2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
केवलं कतिपयदिनानि पूर्वं अमेरिकीवायुसेनाद्वारा आयोजितः बृहत्प्रमाणेन "Bamboo Eagle 24-3" इति वायुअभ्यासः अधुना एव समाप्तः। अस्य अभ्यासस्य अतिशयोक्तिः अमेरिकीसैन्यैः मीडियाभिः च कृता यत् "चीनदेशेन सह बृहत्परिमाणस्य संघर्षस्य प्रारम्भस्य सज्जता" इति ।
अयं अभ्यासः अत्यन्तं विशालः इति वक्तुं सर्वथा सम्यक् । अमेरिकीवायुसेनायाः प्रेसविज्ञप्तौ उक्तं यत् अस्मिन् अभ्यासे २० तः अधिकाः यूनिट्, विभिन्नप्रकारस्य १५० तः अधिकाः सैन्यविमानाः, ३,००० तः अधिकाः सेवासदस्याः च सम्मिलिताः सन्ति-वायुसेनायाः अभ्यासस्य कृते बृहत् परिमाणम् अपि च, "बेम्बू ईगल २४-३" अभ्यासे भागं गृह्णन्तः अमेरिकीसैन्यविमानानाम् संख्या न केवलं "सङ्ख्यायां बृहत्" अस्ति, अपितु महत्त्वपूर्णतया "सर्वमाडल" इति प्रारम्भिकानि आँकडानि दर्शयन्ति यत् अभ्यासे भागं गृह्णन्ति अमेरिकीसैन्यविमानेषु F-22 तथा F-35A चुपके युद्धविमानानि, F-15 तथा...एफ-१६ युद्धविमान, बी-१बी तथा बी-५२ सामरिक-बम्ब-विमानाः, तथैव बहुप्रकारस्य विमान-टैंकर-विमानाः, ई-३ पूर्व-चेतावनी-विमानाः,सी-130जेअभ्यासवायुक्षेत्रे सी-१७ परिवहनविमानं, ई-११ युद्धक्षेत्रसञ्चारनोड्विमानं, आरसी-१३५ इलेक्ट्रॉनिकटोहीविमानं च प्रादुर्भूताः, अमेरिकीनौसेनायाः, समुद्रीसेनायाः च सैनिकाः अपि भागं गृहीतवन्तः
तस्मिन् एव काले अस्मिन् अभ्यासे अमेरिकीवायुसेनाभिः निजीठेकेदारैः च प्रदत्तानां बहुसंख्याकानां "काल्पनिकशत्रु"सैनिकानाम् अपि प्रेषणं कृतम् यत् ते अत्यन्तं यथार्थं सङ्घर्षं कर्तुं शक्नुवन्ति यथा, अमेरिकीवायुस्य ५७ तमे पक्षे ५७ तमे सूचनाकाल्पनिकशत्रुदलम् सङ्गणकजालेषु सूचनाप्रणाल्यां च प्रतिद्वन्द्वस्य आक्रमणस्य अनुकरणस्य उत्तरदायित्वम् अस्ति ९२६ तमे विङ्गस्य उपयोगेन सहच-16, F-15 तथा F-35 युद्धविमानाः काल्पनिकशत्रुस्य मुख्ययुद्धविमानानाम् अनुकरणं कृतवन्तः तदतिरिक्तं निजीठेकेदारैः प्रदत्ताः बहवः F-5 युद्धविमानाः अपि काल्पनिकशत्रवः इति अभ्यासे भागं गृहीतवन्तः big scene" संयुक्तराज्ये वास्तविकयुद्धप्रशिक्षणस्य। .
यदि "बेम्बू ईगल २४-३" अभ्यासे सर्वप्रकारस्य अमेरिकीसैन्यविमानानाम् अत्यधिकसंख्या एव भागं गृह्णाति स्म तर्हि अनुभविनो विमानचालकाः तस्य विषये तावत् चिन्तिताः न स्यात् वास्तविकं कारणं यत् अमेरिकीसैन्यस्य वरिष्ठाः अधिकारिणः, मीडिया च चीनदेशं लक्ष्यं कर्तुं स्वस्य अभिप्रायं कष्टेन एव गोपयन्ति स्म ।
अमेरिकीवायुसेनायाः वायुयुद्धकेन्द्रस्य सेनापतिः मेजर जनरल् क्रिस्टोफर निएमी इत्यनेन उक्तं यत् अधुना अमेरिकीवायुसेनायाः पृष्ठीयस्थानात् युद्धे भागं ग्रहीतुं "विलासपूर्णसुरक्षाभावना" नास्ति, अतः अभ्यासे भागं गृह्णन्तः विमानचालकाः तत् कर्तुं प्रवृत्ताः भविष्यन्ति पूर्ववत् एव परिचालनतालं धारयन्ति, परन्तु "पूर्वं कदापि न दृष्टस्य विशालशत्रु-अग्निशक्तेः धमकी" इति सामना कर्तव्यः । इदं "लालध्वज" अभ्यासात् बहु भिन्नम् अस्ति, येषु प्रायः विमानचालकाः केवलं अनुकरणीयव्यायामानां माध्यमेन स्वप्रतिद्वन्द्वस्य रणनीतिभिः वायुयुद्धप्रविधिभिः च परिचिताः भवितुम् अर्हन्ति "बेम्बू ईगल" अभ्यासे "मालभारं भारयन्त्याः सी-१३० परिवहनविमानात् आरभ्य शत्रुं संलग्नं कुर्वतः एफ-२२ चोरीयुद्धविमानपर्यन्तं अमेरिकीसैन्यस्य वायुयुद्धशृङ्खला प्रथमवारं प्रतिद्वन्द्वस्य धमकी पूर्णतया सम्मुखीकृता
"Bamboo Eagle 24-3" इति अभ्यासः एतादृशान् विशेषतान् किमर्थं प्रकाशयति ? अमेरिकनमाध्यमाः अधिकं स्पष्टतया वदन्ति - यतः भविष्ये चीन-अमेरिका-देशयोः मध्ये प्रवृत्तस्य बृहत्-परिमाणस्य संघर्षस्य अनुकरणं कुर्वन्ति |. चीन-अमेरिका-देशयोः उन्नत-युद्धविमानयोः मध्ये प्रौद्योगिकी-जनन-अन्तरालः नास्ति, जन-मुक्ति-सेनायाः दीर्घदूर-अग्नि-शक्तिः च पश्चिम-प्रशान्त-क्षेत्रे अमेरिकी-सैन्यस्य आधाराणि पूर्णतया आच्छादयति इति विचार्य,पञ्चकोणचीन-अमेरिका-देशयोः मध्ये भविष्ये बृहत्-प्रमाणेन वायु-युद्धेषु अमेरिकी-सैन्य-विमानानि, उड्डीयन्ते, अवतरन्ति वा, वायु-गस्तं कुर्वन्ति वा, कदापि जन-मुक्ति-सेनायाः आक्रमणं भवितुम् अर्हति इति मन्यते - अतः एव कथ्यते यत्... अमेरिकीवायुसेना "विलासपूर्णसुरक्षाभावना" न प्राप्नोति ।
अमेरिकी "शक्ति" इति जालपुटं स्वीकुर्वति यत् अमेरिकीवायुसेना प्रशान्तक्षेत्रे जनमुक्तिसेनायाः सह शिरसा स्पर्धां कर्तुम् इच्छति, नूतनानां आव्हानानां सामनां कर्तुम् इच्छति - अत एव "बाम्बू ईगल" इति अभ्यासश्रृङ्खला विशेषतया आयोजिता भवति यथा - पश्चिमप्रशान्तसागरे अमेरिकीसैन्यस्य कृते उपलब्धानां विमानस्थानकानाम् संख्या अतीव सीमितम् अस्ति, यत् यूरोपीयमहाद्वीपे सघनजनसंख्यायुक्तेभ्यः विमानस्थानकेभ्यः सर्वथा भिन्नम् अस्ति अतः यदि अमेरिकीवायुसेना प्रशान्तक्षेत्रे युद्धं कर्तुम् इच्छति तर्हि प्रायः टैंकर-सहाय्यस्य आवश्यकता भवति, तत्सम्बद्धं समयनिर्धारणं च अतीव जटिलं भवति "बेम्बू ईगल"-अभ्यासस्य समये एकदा अमेरिकीसैन्येन बृहत्-प्रमाणेन विमान-इन्धन-पूरणार्थं स्वस्य संगठनात्मक-क्षमतायाः परीक्षणार्थं एकस्मिन् समये १७ टैंकर-विमानानि प्रेषितानि
तस्मिन् एव काले "वेणुगरुड" अभ्यासः "चपलयुद्धानुप्रयोगः" इति अभ्यासे अपि केन्द्रितः आसीत् । अमेरिकीवायुसेनायाः मूल्याङ्कनानुसारं एकदा बृहत्परिमाणेन संघर्षः प्रवृत्तः चेत्, वर्तमानकाले प्रथमद्वीपशृङ्खलायां द्वितीयद्वीपशृङ्खलायां च वितरितानां अमेरिकीसैन्यकेन्द्राणां कृते दीर्घदूरपर्यन्तं प्रहारस्य अग्निशक्तिः जीवितुं कठिनं भविष्यति जनमुक्तिसेना। अमेरिकीसैन्ययुद्धविमानानाम् युद्धकाले जीवितस्य क्षमतायां सुधारं कर्तुं बहुविधयुद्धविमानानाम् एककानाम् विभिन्नस्थानेषु विकीर्णरूपेण परिनियोजनं करणीयम्, नित्यं च युक्तीनां निर्वाहः करणीयः, तथा च प्रासंगिकानां कमाण्डसंरचनानां, रसदसमर्थनबलानाञ्च अपि तथैव विकीर्णीकरणस्य आवश्यकता वर्तते
परन्तु येषु दूरस्थेषु विमानस्थानकेषु सुलभतया आक्रमणं न भवति, तेषु प्रायः अपर्याप्तसाधनं, समर्थनस्य कष्टं च इत्यादीनि समस्याः भवन्ति । अमेरिकीवायुसेना पूर्वं परिवहनविमानानाम् F-22 चोरेण युद्धक्षमतानां एकीकरणं कथं करणीयम् इति परीक्षणार्थं अभ्यासं कृतवती अस्ति उदाहरणार्थं सटीकनिर्धारणद्वारा परिवहनविमानं F-22 च प्रायः अग्रपङ्क्तिविमानस्थानके अवतरितम्, तथा च C-130 इत्यनेन F-22 इति विमानं वहति स्म । समर्थनं सम्पन्नं कृत्वा सी-१३० अपि शीघ्रमेव विमानस्थानकात् निर्गतवान् यत् प्रतिद्वन्द्वीभिः आक्रमणं न भवेत् ।
अमेरिकीमाध्यमेन प्रकटितानां सूचनानां आधारेण पञ्चदशपक्षेण वास्तवमेव "चीन-अमेरिका-युद्धे" बहु परिश्रमः कृतः । परन्तु ततः पुनः अन्तिमेषु वर्षेषु अमेरिकीसैन्यस्य विभिन्नशाखासु जनमुक्तिसेनायाः विरुद्धं विविधाः तथाकथिताः नूतनाः रणनीतयः क्रमेण उद्भूताः, यथा अमेरिकी-नौसेनायाः "वितरित-हत्या-संकल्पना", अमेरिकी-सेनायाः "बहु-क्षेत्रम्" इति कार्यदलः" तथा च समुद्रीसेनायाः "अभियान-अग्रे-आधारः" "युद्ध-आधारः" इत्यादयः, परन्तु अमेरिकी-सैन्यः अपि स्वीकुर्वति यत् एताः नूतनाः अवधारणाः नूतनाः रणनीतयः च "सुन्दराः" दृश्यन्ते, परन्तु तेषां व्यवहारे स्थापयितुं अद्यापि बहवः कष्टानि सन्ति ते काङ्ग्रेस-पक्षे सैन्यव्ययस्य स्पर्धां कर्तुं विविधसेवानां कृते अधिकं साधनम् अस्ति ।
प्राइवी काउंसिल नम्बर 10/दिग्गज चालक मा शितु