यतनयुद्धक्षेत्रपराजयानां पृष्ठभूमितः तथा च अमेरिकीनिर्वाचनेन यत् रूस-युक्रेन-सङ्घर्षस्य सम्भावनासु अनिश्चिततां आनयत्, युक्रेन-देशः वार्तायां अधिकानि सौदामिकी-चिप्स् जितुम् प्रयतते परन्तु केचन पर्यवेक्षकाः दर्शितवन्तः यत् सम्प्रति पूर्वीययुक्रेनदेशे युक्रेनदेशस्य अग्रपङ्क्तौ दबावः महत्त्वपूर्णतया निवृत्तः इति द्रष्टव्यं यत् युक्रेनसेनायाः "उच्चजोखिमद्यूत" अपेक्षितं परिणामं प्राप्तुं शक्नोति वा इति।
न्यूयॉर्कस्य सिटी महाविद्यालये राजनीतिशास्त्रस्य एमेरिटस् प्राध्यापकः कोलम्बिया विश्वविद्यालयस्य साल्ज्मैन् इन्स्टिट्यूट् फ़ॉर् वॉर् एण्ड् पीस् इत्यस्य वरिष्ठः सहकर्मी च राजन मेनन् द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत् यदि कस्मिन्चित् बिन्दौ युद्धं यदि भवितुं शक्यते इति दृश्यते अनिश्चितकालं यावत् निरन्तरं कुर्वन्तु, तदा कोऽपि अमेरिकीराष्ट्रपतिः, भवेत् सः डेमोक्रेटिकपक्षतः वा रिपब्लिकनपक्षतः, युक्रेनदेशस्य समर्थनं निरन्तरं कर्तुं व्ययस्य, तथैव राजनैतिकवास्तविकतानां च विषये विचारं कर्तुं प्रवृत्तः भविष्यति।
मौनम् एव तिष्ठतु
आक्रमणात् पूर्वं पश्चात् च युक्रेनदेशः सर्वदा विशिष्टयुद्धस्थितेः विषये "कठिनौष्ठः" आसीत् । युक्रेन-सेना कियन्तः सैनिकाः प्रेषिताः इति बहिः जगत् स्पष्टतया अपि ज्ञातुं न शक्नोति ।
युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य आरम्भे रूस-देशेन अनुमानितम् यत् अस्मिन् कार्ये प्रायः १,००० सैनिकाः भागं गृहीतवन्तः । पश्चात् युक्रेनदेशस्य एकः सैन्यपदाधिकारी "सहस्राणि" सैनिकाः अत्र सम्मिलिताः इति प्रकाशितवान् । केचन पाश्चात्त्यजनाः मन्यन्ते यत् अस्य कार्यस्य पूर्वं युक्रेन-सेना सीमायां १२,००० यावत् सैनिकाः एकत्रितवती ।
परन्तु न्यूयॉर्क-टाइम्स्-पत्रिकायाः सूचितं यत् अद्यापि युक्रेन-सेनायाः अप्रत्याशित-कार्यस्य लेशाः सन्ति । स्वतन्त्रविश्लेषकैः आकृष्टाः युद्धक्षेत्रस्य मानचित्रेषु ज्ञायते यत् पूर्वदिशि दीर्घकालं यावत् युद्धं कुर्वन्तः युक्रेनदेशस्य सैनिकाः आक्रमणं कर्तुं पूर्वं कुर्स्कतः सीमापारं युक्रेनदेशस्य सुमीप्रदेशे शान्ततया प्रविष्टाः आसन् जुलाईमासस्य मध्यभागे पर्यवेक्षकाः रूसी-युक्रेन-सीमायाः समीपे युक्रेन-देशस्य २२ तमे यंत्रीकृत-ब्रिगेड्-इत्यस्य यूएवी-बटालियन्-इत्येतत् आविष्कृतवन्तः क्षेत्रं गतः। अस्मिन् वसन्तऋतौ खार्किव्-प्रान्ते युद्धे अग्रणीः ८० तमे वायु-आक्रमण-दलस्य सैनिकाः अपि तथैव कृतवन्तः ।
युक्रेन-सेना-अधिकारिणा उक्तं यत् युक्रेन-सेना प्रशिक्षणस्य, नूतनानां उपकरणानां प्राप्तेः च बहाने केचन ब्रिगेड्-समूहाः सुमुई-क्षेत्रे स्थानान्तरितवती सैनिकाः ध्यानं न आकर्षयितुं नगरेषु प्रवेशे वर्णानि न धारयन्तु इति उक्तम् आसीत् । केचन सैनिकाः अन्तिमनिमेषपर्यन्तं स्वस्य कार्यस्य विषये न सूचिताः आसन् ।
रूसदेशः युक्रेन-सेनायाः गतिं लक्षितवान् इव आसीत्, परन्तु अन्ततः अधिकानि निवारक-कार्याणि न कृतवती । रूसीसंसदः पूर्ववरिष्ठसैन्यपदाधिकारी च आन्द्रेईगुरुल्योवः प्रकटितवान् यत् "आक्रमणात् प्रायः एकमासपूर्वं रूसीसैन्यनेतृत्वेन एकं प्रतिवेदनं प्राप्तम् यत् 'सैनिकाः आविष्कृताः, गुप्तचराः च दर्शितवन्तः यत् ते आक्रमणस्य सज्जताः क्रियन्ते'...किन्तु उपरितः आदेशाः आसन् यत् न आतङ्किताः भवेयुः” इति।
रायटर्-पत्रिकायाः कथनमस्ति यत् अस्मिन् समये युक्रेन-सेनायाः "मौनम्" गतवर्षस्य नियोजित-प्रति-आक्रमणेन सह "तीव्र-विपरीतम्" अस्ति । तस्मिन् समये युक्रेनदेशः कतिपयान् मासान् पूर्वमेव स्वस्य प्रतिआक्रमणकार्यक्रमस्य "प्रचारं" कृतवान्, परन्तु अन्ततः रूसस्य सुसज्जा रक्षारेखाः भङ्गयितुं असफलः अभवत्
केचन अमेरिकी-अधिकारिणः मीडिया-सञ्चारमाध्यमेभ्यः अवदन् यत् तेभ्यः युक्रेन-देशस्य मिशनस्य विषये आधिकारिकतया सूचना न दत्ता इति एतत् कारणं भवितुम् अर्हति यत् यूक्रेन-देशस्य अधिकारिणः चिन्तिताः सन्ति यत् अमेरिका-देशः युक्रेन-देशः मिशनं रद्दं कर्तुं प्रेरयितुं प्रयतते, अथवा युक्रेन-देशः “अत्यन्तं चिन्तितः अस्ति लीकस्य जोखिमस्य विषये।”
यद्यपि युक्रेन-सेना अस्मिन् कार्ये पश्चिमेण प्रदत्तानां शस्त्राणां प्रयोगं कृतवती इति मन्यते तथापि अमेरिका-देशेन उक्तं यत् उज्बेक-देशस्य अभियानं "अमेरिका-नीति-आवश्यकतानां अनुरूपम् अस्ति", तस्मात् संघर्षं अधिकं न वर्धयिष्यति इति अगस्तमासस्य १३ दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन् युक्रेनदेशस्य कुर्स्क-नगरे आक्रमणस्य प्रथमं सारभूतं प्रतिक्रियां दत्तवान् यत् युक्रेन-देशस्य कार्याणि पुटिन्-इत्यस्य कृते “वास्तविक-दुविधाम् उत्पन्नानि” इति, अमेरिकी-सर्वकारः कीव-नगरेण सह “सम्पर्कं स्थापयति” इति
"गतषड्-अष्ट-दिनेषु अहं मम कर्मचारिभिः सह बहुधा, सम्भवतः प्रत्येकं चतुर्-पञ्च-घण्टासु वार्तालापं कुर्वन् अस्मि... वयं युक्रेन-देशवासिनां प्रत्यक्षसम्पर्कं कृतवन्तः" इति बाइडेन् अवदत्।
सामरिकसमायोजनम् ?
अगस्तमासस्य १३ दिनाङ्के अपराह्णे स्थानीयसमये रूसस्य रक्षामन्त्रालयेन कुर्स्क-नगरस्य युद्धस्थितेः नवीनतमं मूल्याङ्कनं प्रकाशितम् । रूसी रक्षामन्त्रालयेन उक्तं यत् रूसीसेना कुर्स्कक्षेत्रस्य कोलेनेव्स्कीक्षेत्रे कौचुक्, ओब्श्कोरोडेज्, स्नागोस्ट्, अलेक्सेयव्स् इत्यत्र युक्रेनदेशस्य चलसैनिकानाम् उपरि विजयं प्राप्तवती आधारबस्तीसमीपे रूसीक्षेत्रे गभीरं प्रविष्टुं बख्रिष्टवाहनानां उपयोगस्य प्रयासः कृतः केचन रूसीमाध्यमाः दर्शितवन्तः यत् उपरि उल्लिखितानां बस्तीनां त्रीणि रूसी-युक्रेन-सीमायाः २६-२८ किलोमीटर् दूरे स्थितानि सन्ति, स्नागोस्ट्-नगरं सीमातः प्रायः १२ किलोमीटर् दूरे अस्ति
सम्प्रति उज्बेकिस्तानस्य अग्रिमः कदमः द्रष्टव्यः अस्ति । १३ तमे दिनाङ्के एकस्मिन् विडियो लिङ्क् मध्ये ज़ेलेन्स्की इत्यनेन सेर्स्की इत्यनेन उक्तं यत् सः कार्यस्य "अनन्तरं मुख्यपदं" सूत्रयितुं शक्नोति । सेल्स्की प्रतिवदति स्म यत् "सर्वं योजनानुसारं गच्छति" इति । तत्र सूचनाः सन्ति यत् युक्रेन-सेना कुर्स्क-नगरे खात-खननं आरब्धवती स्यात्, परन्तु केचन विश्लेषकाः दर्शयन्ति यत् युक्रेन-सेना कुर्स्क-नगरस्य क्षेत्रं दीर्घकालं यावत् कब्जां कर्तुं असम्भाव्यम् इति
युक्रेनदेशस्य पूर्वरक्षामन्त्री आन्द्री ज़ागोरोड्न्युकेन विश्लेषितं यत् युक्रेनदेशः पूर्वमेव कब्जितस्य क्षेत्रस्य "अधिकं उन्नतिं करोति वा रक्षति वा", तस्य अग्रिमपदं च तेषु जोखिमेषु निर्भरं भविष्यति येषां निरन्तरं मूल्याङ्कनं क्रियते। परन्तु सः भविष्यवाणीं कृतवान् यत् युक्रेन-सेना रूसदेशे गभीरतरं गन्तुं प्रयतते, अग्रिमः चरणः च स्थितियुद्धं भविष्यति कीवः शीघ्रमेव विचारयितुं शक्नोति यत् के के क्षेत्राणि तया नियन्त्रयितुं शक्यन्ते, तेषां रक्षणं च सर्वोत्तमरूपेण कर्तुं शक्यते इति।
१३ तमे दिनाङ्के युक्रेन-राष्ट्रपतिकार्यालयस्य मुख्यसल्लाहकारः पोडोल्जाक् स्पष्टं कृतवान् यत् यदि युद्धस्य समाप्तिः भविष्यति, रूसदेशः युद्धस्य नियमं पुनः अवगन्तुं इच्छति तर्हि एकः उपायः अस्ति यत् रूसदेशेन सैन्यार्थं प्रयुक्तानि रसदव्यवस्थानि, आधारभूतसंरचनानि च नष्टव्याः इति स्थलसञ्चालनद्वारा युक्रेनविरुद्धं कार्याणि करणीयः एकः उपायः अस्ति यत् रूसविरुद्धं बृहत्प्रमाणेन, नियमितरूपेण दीर्घदूरपर्यन्तं आक्रमणं करणीयम्, परन्तु एतदर्थं बहूनां क्षेपणास्त्रानाम् आवश्यकता वर्तते, अतः पश्चिमेण रूसदेशे एतेषां क्षेपणास्त्रानाम् उपयोगे प्रतिबन्धः परित्यक्तव्यः पूर्वं ज़ेलेन्स्की इत्यनेन ११ दिनाङ्के पश्चिमेभ्यः आह्वानं कृतम् आसीत् यत् ते युक्रेनदेशेन प्रदत्तानां दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् उत्थापयन्तु ।
युक्रेनदेशस्य आक्रमणानां व्याप्तेः सम्भाव्यविस्तारस्य सज्जता रूसदेशेन आरब्धा अस्ति । १२ दिनाङ्कपर्यन्तं कुर्स्क-प्रान्तात् १२१,००० जनाः निष्कासिताः आसन् । रूसदेशस्य समीपस्थस्य बेल्गोरोड्-राज्यस्य राज्यपालः ग्लाड्कोवः अपि १३ दिनाङ्के सामाजिकमञ्चेषु स्थापितवान् यत् युक्रेन-सेनायाः कार्याणां कारणात् १२ दिनाङ्के राज्यस्य प्रायः ११,००० निवासिनः अन्यक्षेत्रेषु निर्गताः इति पुटिन् स्वयमेव सीमायां स्थितस्य ब्रायन्स्क्-प्रदेशस्य राज्यपालं चेतवति स्म यत् यद्यपि सम्प्रति स्थितिः "तुल्यकालिकरूपेण शान्तः" इव भासते तथापि "अस्य अर्थः न भवति यत् श्वः अपि स्थितिः समाना एव भविष्यति" इति
न्यू हैम्पशायरविश्वविद्यालयस्य सहायकप्रोफेसरः जेन् स्पिन्डेल् इत्यस्याः मतं यत् कुर्स्क्-नगरे युक्रेन-सेनायाः कार्याणि सूचयन्ति यत् युक्रेन-देशेन रूसी-सैन्य-कार्यक्रमस्य प्रतिरोधाय स्वस्य रणनीतिं परिवर्तयितुं “प्रथम-पदं” गृहीतं स्यात्
"युक्रेनदेशः यथा विगतवर्षद्वयं यावत् अस्य युद्धस्य युद्धं कर्तुं न शक्नोति। केवलं तस्य पर्याप्तं जनशक्तिः, शस्त्रसञ्चयः च नास्ति। रूसीसेना बृहत्तरं, अधिकशक्तिशालिनी च अस्ति... यदि युक्रेनदेशः निरन्तरं कर्तुं किमपि आशां कर्तुम् इच्छति युद्धं, तस्य अधिकानि उपायानि ग्रहीतुं आवश्यकता अस्ति अस्य अर्थः अस्ति यत् युक्रेनदेशस्य रूसीसेनायाः सम्मुखीकरणस्य आवश्यकता नास्ति, या बहुषु पक्षेषु श्रेष्ठा अस्ति, अपितु अधिकं असममितं युद्धं स्वीकृत्य रूसदेशे द्वन्द्वं आनेतुं आवश्यकता वर्तते ये युक्रेन-सेनायाः विद्यमानस्य बलस्य, शस्त्रस्य च कृते अधिकं उपयुक्ताः सन्ति, वर्तमानकाले कुर्स्क-नगरे एतत् एव भवति इति भासते
अमेरिकनयुद्धाध्ययनसंस्थायाः (ISW) अपि मन्यते यत् युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणं युद्धस्य महत्त्वपूर्णः क्षणः अस्ति, युद्धस्य मार्गं परिवर्तयितुं शक्नोति च चिन्तनसमूहेन उक्तं यत् युक्रेनदेशः निर्णायकप्रहारं न कृत्वा क्रमशः लघुपरिमाणस्य प्रतिआक्रमणानां श्रृङ्खलां योजनां कृत्वा कार्यान्वितं कृत्वा स्वस्य युद्धगतिशीलतां पुनः स्थापयितुं समर्थः भवेत्।
यूरोपीयनीतिविश्लेषणकेन्द्रेण (CEPA) १२ दिनाङ्के एकस्मिन् प्रतिवेदने सूचितं यत् युक्रेनसेना अस्मिन् अभियाने २०२३ तमे वर्षे ग्रीष्मकालीनआक्रमणस्य असफलतायाः ज्ञातवती अस्ति विभिन्नसेवानां मध्ये समन्वयः, विशेषतः तोपखाना, कवचः, इलेक्ट्रॉनिक्सः, एकीकृत्य। युद्धे, ड्रोन्-समर्थने च महत्त्वपूर्णाः सुधाराः कृताः सन्ति, एतानि अत्यन्तं चलन्ति, सुसज्जितानि च सेनाः युक्रेन-सेनायाः शीघ्रं अग्रेसरणं कर्तुं, रूस-देशस्य उपरि दबावं च स्थापयितुं समर्थाः भवन्ति तदतिरिक्तं कुर्स्क-कार्यक्रमस्य पृष्ठतः रसद-नियोजनं अधिकं सुदृढं दृश्यते, येन विदेशीयभूमौ परिचालनस्य चुनौतीनां अभावेऽपि युक्रेन-सैनिकाः अग्रेसरणं निरन्तरं कर्तुं शक्नुवन्ति
परन्तु कुर्स्क-आक्रमणं जोखिमरहितं नास्ति इति अपि प्रतिवेदने सूचितम् । रूसीक्षेत्रे युद्धं कृत्वा युक्रेन-सेनायाः कृते महतीः रसद-चुनौत्यं आनयिष्यति, युक्रेन-सेनायाः च वर्धमान-संख्यायाः रूस-प्रति-आक्रमणानां निवारणं कर्तव्यम् रूसदेशः कुर्स्क्-नगरे स्वस्थानं सुदृढं कर्तुं आरब्धवान्, आक्रमणस्य परिणामः अपि अस्पष्टः अस्ति । यदि रूसीसेना युक्रेनस्य विजयस्य परिणामं नियन्त्रयितुं वा विपर्ययितुं वा सफला भवति तर्हि युक्रेनस्य कार्ये २०२३ तमस्य वर्षस्य ग्रीष्मर्तौ युद्धक्षेत्रे दृश्यमानानां विघ्नानां सदृशाः विघ्नाः भवितुम् अर्हन्ति
उच्चजोखिमयुक्तः "द्यूत" ।
Diplomat पत्रिकायाः पूर्वं ९ दिनाङ्के विश्लेषणे उक्तं यत् युक्रेनदेशे चिरकालात् सौदामिकीचिप्सस्य अभावः अस्ति, तथा च एषा कार्यवाही रूस-युक्रेनयोः मध्ये शान्तिसम्झौतां "शान्तिस्य कृते भूमिः" इत्यस्मात् "भूमिं प्रति भूमिः" इति परिवर्तयितुं शक्नोति रूसीनेतृत्वे "कपोताः" बहिः गन्तुं मार्गः, येन तेषां विश्वासः भवति यत् वर्तमानसैन्यकार्ययोजना रूसस्य प्रादेशिकअखण्डतां पुनः स्थापयितुं विपर्यस्तं कर्तव्यम् इति। तत्सह, युक्रेनदेशे वर्धमानस्य युद्धक्लान्ततायाः, शान्तिवार्तायाः मन्दप्रगतेः अन्तर्राष्ट्रीयसमुदायस्य आलोचनायाः, युक्रेनदेशस्य अधिकाधिकप्रतिकूलरणनीतिकस्थितेः च प्रतिक्रिया अपि अस्ति विशेषतः आगामिनि अमेरिकीनिर्वाचनस्य सन्दर्भे ज़ेलेन्स्की इत्यनेन युद्धस्य स्थितिं परिवर्तयितुं त्वरितुं च "द्यूतं ग्रहीतुं" निर्णयः कृतः स्यात् । यदि अन्ततः अपेक्षितापेक्षया पूर्वं वार्ता भवति तर्हि युक्रेनदेशः अधिकं उत्तोलनं प्राप्तुं समर्थः भविष्यति।
परन्तु युक्रेन-देशः कुर्स्क-विरुद्ध-कार्यक्रमैः स्वलक्ष्यं प्राप्तुं शक्नोति वा इति विषये अद्यापि बहिः जगतः भिन्नाः मताः सन्ति ।
न्यूयॉर्क टाइम्स् इति पत्रिकायाः युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं "बृहत् द्यूतम्" इति उक्तम्, विशेषतः यदा रूसः अद्यापि युक्रेन-देशेन सह अधिकांशं अग्रपङ्क्तिं नियन्त्रयति, पूर्वदिशि च महती प्रगतिम् अकरोत् समाचारानुसारं यदि युक्रेन-सेना वर्तमानकाले कुर्स्क-नगरे कब्जाकृतं क्षेत्रं धारयितुं शक्नोति तर्हि शान्तिवार्तालापार्थं सौदामिकी-चिप्स्-प्रदानं कर्तुं शक्नोति परन्तु यदि पूर्वीयुक्रेनदेशे अग्रेसरणं कुर्वन् रूसदेशः युक्रेनसेनायाः कुर्स्कतः बहिः निष्कासयितुं समर्थः भवति तर्हि युक्रेनदेशः रूसदेशाय अधिकक्षेत्रं प्राप्तुं अवसरं दत्तवान् इति आरोपः भवितुं शक्नोति। केचन अमेरिकी-अधिकारिणः एतावता अस्य कार्यस्य सुचारु-प्रगतेः विषये आश्चर्यं प्रकटितवन्तः, परन्तु युक्रेन-सेना परिणामान् निर्वाहयितुं शक्नोति वा इति विषये संशयं प्रकटितवन्तः
युक्रेनदेशस्य सैन्यस्रोतः अमेरिकीराजनैतिकवार्ताजालं पोलिटिको इत्यस्मै १३ तमे दिनाङ्के प्रकटितवान् यत् रूसीसेना दक्षिणजापोरोझ्ये, खेरसोन् च क्षेत्रेभ्यः केचन सैनिकाः स्थानान्तरितवती यत् युक्रेनसेनायाः कुर्स्कनगरे निरन्तरं आक्रमणं प्रतिरोधयितुं शक्यते, परन्तु अजोडत् The Russian army mobilized only a "relatively लघु" सैनिकानाम् संख्या । लिथुआनियादेशस्य रक्षामन्त्री लॉरिनास् कास्चिउनास् इत्यनेन अपि उक्तं यत् रूसीसैनिकाः कैलिनिन्ग्राड्-नगरात् निर्गच्छन्तः दृष्टाः।
युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं कृत्वा सामान्यतया बहिः पर्यवेक्षकाः मन्यन्ते यत् युक्रेन-पक्षस्य अभिप्रायः आसीत् यत् युक्रेन-अग्ररेखायाः दबावस्य निवारणाय रूसीसेनायाः युक्रेन-देशस्य पूर्वीय-अग्ररेखातः गन्तुं बाध्यं कर्तव्यम् इति परन्तु एतावता पूर्वीययुक्रेनदेशस्य अग्रपङ्क्तिक्षेत्रेषु रूसीसेना अद्यापि आक्रमणं वर्धयति। युक्रेन-सैन्येन १३ तमे दिनाङ्के उक्तं यत् विगत-२४ घण्टेषु पूर्वी-युक्रेन-नगरस्य युक्रेन-सेनायाः रसद-केन्द्रे पोक्रोव्स्क्-इत्यत्र रूसी-सेनायाः आक्रमणानि तीव्रताम् अवाप्तवती , ५२ गुणान् यावत् प्राप्य, अग्रपङ्क्तौ निवेदितानां कुलयुद्धसङ्ख्यायाः एकतृतीयाधिकं भागं भवति, तथा च गतसप्ताहे प्रतिदिनं २८-४२ वारं आवृत्तेः तुलने महती वृद्धिः
फाइनेन्शियल टाइम्स् इति पत्रिकायाः १३ दिनाङ्के ज्ञापितं यत् पूर्वे युक्रेनदेशे रूसीसेना पोक्रोव्स्क्, चासिव यार्, टोलेत्स्क्, निउ-योर्क् इत्यादीनां स्थानानां समीपं गता अस्ति, स्थितिः च अतीव खतरनाका अस्ति। सामाजिकमञ्चेषु युक्रेनदेशस्य विश्लेषणचैनलेन डीप् स्टेट् इत्यनेन प्रदत्तः अग्रपङ्क्तिनक्शे दर्शयति यत् १३ तमे दिनाङ्कपर्यन्तं न्यूयॉर्कस्य (न्यू-योर्क) अधिकांशः भागः रूसीनियन्त्रणे आसीत् डोनेट्स्क-अग्रपङ्क्तौ सैनिकाः कुर्स्क-युद्धस्य परिणामेषु "सुखिताः कुण्ठिताः च" आसन्, तेषां मतं यत् सम्प्रति रूसीसेना डोनेत्स्कतः कुर्स्क-नगरं संसाधनं स्थानान्तरितवती इति कोऽपि संकेतः नास्ति एकः वरिष्ठः सैन्यपदाधिकारी अवदत् यत् सः आशास्ति यत् सेर्स्की स्मरिष्यति यत् "अत्र (डोनेट्स्क्) अद्यापि घोरं युद्धम् अस्ति" इति ।
केचन विश्लेषकाः मन्यन्ते यत् रूसदेशः केवलं कुर्स्कक्षेत्रे अग्रभागं स्थिरीकर्तुं वा सर्वाणि नष्टानि भूमिं पुनः प्राप्तुं वा इति तौलनं कुर्वन् अस्ति इति। यदि द्वितीयः परिदृश्यः अस्ति तर्हि रूसीसेनायाः डोनेट्स्कतः बृहत्प्रमाणेन स्थानान्तरणं कर्तव्यं भवेत् ।