2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एजेन्स फ्रान्स-प्रेस् इत्यस्य नवीनतमवार्तानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १४ तमे दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्कक्षेत्रं प्रति अधिकं गच्छति इति पश्चात् उक्तवान् यत् रूसः युक्रेनदेशस्य सेनायाः कुर्स्कक्षेत्रं प्रति अधिकं प्रगतिम् अकरोत् .
ज़ेलेन्स्की इत्यनेन १४ दिनाङ्के चित्रेण सह सन्देशः स्थापितः यत् सः कुर्स्क् इत्यादिषु क्षेत्रेषु युक्रेन-सेनायाः कार्याणि इति प्रतिवेदनं श्रुतवान् इति ।
"कुर्स्कक्षेत्रे वयं अधिकं उन्नतिं कुर्मः। अद्यत्वे वयं विभिन्नक्षेत्रेषु १ तः २ किलोमीटर्पर्यन्तं उन्नताः स्मः। तस्मिन् एव काले १०० तः अधिकाः रूसीसैनिकाः गृहीताः..." इति जेलेन्स्की अवदत्।
एजेन्सी फ्रान्स्-प्रेस् इत्यनेन अग्रे उक्तं यत् जेलेन्स्की इत्यनेन उपर्युक्तं वचनं दत्तस्य अनन्तरं रूसदेशेन उक्तं यत् युक्रेन-सेनायाः पञ्चसु क्षेत्रेषु कुर्स्क-क्षेत्रे गभीरतरं गन्तुं प्रयत्नाः प्रतिहृताः इति रूसस्य रक्षामन्त्रालयेन विज्ञप्तौ उक्तं यत्, शत्रुस्य चलसैनिकानाम् रूसस्य क्षेत्रे गभीरं प्रवेशार्थं बख्रिष्टसाधनानाम् उपयोगस्य प्रयासः विफलः अभवत्।
युक्रेन-सेना ६ दिनाङ्के कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् । युक्रेनदेशस्य विदेशमन्त्रालयेन १३ दिनाङ्के उक्तं यत् युक्रेनस्य पश्चिमरूसदेशस्य कुर्स्क-प्रान्तस्य कब्जां कर्तुं कोऽपि अभिप्रायः नास्ति।
नवीनतमवार्ता
१४ तमे स्थानीयसमये प्रातःकाले युक्रेनदेशेन रूसस्य चतुर्णां सैन्यविमानस्थानकानाम् आक्रमणं कर्तुं ड्रोन्-यानानां उपयोगः कृतः ।
सूत्रेषु उक्तं यत् १४ दिनाङ्के प्रातःकाले युक्रेनदेशस्य राष्ट्रियसुरक्षासेवा, युक्रेनस्य रक्षामन्त्रालयस्य सामान्यगुप्तचरसेवा, युक्रेनसेनायाः मानवरहितप्रणालीसेना च रूसस्य उपरि आक्रमणार्थं दीर्घदूरपर्यन्तं ड्रोन्-विमानानाम् उपयोगाय संयुक्तं कार्यं कृतवन्तः वोरोनेज्, कुर्स्क्, सावास्लिका, बोरी च सोग्लेब्स्क् सैन्यविमानस्थानके बृहत्प्रमाणेन आक्रमणं कृतम् ।
समाचारानुसारं रूसीसेना एतेषां विमानस्थानकानाम् उपयोगं अग्रपङ्क्तौ युक्रेननगरेषु च आक्रमणं कर्तुं न शक्नोति इति विशेषतया योजनाकृतं कार्यम् अस्ति।
सम्प्रति उपर्युक्तवार्तायां रूसदेशः प्रतिक्रियां न दत्तवान् ।
स्रोतः ग्लोबल नेटवर्क/झाङ्ग जिओया, सीसीटीवी न्यूज क्लाइंट