समाचारं

षट् बीमाः द्वौ च स्वर्णौ, सप्ताहान्तद्वयं अवकाशः! २०२४ तमस्य वर्षस्य सेना-नागरिक-भर्ती-घोषणा अत्र अस्ति! ताइ'आन् ७ जनानां नियुक्तिं करोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के सेनाप्रतिभासंजालेन २०२४ तमे वर्षे सेनायाः व्यावसायिक-तकनीकी-नागरिक-कर्मचारिणां सार्वजनिक-नियुक्तेः विषये एकां घोषणां प्रकाशितम् -
सेनायाः २०२४ तमे वर्षे व्यावसायिक-तकनीकी-नागरिक-कर्मचारिणां सार्वजनिकनियुक्तेः घोषणा
"चीनीजनमुक्तिसेनायाः नागरिककार्यकर्तृणां विषये नियमानाम्" तथा प्रासंगिकनीतिविनियमानाम् अनुसारं २०२४ तमे वर्षे सेनायाः व्यावसायिक-तकनीकी-नागरिक-कर्मचारिणां जनसामान्यं प्रति मुक्तनियुक्तिसम्बद्धाः प्रासंगिकाः विषयाः अधुना निम्नलिखितरूपेण घोषिताः सन्ति
1. भर्ती पद
सेनायाः अन्तर्गताः प्रासंगिकाः यूनिटाः उपकरणस्य अनुरक्षणं, बैरेकस्य अनुरक्षणं, सामग्री-उपकरण-भण्डारणं, स्वास्थ्यसेवा, परिवहनं वितरणं च इत्यादिषु कार्येषु संलग्नाः सन्ति ।
2. भर्तीवस्तूनाम्
सामाजिककर्मचारिणः (हाले महाविद्यालयस्नातकाः सेवानिवृत्ताः सैन्यकर्मचारिणः च सन्ति) ये भर्तीपदानां योग्यतां पूरयन्ति।
निम्नलिखितव्यक्तिनां आवेदनस्य अनुमतिः नास्ति : १.
(१) येषां अपराधं कृत्वा अपराधदण्डः प्राप्तः;
(२) चीनस्य साम्यवादीदलात् निष्कासितः भवति;
(३) सार्वजनिकपदात् निष्कासितः भवति;
(४) कानूनानुसारं विश्वासभङ्गस्य संयुक्तदण्डस्य लक्ष्यरूपेण सूचीकृतः भवति;
(5) येषां कृते सिविलसेवकानां, सार्वजनिकसंस्थानां कर्मचारिणां, सैन्यनागरिककर्मचारिणां च नियुक्तौ धोखाधड़ी वा अन्ये गम्भीराः भर्ती-अनुशासनस्य उल्लङ्घनं कृतवन्तः इति ज्ञायते
(६) विगतत्रिषु वर्षेषु सैन्यनागरिककर्मचारिरूपेण भर्तीयाः अभ्यर्थी इति घोषितस्य अनन्तरं अहं स्वेच्छया मम भर्तीयोग्यतां त्यक्तवान्;
(7) सैन्यनियोक्तृणा वा सरकारी एजेन्सी वा संस्था वा 5 वर्षाणाम् न्यूनकालं यावत् निष्कासितः (एकपक्षीयरूपेण रोजगारसन्धिः समाप्तः) भवति;
(8) सक्रियसैन्यकर्मचारिणः तथा सेवारताः सैन्यनागरिककर्मचारिणः (घोषणातिथिः);
(९) कानूनविनियमानाम् अनुसारं नागरिककर्मचारिणां नियुक्तिः वा नियुक्तिः वा न भविष्यति।
तदतिरिक्तं, आवेदकानां नियोक्तृषु पदानाम् आवेदनं कर्तुं न शक्यते, येषां सह तेषां पतिपत्न्याः सम्बन्धः, प्रत्यक्षरक्तसम्बन्धः, त्रयाणां पीढीनां अन्तः आनुषङ्गिकरक्तसम्बन्धः, अथवा नेतृत्वसदस्यत्वेन कार्यं कुर्वतां सैन्यकर्मचारिभिः सह निकटविवाहसम्बन्धः अस्ति, न च ते सन्ति सैन्यकर्मचारिभिः सह पदानाम् आवेदनं कर्तुं अनुमतिः भवति ये पतिपत्नी वा प्रत्यक्षरक्तसम्बन्धिनः सन्ति, त्रयाणां पीढीनां अन्तः संपार्श्विकरक्तसम्बन्धाः, एकस्मिन् एव नियोक्त्रे एकस्यैव नेतारस्य प्रत्यक्षतया अधीनाः पदाः अथवा प्रत्यक्षतया श्रेष्ठ-अधीन-नेतृत्वयुक्ताः पदाः सम्बन्धः, तथा मानवसंसाधनं, अनुशासनात्मकनिरीक्षणं पर्यवेक्षणं च, लेखापरीक्षा, वित्त, सैन्यसुविधाः अन्येषु च संवेदनशीलपदेषु नेतृत्वपदं धारयन्तः सैन्यकर्मचारिणः।
3. अनुप्रयोगस्य शर्ताः
आवेदकाः "चीनीजनमुक्तिसेनायाः नागरिककर्मचारिणां नियमाः" इत्यत्र निर्धारितमूलशर्ताः पूरयितुं शक्नुवन्ति तथा च निम्नलिखितयोग्यताः अपि भवेयुः।
(1) राजनैतिक परिस्थितयः। सैन्यसेवायां नागरिककर्मचारिणां नियुक्त्यर्थं नियोजनाय च राजनैतिकमूल्यांकनविषये प्रासंगिकप्रावधानानाम् अनुपालनं भविष्यति।
(2) योग्यता शर्तें। आवेदकाः भर्तीपदेन सह सम्बद्धानि तत्सम्बद्धानि व्यावसायिककौशलयोग्यतानि प्राप्तव्यानि अथवा पदेन अपेक्षितानि क्षमतानि भवेयुः।
(3) शैक्षणिक योग्यता। पदस्य कृते आवश्यकाः तत्सम्बद्धाः शैक्षणिकयोग्यताः भवितुमर्हन्ति।
(4) वयसः स्थितिः। १८ वर्षाणाम् न्यूनं न ३५ वर्षाणाम् अधिकं न आयुः (सितम्बर १९८८ तः अगस्त २००६ पर्यन्तं जन्म) ।
(5) शारीरिकदशा। "सैन्यपदाधिकारिणां नागरिककर्मचारिणां च चयनार्थं शारीरिकपरीक्षामानकानां" निर्दिष्टानां नागरिककर्मचारिणां नियुक्त्यर्थं शारीरिकपरीक्षायाः मानकशर्ताः अवश्यं पूरयितव्याः।
(6) गृहपञ्जीकरणस्य शर्ताः। पदस्य कृते आवश्यकानि तत्सम्बद्धानि गृहपञ्जीकरणशर्ताः अवश्यं पूरयन्तु।
(7) अन्ये शर्ताः। ते पदस्य आवश्यकतायाः आधारेण नियोक्तृणा निर्धारिताः अन्याः आवेदनशर्ताः पूर्तयेयुः।
आवेदकानां शैक्षणिकउपाधिं व्यावसायिकयोग्यतां वा व्यावसायिककौशलस्तरं वा प्राप्तुं अन्तिमतिथिः २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कः अस्ति ।
4. भर्तीप्रक्रियाः
(1) भर्ती सूचना प्रकाशित करें। सेना सैन्यप्रतिभासंजालस्य (जालस्थलम्: http://www.81rc.mil.cn अथवा http://81rc.81.cn) माध्यमेन घोषणां प्रकाशयति, भर्तीपदयोजनायाः घोषणां करोति, अभ्यर्थीनां संख्यां, विशिष्टपदं, योग्यता, तथा परामर्शदूरभाषसङ्ख्या , सावधानताः अन्यसूचनाः च। यदि आवेदकानां कृते मेजर, शैक्षणिकयोग्यता, विज्ञापितपदानां कार्यानुभवः इत्यादीनां योग्यतानां विषये प्रश्नाः सन्ति तर्हि ते प्रत्यक्षतया नियोक्तुः सम्पर्कं कर्तुं कार्यपरामर्शहॉटलाइनं सम्पर्कयितुं शक्नुवन्ति।
(2) ऑनलाइन पञ्जीकरणं प्रारम्भिकसमीक्षा च। अस्याः परीक्षायाः पञ्जीकरणं ऑनलाइन भवति विशिष्टाः प्रक्रियाः निम्नलिखितरूपेण सन्ति।
1. व्यक्तिगतसूचनाः प्रस्तूयताम्। प्रकाशित भर्तीसूचनानुसारं आवेदकाः सैन्यप्रतिभासंजालद्वारा 15 अगस्त 25 अगस्त 2024 दिनाङ्के 8:00 वादनतः 18:00 वादनपर्यन्तं पञ्जीकरणं कर्तुं शक्नुवन्ति।पञ्जीकरणप्रक्रियायाः आवश्यकतायाः च अनुरूपं व्यक्तिगतसूचनाः सत्यं भृत्वा प्रासंगिकप्रमाणपत्रं अपलोड् कर्तुं शक्नुवन्ति सामग्रीं, तथा च कर्मचारिणः चयनं कुर्वन्तु।
2. योग्यतायाः प्रारम्भिकसमीक्षा। १५ अगस्त २०२४ दिनाङ्के ८:०० वादनतः १८:०० वादनपर्यन्तं नियोक्ता सैन्यप्रतिभाजालपञ्जीकरणव्यवस्थायाः माध्यमेन आवेदकैः प्रदत्तानां सूचनानां प्रारम्भिकसमीक्षां करिष्यति यत् ते आवेदनशर्ताः पूरयन्ति वा इति पुष्टिं करिष्यति प्रारम्भिकसमीक्षायाः परिणामाः प्रायः २ दिवसेषु पुनः ज्ञापिताः भविष्यन्ति। ये पञ्जीकरणयोग्यतायाः प्रारम्भिकसमीक्षां कृते आवेदनं कुर्वन्ति, उत्तीर्णं च कुर्वन्ति, ते स्वपञ्जीकरणसूचनायां परिवर्तनं कर्तुं वा अन्यपदेषु आवेदनं कर्तुं वा न शक्नुवन्ति ये पञ्जीकरणकाले योग्यतायाः प्रारम्भिकसमीक्षां कर्तुं असफलाः भवन्ति; यदि भवान् २५ अगस्तदिनाङ्कस्य १८:०० वादनतः १८:०० वादनपर्यन्तं योग्यतायाः प्रारम्भिकसमीक्षायां असफलः भवति तर्हि अन्यपदेषु आवेदनं कर्तुं न शक्नोति, परन्तु आवश्यकतानुसारं प्रासंगिकप्रमाणीकरणसामग्रीषु परिवर्तनं कृत्वा सम्पूर्णं कृत्वा पुनः समीक्षायै प्रस्तूय कर्तुं शक्नोति। योग्यतायाः प्रारम्भिकसमीक्षायाः अन्तिमतिथिः २७ अगस्तदिनाङ्के १८:०० वादने अस्ति, ये आवेदकाः योग्यतायाः प्रारम्भिकसमीक्षायां उत्तीर्णाः न भवन्ति तेषां परीक्षायां भागग्रहणस्य व्यवस्था न भविष्यति।
योग्यतायाः प्रारम्भिकसमीक्षायाः व्याप्तेः मध्ये परिचयसूचना, शिक्षास्तरः, प्रमुखः अध्ययनः, व्यावसायिकयोग्यता, गृहपञ्जीकरणस्थानं, राजनैतिकदृष्टिकोणः, कार्यानुभवः इत्यादयः सन्ति आवेदकाः स्वस्य परिचयपत्रं, गृहपञ्जीकरणपुस्तिका, दलसदस्यपरिचयप्रमाणपत्रं, तथा च प्रदातव्याः अन्यसूचनाः यस्य पदस्य कृते ते आवेदनं कुर्वन्ति तस्य विशिष्टापेक्षानुसारं स्नातकप्रमाणपत्रं, चालकस्य अनुज्ञापत्रं, व्यावसायिककौशलयोग्यताप्रमाणपत्रं, रोजगारअनुबन्धः, श्रमसन्धिः, सामाजिकसुरक्षाभुगतानं तथा अन्यसहायकसामग्री (प्रमाणीकरणसामग्री JPG सञ्चिकास्वरूपेण भवति।यदि सन्ति समानेषु परिस्थितिषु बहुसामग्रीः, तेषां एकस्मिन् विलीनीकरणस्य आवश्यकता वर्तते, तथा च सञ्चिकायाः ​​आकारः 100KB तः 500KB पर्यन्तं नियन्त्रितः भवति, कृपया अपलोड् करणसमये चित्रं स्पष्टं पठनीयं च इति सुनिश्चितं कुर्वन्तु)
प्रासंगिकसावधानी। (१) २०२४ तमस्य वर्षस्य सेनाव्यावसायिककौशलनागरिकपरीक्षायाः आवेदनाय पञ्जीकरणशुल्कं नास्ति। (2) आवेदकाः स्वव्यक्तिगतसूचनाः भृत्वा स्वस्य व्यक्तिगतसम्पर्कसूचनाः समीचीनतया भर्तव्याः तेषां सम्पूर्णपञ्जीकरणकालस्य मध्ये संचारः उद्घाटितः एव भवितव्यः तथा च सैन्यप्रतिभासंजालद्वारा प्रकाशितानां भर्तीसूचनासु समये एव ध्यानं दातव्यं येन भर्ती गम्यते अवसराः। (3) योग्यतासमीक्षा सम्पूर्णनियुक्तिप्रक्रियायाः माध्यमेन भवति। यदि आवेदकाः भर्तीप्रक्रियायां योग्यतां न पूरयन्ति इति ज्ञायते तर्हि नियोक्ता परीक्षां भर्तीयोग्यतां च रद्दं करिष्यति।
(3) सैद्धान्तिकपरीक्षा। सितम्बरमासस्य आरम्भतः मध्यभागपर्यन्तं नियोक्ता सैद्धान्तिकपरीक्षायाः आयोजनं करिष्यति तथा च आवेदकान् सैद्धान्तिकपरीक्षायाः समयं स्थानं च दूरभाषेण, पाठसन्देशैः, ईमेलैः इत्यादिभिः सूचयिष्यति (कृपया स्वसम्पर्कसूचनाः उद्घाटिता स्थापयन्तु)। आवेदकाः नियोक्तुः सूचनानुसारं निवासीपरिचयपत्रादिभिः वैधदस्तावेजैः सह सैद्धान्तिकपरीक्षां दातव्याः। सैद्धान्तिकपरीक्षायाः समाप्तेः अनन्तरं पदस्य कृते नियोजितनियुक्ति-अनुपातस्य अनुसारं तथा च सैद्धान्तिकपरीक्षा-अङ्कानां (नीतिबोनस-बिन्दुसहितस्य) आधारेण च शॉर्टलिस्ट्-अभ्यर्थीनां सूची उच्चतः निम्नपर्यन्तं निर्धारिता भविष्यति।
पञ्जीकरणयोग्यतायाः समीक्षां उत्तीर्णं कृत्वा सैद्धान्तिकपरीक्षायां वैधं अंकं प्राप्तवन्तः निम्नलिखितजनाः स्वपरीक्षापरिणामानां कृते अतिरिक्ताङ्कान् प्राधान्यव्यवहारं च प्राप्नुयुः : 1 कर्तव्यपङ्क्तौ मृतानां सैन्यकर्मचारिणां पतिपत्न्यः बालकाः च येषां शहीदरूपेण मूल्याङ्कनं कृतम् आसीत् (अतः परं सैन्यशहीदाः इति उच्यन्ते, अधः तदेव), तथा च कर्तव्यपङ्क्तौ मृताः सैन्यकर्मचारिणः पतिपत्न्यः बालकाः च, अविवाहितसैन्यशहीदानां भ्रातरः भगिन्यश्च, सैद्धान्तिकपरीक्षााङ्के १० अंकाः योजिताः भविष्यन्ति 2 सक्रिय-कर्तव्य-सैन्य-कर्मचारिणः, चालू-वर्षे (2024) सेवानिवृत्त-सैन्य-कर्मचारिणः, कार्ये एव मृताः सैन्य-कर्मचारिणः, तथा च सक्रिय-कर्तव्य-कार्यकर्तृणां पतिपत्न्यः बालकाः च नागरिक-कर्मचारिणः परिणताः, समाजसेवकाः ये अधिककालं यावत् सैन्य-कार्यं कृतवन्तः ५ वर्षाणाम् अपेक्षया (अगस्त २०२४ तः), तथा च ये ५ वर्षाणाम् अधिकं सेवां कृतवन्तः सेवानिवृत्तसैनिककर्मचारिणां कृते सैद्धान्तिकपरीक्षाअङ्के ५ अंकाः योजिताः भविष्यन्ति। 3सामाजिकरोजगारस्य तथा सेवानिवृत्तसैन्यकर्मचारिणां कृते ये युद्धे भागं गृह्णन्ति, युद्धपृष्ठभूमियुक्तेषु सैन्यकार्यक्रमेषु, तथा च केन्द्रीयसैन्यआयोगेन अथवा केन्द्रीयसैन्यआयोगस्य एजेन्सीभिः मन्त्रालयैः च अनुमोदितेषु गैरयुद्धसैन्यकार्यक्रमेषु भागं गृह्णन्ति, येषां प्रेषणद्वारा पहिचानस्य अनन्तरं उत्कृष्टं प्रदर्शनं भवति नियोक्ता, सैद्धान्तिकपरीक्षाअङ्के ५ अंकाः योजिताः भविष्यन्ति। तेषु ये सैन्यशहीदाः सन्ति, कर्तव्यपङ्क्तौ स्वप्राणान् बलिदानं कृतवन्तः सैन्यकर्मचारिणः पतिपत्न्यः, बालकाः च सन्ति, अविवाहितसैन्यशहीदानां भ्रातरः भगिन्यश्च तेषां सैद्धान्तिकपरीक्षाअङ्कानां कृते अतिरिक्तं १५ अंकं प्राप्नुयुः कार्मिकाः, चालूवर्षे (२०२४) सेवानिवृत्ताः सैन्यकर्मचारिणः, कार्ये मृताः सैन्यकर्मचारिणः, तथा च सक्रिय-कर्तव्य-कार्यकर्तारः येषां स्थानान्तरणं कृतम् अस्ति नागरिककर्मचारिणां जीवनसाथीनां बालकानां च कृते सैद्धान्तिक-अङ्के १० अंकाः योजिताः भविष्यन्ति यदि कश्चन आवेदकः एकस्मिन् समये उपर्युक्तानि सर्वाणि बोनस-बिन्दु-शर्ताः पूरयति तर्हि सैद्धान्तिकपरीक्षायाः बोनस-बिन्दुः न सञ्चितः भविष्यति, उच्चतम-स्थित्यानुसारं च निर्धारितः भविष्यति
सैन्यशहीदाः अन्ये च कर्मचारिणः ये सैद्धान्तिकपरीक्षाअङ्कानां कृते अतिरिक्ताङ्कानां प्राधान्यव्यवहारनीतिं पूरयन्ति, ते योग्यतायाः प्रारम्भिकसमीक्षासामग्रीभिः सह अतिरिक्ताङ्कानां कृते आवेदनपत्रं अपलोड् कर्तुं शक्नुवन्ति तथा च प्रासंगिकसमर्थनसामग्रीः प्रदातुं शक्नुवन्ति। अतिरिक्तबिन्दुनाम् आवेदनस्य तत्त्वानि मुख्यतया अन्तर्भवन्ति: 1 मूलभूतसूचना यथा व्यक्तिगतनाम, आईडीसङ्ख्या इत्यादयः 2 विशिष्टानि अतिरिक्तबिन्दुपरिस्थितयः ये आवश्यकताः पूरयन्ति प्रासंगिकप्रमाणीकरणसामग्रीषु मुख्यतया अन्तर्भवति: सैन्यशहीदप्रमाणपत्रं, कर्तव्यपङ्क्तौ सैन्यकर्मचारिणां बलिदानप्रमाणपत्रं, सैन्यकर्मचारिणां मृत्युप्रमाणपत्रं, सेवानिवृत्तसैन्यप्रमाणपत्रं, रोजगारसन्धिः, श्रमसन्धिः, प्रशंसापत्रं पुरस्कारप्रमाणपत्रं, प्रासंगिककार्यनिष्पादनस्य प्रमाणपत्रं, आवश्यकता च अभ्यर्थीनां मध्ये सम्बन्धं सिद्धयितुं प्रासंगिकसामग्री (यथा विवाहप्रमाणपत्रं, जन्मचिकित्साप्रमाणपत्रं, प्रासंगिक-इकायैः निर्गतं प्रमाणपत्रम् इत्यादयः)। तेषु ये आवेदकाः सक्रियसैन्यकर्मचारिणः सन्ति, चालूवर्षे (२०२४) सेवानिवृत्ताः सैन्यकर्मचारिणः सन्ति, तथा च सक्रियकर्तव्यकार्यकर्तृणां पतिपत्न्यः बालकाः च ये नागरिककर्मचारिणः परिणताः सन्ति, तेषां "सैन्यशहीदाः च पञ्जीकरणव्यवस्थायाः अन्यकर्मचारिणः" स्तम्भः, तथा च गोपनीयमार्गेण नियोक्त्रे तस्य सूचनां ददाति। इकाई प्रासंगिकसैन्यकर्मचारिभिः सह सम्बन्धं सिद्धं कुर्वन् दस्तावेजान् प्रदाति; ये आवेदकाः युद्धात् परं विविधसैन्यकार्यक्रमेषु सैन्यकार्यक्रमेषु च भागं ग्रहीतुं शर्ताः पूरयन्ति, तेषां सम्पर्कः करणीयः मूलब्रिगेड-रेजिमेण्ट्-स्तरस्य वा ततः अधिकस्य राजनैतिककार्यविभागं प्रासंगिकप्रमाणीकरणसामग्री निर्गन्तुं, गोपनीयतां च पारितं कर्तुं चैनल-प्रस्तुतिः। यः कोऽपि पञ्जीकरणव्यवस्थायां "सैन्यशहीदानां अन्यकर्मचारिणां च परिवारः" इति स्तम्भे परिचयवर्गं पूरयितुं असफलः भवति, अथवा यः वास्तविकस्थित्या सह असङ्गतं परिचयवर्गं पूरयति, अथवा प्रासंगिकसमर्थनसामग्रीः समये न प्रस्तौति , सैद्धान्तिक-अङ्कानां प्राधान्य-उपचारस्य शर्ताः न पूरयन्ति इति गण्यते।
(4) कौशलमूल्यांकनम्। नियोक्ता अथवा तस्य श्रेष्ठ-इकाई शॉर्टलिस्ट्-कृतानां अभ्यर्थीनां परिचयं, गृहपञ्जीकरणं, शैक्षणिक-योग्यता, व्यावसायिक-योग्यता, राजनैतिक-दृष्टिकोणं, कार्य-अनुभवं च सिद्धयन्तः मूलदस्तावेजानां समीक्षां करिष्यति, तथा च शॉर्टलिस्ट्-कृतानां अभ्यर्थीनां अभिप्रायस्य आधारेण कौशल-मूल्यांकन-कर्मचारिणां सूचीं निर्धारयिष्यति मूल्याङ्कनं, योग्यतासमीक्षापरिणामादिषु भागं ग्रहीतुं, तथा च कौशलमूल्यांकनकर्मचारिणां सूची प्रत्येकं पक्षेण निर्धारितं भविष्यति, इकाईयाः राजनैतिककार्यविभागेन सारांशसमीक्षायाः अनन्तरं कौशलमूल्यांकनस्य आयोजनं तदनुसारं च कार्यान्वितं भविष्यति नियमैः सह । कौशलमूल्यांकनं स्थलगतरक्षायाः व्यावहारिकसञ्चालनस्य च संयोजनेन क्रियते, विशिष्टसमयः आवश्यकताश्च नियोक्तृद्वारा ईमेल, दूरभाष इत्यादिद्वारा शॉर्टलिस्ट् कृतेभ्यः अभ्यर्थिनः सूचिताः भविष्यन्ति। ये शॉर्टलिस्ट् न भवन्ति, ये योग्यतासमीक्षायां असफलाः सन्ति ते कौशलमूल्यांकने भागं न गृह्णन्ति। कौशलमूल्यांकनपरिणामानां निर्धारणानन्तरं आयोजक-एककः साक्षात्कारपरिणामानां विषये आवेदकान् स्थले एव सूचयिष्यति।
(5) शारीरिकपरीक्षा। शारीरिकपरीक्षा निर्दिष्टेषु चिकित्सासंस्थासु भवति, तस्य व्ययः सैन्येन वह्यते । यदि आवेदकानां शारीरिकपरीक्षायाः परिणामेषु आपत्तिः अस्ति तर्हि ते परिणामप्राप्तेः ३ दिवसेषु पुनः नियोक्त्रे पुनःपरीक्षायै आवेदनं कर्तुं शक्नुवन्ति। तेषु औषधानां वा अन्यचिकित्साविधिना वा परीक्षाफलं प्रभावितं कर्तुं शक्नुवन्ति वस्तूनाम् उपक्रमचिकित्सालये पुनः परीक्षणं न करिष्यति, शारीरिकपरीक्षायाः समाप्तिः प्रारम्भिकपरीक्षायाः समाप्तेः आधारेण भविष्यति यदि नियमानाम् अनुपालनेन पुनःपरीक्षायाः आवश्यकता भवति तर्हि नियोक्ता तस्य आयोजनं कृत्वा कार्यान्वितं करिष्यति, शारीरिकपरीक्षायाः परिणामाः पुनःपरीक्षायाः समापनस्य अधीनाः भविष्यन्ति
अभ्यर्थिनः चिकित्सासंस्थायाः चिकित्सापरीक्षा अनुशासनविनियमानाम् अनुपालनं कुर्वन्तु, शारीरिकपरीक्षायाः क्रमे हस्तक्षेपं कुर्वन्तु, शल्यक्रियायाः अथवा औषधानां माध्यमेन प्रारम्भिकपरीक्षायाः परिणामान् प्रभावितं कुर्वन्तु, नकलीशारीरिकपरीक्षाः कुर्वन्तु, अन्येषां शरीरस्य द्रवस्य नमूनानि उधारं गृह्णीयुः, जानी-बुझकर चिकित्सा-इतिहासं गोपयन्तु , इत्यादिषु, तथा च निर्धारितसमये समीक्षां सम्पन्नं कर्तुं असफलाः भवन्ति यदि प्रकरणं लभ्यते वा पुष्टिः भवति वा तर्हि तस्य वर्षस्य नियुक्तियोग्यता रद्दं भविष्यति।
(6) पूर्वचयनितवस्तूनि निर्धारयन्तु। सैद्धान्तिकपरीक्षायाः कौशलमूल्यांकनस्य च पूर्णाङ्कः १०० अंकाः भवति, तथा च कुलस्कोरः शतबिन्दुप्रणाल्याः अनुसारं परिवर्तितः भवति, यस्य सैद्धान्तिकपरीक्षाअङ्कः (नीतिबोनसबिन्दुसहितः) ४०% भवति, कौशलमूल्यांकनस्कोरः च भवति ६०% कृते । नियोक्ता पूर्वचयनार्थं अभ्यर्थिनः 1:1.2 अनुपातेन नियोजितसङ्ख्यायाः आधारेण तथा च सैद्धान्तिकपरीक्षायां कौशलमूल्यांकने च उच्चतः निम्नपर्यन्तं कुलस्कोरस्य आधारेण निर्धारयति। तेषु येषां कौशलमूल्यांकनअङ्कः ६० अंकात् न्यूनः अस्ति अथवा शारीरिकपरीक्षायां असफलः भवति तेषां पूर्वचयनस्य अनुमतिः नास्ति यदि कुलाङ्काः समानाः सन्ति तर्हि कौशलमूल्यांकनअङ्कानां सैद्धान्तिकपरीक्षायाः च आधारेण श्रेणीनिर्धारणं भविष्यति स्कोरं करोति।
(7) राजनैतिक मूल्याङ्कनम्। प्रासंगिकसैन्य-नागरिक-एककाः सैन्यनियुक्ति-भर्ती-कर्मचारिणां राजनैतिक-मूल्यांकनस्य प्रासंगिक-प्रावधानानाम् अनुसारं पूर्वचयनित-अभ्यर्थीनां राजनैतिक-मूल्यांकनं करिष्यन्ति |. राजनैतिकमूल्यांकनं मुख्यतया स्वस्य राजनैतिकवैचारिकप्रदर्शनस्य आकलने केन्द्रितं भवति, दलस्य सिद्धान्तस्य, रेखायाः, सिद्धान्तानां, नीतीनां च कार्यान्वयनस्य समर्थने, राष्ट्रियकायदानानां, राजनैतिकस्थितीनां, राजनैतिकदृष्टिकोणानां, प्रमुखसिद्धान्तविषयेषु यथार्थप्रदर्शनस्य च पालनम् तथा प्रमुखराजनैतिकसङ्घर्षाः, तथा च राजनैतिकअनुशासनस्य राजनैतिकनियमानां च पालनम्, नैतिकचरित्रं, धार्मिकविश्वासाः, सामाजिकपरस्परक्रियाः, ईमानदारी विश्वसनीयता च, विदेशं गमनम् (सीमा), तथैव परिवारस्य सदस्यानां, पतिपत्न्याः मातापितृणां राजनैतिकपृष्ठभूमिः अवैधपराधानां च पालनम्, भ्रातरः भगिन्यः ये एकत्र न वसन्ति इत्यादयः।
(8) नियुक्त्यर्थं अभ्यर्थीनां निर्धारणं कुर्वन्तु। पूर्वचयनितानां अभ्यर्थीनां कृते ये राजनैतिकमूल्यांकनं उत्तीर्णाः सन्ति, नियोक्ता परीक्षायाः समग्रस्कोरक्रमाङ्कनस्य आधारेण तथा च भर्तीपदेषु अभ्यर्थीनां योजनाकृतसङ्ख्यायाः आधारेण नियुक्त्यर्थानाम् अभ्यर्थीनां सूचीं निर्धारयिष्यति, तथा च माध्यमेन जनसामान्यं प्रति घोषयिष्यति the military talent network.
(9) भर्ती अनुमोदन। येषां अभ्यर्थीनां आपत्तिः नास्ति अथवा समस्याः निवेदिताः सन्ति तेषां अधिकारानुसारं समीक्षां कृत्वा अनुमोदनं न भविष्यति। नवनियुक्तानां कर्मचारिणां अनुमोदनस्य अनन्तरं नियोक्ता शीघ्रमेव तान् कार्ये आगत्य नियमानुसारं रोजगारसन्धिपत्रे हस्ताक्षरं कर्तुं सूचयिष्यति।
नवनियुक्ताः कर्मचारिणः ये निर्दिष्टसमये भर्तीपदस्य कृते आवश्यकानि शैक्षणिकयोग्यतां व्यावसायिकयोग्यतां च न प्राप्नुवन्ति, अथवा ये परिवीक्षाकालस्य मूल्याङ्कनं उत्तीर्णं न कुर्वन्ति, तेषां रोजगारयोग्यता रद्दीकृता भविष्यति।
5. उष्णं स्मारकम्
प्रासंगिकनीतिविनियमानाम् अनुसारं व्यावसायिक-तकनीकी-नागरिक-कर्मचारिणां रोजगार-प्रबन्धन-कल्याण-लाभाः प्रबन्धन-व्यावसायिक-तकनीकी-नागरिक-कर्मचारिणां च भिन्नाः सन्ति, ते सर्वे रोजगार-व्यवस्थां कार्यान्विताः, रोजगार-अनुबन्धेषु हस्ताक्षरं च कुर्वन्ति व्यावसायिककौशलस्य नागरिककर्मचारिणां एषा मुक्तनियुक्तिः सैद्धान्तिकपरीक्षायाः कौशलमूल्यांकनस्य च कृते ट्यूशनपुस्तकानि न निर्दिशति, तथा च ट्यूशनप्रशिक्षणपाठ्यक्रमं कर्तुं कस्यापि संस्थायाः न्यासं न करोति सम्प्रति समाजे लिखितानां नागरिककर्मचारिणां आडम्बरेण जनाः सन्ति परीक्षा प्रस्ताव समूहाः, सेवानिवृत्ताः प्रस्तावविशेषज्ञाः, तथा परीक्षाशिक्षणसामग्रीसमितयः , परीक्षाप्रशिक्षणं ट्यूशनं च वेबसाइट् अथवा प्रकाशनानि , सिविलसेवाविभागेन अधिकृतानि, इत्यादीनि, "आन्तरिकसूचकाः" तथा "परीक्षागारण्टी", आयोजनं कुर्वन्ति पञ्जीकरणं तथा भुगतानं, परामर्शः व्याख्या च इत्यादयः अन्यजालस्थलानां माध्यमेन, अस्याः भर्तीयाः सह सम्बद्धाः न सन्ति , आवेदकाः सतर्काः भवेयुः, भ्रान्ताः न भवेयुः, न च वञ्चिताः भवेयुः। समाजस्य सर्वेभ्यः क्षेत्रेभ्यः अनुरोधः अस्ति यत् यदि उपर्युक्तेषु परिस्थितिषु कापि आविष्कृता भवति तर्हि कृपया सम्बन्धितविभागेभ्यः तस्य सूचनां ददातु तथा च कानूनविधानानुसारं तस्य अन्वेषणं गम्भीरतापूर्वकं निबद्धं च कुर्वन्तु। वयं संयुक्तरूपेण उत्तमपरीक्षाव्यवस्थां निर्वाहयितुम्, निष्पक्षं, न्याय्यं, सुरक्षितं, व्यवस्थितं च परीक्षावातावरणं निर्मातुं प्रासंगिकसैन्य-नागरिकविभागैः सह सक्रियरूपेण समन्वयं करिष्यामः |. सैन्यप्रतिभासंजालम् (जालस्थलम्: http://www.81rc.mil.cn अथवा http://81rc.81.cn) अस्याः मुक्तभर्तेः सूचनाविमोचनार्थं, ऑनलाइनपञ्जीकरणार्थं च एकमात्रं निर्दिष्टं जालपुटम् अस्ति प्रत्येकं नियोक्ता परामर्शस्य हॉटलाइनं स्थापितवान्, यत् कार्ययोजनायां द्रष्टुं शक्यते। सेना भर्ती परामर्श हॉटलाइन : 010-66891679।
सेनायाः राजनैतिककार्यविभागः २०२४ तमे वर्षे सेनायाः व्यावसायिक-तकनीकी-नागरिक-कर्मचारिणां मुक्त-नियुक्तेः व्याख्यां कर्तुं अन्तिम-अधिकारं सुरक्षितं कुर्वन् अस्ति ।
संलग्नता : व्यावसायिककौशलयुक्तानां नागरिकपदानां कृते सेनायाः २०२४ तमे वर्षे सार्वजनिकनियुक्तियोजना
(लोकप्रिय समाचारस्य संवाददाता वाङ्ग होङ्गताओ तथा प्रशिक्षुः कै किन्फेङ्गः)
(Dazhong Daily तथा तस्य सम्बद्धः "Dazhong News" ग्राहकः जीवनस्य सर्वेभ्यः क्षेत्रेभ्यः प्रस्तुतीकरणस्य स्वागतं करोति तथा च सुरागं प्रदाति, यत्र पाठः, छायाचित्रः, लघुविडियो च सन्ति। पाठप्रदानस्य सह फोटोः लघुविडियो च भवितुमर्हन्ति। कृपया Dazhong Daily Tai इत्यस्मै ईमेलं प्रस्तूयताम् 'an Reporter Station at [email protected] , hotline: 05388011909. अग्रे सम्पर्कार्थं लेखकं मोबाईलफोनसङ्ख्यां च सूचयन्तु।)
प्रतिवेदन/प्रतिक्रिया