समाचारं

इन्डोनेशियादेशस्य राष्ट्रपतिः जोको चीनस्य स्मार्टरेलव्यवस्थायाः परीक्षणसवारीं करोति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के इन्डोनेशियादेशस्य राष्ट्रपतिः जोको जोको (दक्षिणतः द्वितीयः) इन्डोनेशियादेशस्य नूतनराजधानी नुसन्तरानगरे स्मार्टरेलव्यवस्थां स्वीकृतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम् (फोटो इन्डोनेशियायाः राष्ट्रपतिभवनस्य सौजन्येन)
सिन्हुआ न्यूज एजेन्सी, नुसान्तारा, इन्डोनेशिया, १३ अगस्त (रिपोर्टरः ये पिंगपिंग तथा ताओ फाङ्ग्वेई) इन्डोनेशियायाः राष्ट्रपतिः जोको तथा च अनेके मन्त्रिमण्डलमन्त्रिणः १३ दिनाङ्के नूतनराजधानी नुसन्तरायां चीनीयकम्पनीद्वारा प्रारब्धस्य स्मार्टरेलव्यवस्थायाः परीक्षणं कृतवन्तः। सः तस्मिन् दिने अवदत् यत् सः मन्यते यत् स्मार्टरेलव्यवस्थाः पारम्परिकरेलपारगमनस्य अधिकं स्थायित्वं, व्यय-प्रभावी च विकल्पं दातुं शक्नुवन्ति इति।
तस्मिन् दिने जोको नूतनराष्ट्रपतिभवनस्य पुरतः स्मार्टरेलव्यवस्थां गृहीत्वा समन्वयमन्त्रालयस्य चतुर्णां कार्यालयभवनानां परितः भ्रमणं कृत्वा ततः राष्ट्रपतिभवनस्य अग्रे प्रत्यागतवान्, प्रायः २ किलोमीटर् यावत् यात्रा
इयं स्मार्टरेलव्यवस्था इन्डोनेशियादेशस्य नूतनराजधानी नुसन्तरानगरे अगस्तमासस्य १३ दिनाङ्के गृहीता। सिन्हुआ न्यूज एजेन्सी रिपोर्टर जू किन् इत्यस्य चित्रम्
ततः पूर्वं इन्डोनेशियादेशे देशस्य प्रान्तानां, नगरानां, काउण्टीनां च प्रमुखानां सभा अभवत् । सभायां स्मार्टरेलव्यवस्थानां पारम्परिकरेलपारगमनव्यवस्थानां च तुलनां कृत्वा जोको इत्यनेन सूचितं यत् अधिकाधिकं जामयुक्तेषु नगरेषु स्मार्टरेलव्यवस्थानां व्ययः मेट्रोयानानां लघुरेलानां च अपेक्षया महत्त्वपूर्णतया न्यूनः भवति। "नगरीयक्षेत्रेषु वर्धमानप्रदूषणस्तरस्य सामना कर्तुं इण्डोनेशियादेशे हरित ऊर्जायाः आधारेण सार्वजनिकयानव्यवस्थायाः आवश्यकता वर्तते। स्मार्टरेलव्यवस्थाः एकः सम्भाव्यः समाधानः अस्ति यः इन्डोनेशियादेशस्य वर्धमाननगरानां कृते व्यय-प्रभावी उपयुक्तः च अस्ति।
जोकोवी इत्यनेन १३ तमे दिनाङ्के यत् स्मार्ट रेलव्यवस्थायाः प्रयोगः कृतः तत् चीन उत्तर अन्तर्राष्ट्रीयसहकारकम्पनी लिमिटेड् (उत्तर अन्तर्राष्ट्रीय) तथा चाइना रेलवे रोलिंग स्टॉक निगम इत्यनेन संयुक्तरूपेण प्रारब्धम्।
स्मार्टरेलप्रणाली सीआरआरसीद्वारा स्वतन्त्रतया परिकल्पिता विकसिता च अभिनवप्रौद्योगिकी अस्ति, तथा च “वर्चुअल् रेलस्य लघुरेल्” इति नाम्ना प्रसिद्धा अस्ति । सिस्टम् रेलयानानि भारं वहितुं रेलयानस्य स्थाने टायरस्य उपयोगं कुर्वन्ति केवलं साधारणमार्गेषु रेखाः आकर्षयन्ति, तथा च रेलयानानि स्वायत्तरूपेण रेलयानेषु चालनवत् चिह्नितपट्टिकारेखाभिः सह गन्तुं शक्नुवन्ति, येन रेलविस्थापनादिषु आधारभूतसंरचनेषु बहु निवेशः रक्षितः भवति
उत्तरी अन्तर्राष्ट्रीयस्य उपमहाप्रबन्धकस्य वाङ्ग क्षियाओबिङ्ग् इत्यस्य मते स्मार्टरेलप्रणाल्यां वर्चुअल् ट्रैक, बेइडौ पोजिशनिंग्, स्वायत्तवाहनचालनम्, शुद्धबैटरीशक्तिः इत्यादीनां नवीनप्रौद्योगिकीनां उपयोगः भवति, समानक्षमतायुक्तानां ट्रामानां तुलने अस्य मूल्यं न्यूनं, निर्माणकालः अल्पः च अस्ति तथा उच्चतर लचीलता। प्रणाल्याः उच्चक्षमता, न्यूनकार्बन-उत्सर्जनं च बृहत्नगरेषु यातायातस्य जामस्य न्यूनीकरणे, पर्यावरणीयदबावस्य च न्यूनीकरणे सहायकं भविष्यति ।
उत्तर-अन्तर्राष्ट्रीय-संस्थायाः अनुसारं चीन-देशस्य, संयुक्त-अरब-अमीरात्-राजधानी-अबुधाबी-देशस्य च अनेकेषु नगरेषु स्मार्ट-रेल्-व्यवस्था व्यावसायिक-सञ्चालने स्थापिता अस्ति
प्रतिवेदन/प्रतिक्रिया