2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[Global Network Reporter Zhang Xiaoya] एजेन्सी फ्रांस्-प्रेस् इत्यस्य नवीनतमवार्तानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्कक्षेत्रं प्रति अधिकं गच्छति इति कुर्स्कक्षेत्रे अधिकं उन्नतिं कर्तुं ।
ज़ेलेन्स्की इत्यनेन १४ दिनाङ्के चित्रेण सह सन्देशः स्थापितः यत् सः कुर्स्क् इत्यादिषु क्षेत्रेषु युक्रेन-सेनायाः कार्याणि इति प्रतिवेदनं श्रुतवान् इति ।
"कुर्स्कक्षेत्रे वयं अधिकं उन्नतिं कुर्मः। अद्यत्वे वयं विभिन्नक्षेत्रेषु १ तः २ किलोमीटर्पर्यन्तं उन्नताः स्मः। तस्मिन् एव काले १०० तः अधिकाः रूसीसैनिकाः गृहीताः..." इति जेलेन्स्की अवदत्।
एजेन्सी फ्रान्स्-प्रेस् इत्यनेन अग्रे उक्तं यत् जेलेन्स्की इत्यनेन उपर्युक्तं वचनं दत्तस्य अनन्तरं रूसदेशेन उक्तं यत् युक्रेन-सेनायाः पञ्चसु क्षेत्रेषु कुर्स्क-क्षेत्रे गभीरतरं गन्तुं प्रयत्नाः प्रतिहृताः इति रूसस्य रक्षामन्त्रालयेन विज्ञप्तौ उक्तं यत्, शत्रुस्य चलसैनिकानाम् रूसस्य क्षेत्रे गभीरं प्रवेशार्थं बख्रिष्टसाधनानाम् उपयोगस्य प्रयासः विफलः अभवत्।
युक्रेन-सेना ६ दिनाङ्के कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् । युक्रेनदेशस्य विदेशमन्त्रालयेन १३ दिनाङ्के उक्तं यत् युक्रेनस्य पश्चिमरूसदेशस्य कुर्स्क-प्रान्तस्य कब्जां कर्तुं कोऽपि अभिप्रायः नास्ति।