2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् लाइ जियाकी] रायटर्, अल जजीरा इत्यादीनां प्रतिवेदनानां अनुसारं १३ अगस्तदिनाङ्के स्थानीयसमये बाङ्गलादेशस्य न्यायालयेन निष्कासितस्य पूर्वप्रधानमन्त्री शेखहसीना इत्यस्याः सर्वकारस्य षट् वरिष्ठसदस्यानां च विरुद्धं मुकदमा आरब्धः गतमासे देशस्य हिंसकविरोधस्य समये घातकघटनानां उत्तरदायी इति तेषां आरोपः अस्ति यत् हत्यायाः अन्वेषणस्य अन्वेषणं आरब्धम् अस्ति। घण्टाभिः अनन्तरं हसीना पदत्यागात् परं प्रथमं सार्वजनिकवक्तव्यं प्रकाशितवती, यस्मिन् हिंसायाः अन्वेषणं कृत्वा तस्याः निष्कासनं "वधस्य विनाशस्य च उत्तरदायीनां दण्डः" इति आह्वानं कृतम्
१३ अगस्तदिनाङ्के प्रारब्धः प्रकरणः किराणां भण्डारस्य स्वामिनः विषये आसीत् यः हिंसकप्रदर्शनेषु मृतः आसीत् । मुकदमान् दाखिलवान् अमीर हमजा इत्यस्य मते किराणां भण्डारस्य स्वामी अबू सईदः १९ जुलै दिनाङ्के मार्गं लङ्घयन् गोलिकाभिः आहतः यदा बाङ्गलादेशस्य राजधानी ढाकानगरे पुलिसाधिकारिणः तस्य समीपं गतवन्तः। हमजा अवदत् यत् सैदस्य परिवारे मुकदमान् दातुं आर्थिकसाधनस्य अभावः अस्ति इति कारणतः सः, यस्य सैदस्य सह सम्बन्धः नासीत्, सः न्यायालये हसीनाविरुद्धं मुकदमा आरब्धवान्।
हसीना इत्यस्य अतिरिक्तं न्यायालयेन देशस्य पूर्व आन्तरिकमन्त्री असदुज्जमानखानः सहितं षट् पूर्ववरिष्ठसरकारीव्यक्तिनां नाम अपि कृतम्, ये सर्वे राजीनामा दत्तवन्तः। एसोसिएटेड् प्रेस इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञातं यत् बाङ्गलादेशस्य पुलिसैः पूर्वदिने बाङ्गलादेशस्य पूर्वसंसदद्वयं हसीना इत्यस्य निकटसहयोगिनं च २६ वर्षीयस्य महाविद्यालयस्य छात्रस्य वधस्य शङ्कायाः कारणेन गृहीतम्।
तस्याः विरुद्धं प्रकरणस्य घण्टाभिः एव अनन्तरं हसीना स्वपुत्रस्य माध्यमेन बङ्गलाभाषायां जनानां विषये वक्तव्यं प्रकाशितवती” इति । अगस्तमासस्य ५ दिनाङ्के सत्तां त्यक्त्वा बाङ्गलादेशात् पलायितस्य अनन्तरं तस्याः प्रथमं सार्वजनिकवक्तव्यम् अस्ति ।
यस्मिन् दिने सा वक्तव्यं प्रकाशितवती तस्मिन् एव दिने पूर्वमुख्यविपक्षस्य राष्ट्रवादीदलसहिताः सप्तराजनैतिकदलानां अनुरोधेन बाङ्गलादेशस्य अन्तरिमसर्वकारेण हसीनापितुः स्मृतौ अगस्तमासस्य १५ दिनाङ्के सार्वजनिकावकाशः रद्दः कृतः हसीना इत्यस्याः पिता शेखमुजीबुर्रहमानः बाङ्गलादेशस्य स्वातन्त्र्ययुद्धे नेता आसीत्, तस्य देशस्य संस्थापकराष्ट्रपतिः च आसीत् सः १९७५ तमे वर्षे सैन्यतख्तापलटेन तस्य अधिकांशपरिवारेण सह मृतः अभवत् ।हसीना ना तस्याः भगिनी च तस्मिन् समये बाङ्गलादेशे नासीत्, तस्मात् सः जीवितः अभवत् . हसीना इत्यस्याः निष्कासनानन्तरं ढाकानगरे तस्याः पितुः गृहं स्मारकरूपेण परिणतं कृत्वा प्रदर्शनकारिणः अग्निम् अयच्छन् ।
वक्तव्ये हसीना उक्तवती यत् सा स्वभगिन्या सह स्वपितुः गृहं बाङ्गलादेशस्य जनानां कृते समर्पितवती, अधुना सः भृशं अपमानितः अस्ति। हसीना जनान् १५ अगस्तदिनाङ्के राष्ट्रियशोकदिवसं "उचितगौरवेण" आयोजयितुं आग्रहं कृतवती तथा च स्मारकसङ्ग्रहालयस्य सम्मुखे स्वपितुः श्रद्धांजलिम् अर्पयितुं माल्यार्पणं कुर्वन् तस्मिन् दिने ढाकानगरे समागन्तुं समर्थकान् आह्वयत्।
सितम्बरमासे ७७ वर्षीयः हसीना अस्मिन् वर्षे जनवरीमासे चतुर्थवारं क्रमशः बाङ्गलादेशस्य प्रधानमन्त्री निर्वाचिता। १५ वर्षीयकार्यकाले सा प्रमुखशक्तैः सह सम्बन्धानां सन्तुलनं निपुणतया कृतवती, तथैव बाङ्गलादेशस्य कोटिकोटिजनाः परिधान-उद्योगं वर्धयित्वा दरिद्रतायाः बहिः उत्थापितवती, परन्तु हसीना-आलोचकाः तां "तानाशाहः" "नागरिकसेवककोटा-व्यवस्थायाः" उपयोगं कुर्वन्तु इति उक्तवन्तः हितसमूहान् जित्वा पुनः निर्वाचनं जितुम् इति अर्थः।
अस्मिन् वर्षे जूनमासे बाङ्गलादेशस्य उच्चन्यायालयेन "नागरिकसेवाकोटाव्यवस्था" पुनः स्थापयितुं निर्णयः कृतः, येन छात्राणां युवासमूहानां च असन्तुष्टिः उत्पन्ना । विरोधान् निवारयितुं बाङ्गलादेशस्य सर्वोच्चन्यायालयेन २१ जुलै दिनाङ्के कोटा ७% यावत् महत्त्वपूर्णतया न्यूनीकर्तुं निर्णयः कृतः । विरोधस्य आयोजनं कृतवान् छात्रसमूहः स्टूडेंट्स् अगेन्स्ट् डिस्क्रिमिनेशन इत्यनेन निर्णयस्य स्वागतं कृतम् परन्तु यावत् मुख्यमागधाः न पूर्यन्ते तावत् प्रदर्शनं निरन्तरं कर्तुं निर्णयः कृतः, यत्र गृहीतानाम् मुक्तिः, हिंसायाः उत्तरदायीनां अधिकारिणां राजीनामा च सन्ति
अगस्तमासस्य २ दिनाङ्के हसीना "अनिश्चितकालं यावत् राष्ट्रव्यापीनिषेधस्य" घोषणां कृतवती, अन्तर्जालं निरुद्धं कृतवती, अगस्तमासस्य ५ दिनाङ्कात् आरभ्य त्रिदिनानां अवकाशः अपि अभवत् । परन्तु तया आन्दोलनकारिणः न निवारिताः। दिनद्वयानन्तरं द्वन्द्वः तीव्रः जातः, यस्य परिणामेण ९१ जनानां मृत्युः अभवत्, यत्र सैनिकाः, पुलिसाः च प्रधानमन्त्रिकार्यालयं गत्वा अन्येषु स्थानेषु हसीना तस्याः परिवारः च सशस्त्रे हेलिकॉप्टरेण आरुह्य अगस्तमासस्य ५ दिनाङ्के त्वरितरूपेण पलायितवान् हसीना पलायनस्य अनन्तरं संसदः विघटितः अभवत्, नोबेल्-पुरस्कारविजेता मुहम्मद-युनुस् देशस्य अन्तरिमनेतृत्वेन शपथं गृहीतवान् ।
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।