युद्धं भवति चेत् उन्मत्तवत् पिज्जा आदेशयन्तु? अमेरिकादेशस्य “पिज्जा-बैरोमीटर्” समीचीनः अस्ति वा ?
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Watch the World · American Politics |.युद्धस्य पूर्वानुमानार्थं U.S.’s “Pizza Barometer” विश्वसनीयः अस्ति वा?
अधुना एव अमेरिकादेशस्य न्यूयॉर्कराज्यस्य पूर्वराज्यकाङ्ग्रेससदस्यः बेन् गेलरः सामाजिकमाध्यममञ्चेषु विस्फोटकं सन्देशं प्रकाशितवान् यत् वाशिङ्गटननगरे "पिज्जा-बैरोमीटर्" इत्यत्र असामान्यता आसीत्, यत् युद्धं प्रारभ्यते इति सूचयति अस्य लघु-ट्वीट्-पत्रस्य १३ मिलियन-दृश्यानि प्राप्तानि, प्रायः सहस्र-सन्देशाः च अस्य विषये महतीं चिन्ताम् अव्यक्तवन्तः ।
"पिज्जा बैरोमीटर्" किम् ? तथाकथितं "पिज्जा बैरोमीटर्" विश्वसनीयं वा ?
“पिज्जा बैरोमीटर्” सिद्धान्तः
रिपब्लिकन् गेलरः तृतीयदिनाङ्के सायं ट्वीट् कृतवान् यत् अमेरिकी रक्षाविभागस्य समीपे फास्ट् फूड् रेस्टोरन्ट्-बार-इत्येतयोः वास्तविकसमयस्य कार्याणि अवलोक्य सः ज्ञातवान् यत् पिज्जा-दुकानम् "सामान्यतः अधिकं व्यस्तम्" अस्ति तथा च बारः "सामान्यतः अधिकं रिक्तः" अस्ति ." गेलरः अवदत् यत् "पिज्जा बैरोमीटर्" सिद्धान्तानुसारं अमेरिकीसैन्यं मध्यपूर्वे "बृहत् चालनानि" कर्तुं शक्नोति।
गेलरः अग्रिमदिनद्वये अपि अस्मिन् विषये ध्यानं ददाति स्म सूचकाङ्काः अनेकेषु देशेषु स्थापिताः, येन अमेरिका सैन्यकार्यक्रमं करिष्यति इति पुष्टिः अभवत् । गेलरस्य ट्वीट्-श्रृङ्खलायां महतीं ध्यानं प्राप्तम्, तथा च नेटिजनाः सामान्यतया रुचिं प्रकटितवन्तः, परन्तु मुख्यधारा-माध्यमेन अनुवर्तन-कवरेजं न कृतम्
"पिज्जा बैरोमीटर्" अमेरिकन-पॉप्-संस्कृतौ एकः अवधारणा अस्ति या महत्त्वपूर्ण-अमेरिका-सरकारी-संस्थानां परितः पिज्जा-भोजनागारस्य व्यस्ततां निर्दिशति । यदि सर्वकारीयकर्मचारिणः बृहत्प्रमाणेन अतिरिक्तसमयं कार्यं कुर्वन्ति तर्हि ते प्रायः पिज्जावितरणस्य आदेशं दास्यन्ति अतः पिज्जा-दुकानस्य व्यस्तता सर्वकारीयविभागस्य अतिरिक्तसमयकार्यं प्रतिबिम्बयितुं शक्नोति विभागः।
"पिज्जा-बैरोमीटर्" इत्यस्य अवधारणा प्रथमे खाड़ीयुद्धे उत्पन्ना स्यात् ।
एसोसिएटेड् प्रेस इत्यनेन १९९१ तमे वर्षे जनवरीमासे १६ दिनाङ्के प्रसारितस्य प्रतिवेदनस्य अनुसारं "मात्रं पश्यन्तु यत् विश्वस्य वर्तमानस्थितिं ज्ञातुं रक्षाविभागेन, व्हाइट हाउस्, सी.आय.ए वाशिङ्गटनक्षेत्रे ४३ जनाः पिज्जाशृङ्खलायाः फ्रैङ्क् मीक्सस्य मते पिज्जा-वितरण-युवकाः इव प्रमुख-अन्तर्राष्ट्रीय-विकासानां विषये मीडिया-संस्थाः तावत् अवगताः न भवेयुः
प्रतिवेदने मीक्सस्य उद्धृत्य उक्तं यत् १९९१ तमस्य वर्षस्य जनवरी-मासस्य ७ दिनाङ्कात् आरभ्य रक्षाविभागस्य विलम्बितरात्रौ आदेशाः क्रमेण वर्धिताः, एकदिवसीय-आदेशाः १५ जनवरी-दिनाङ्के ३ तः १०१ पर्यन्तं वर्धिताः १५ जनवरी १६ दिनाङ्के प्रातः १० वादनतः प्रातः २ वादनपर्यन्तं चतुर्घण्टेषु ५५ पिज्जा-आदेशः प्राप्तः । एकदिनानन्तरं जनवरीमासे १७ दिनाङ्के अमेरिकादेशस्य नेतृत्वे बहुराष्ट्रीयसैनिकेन इराक्-देशे वायुप्रहाराः आरब्धाः ।
मीक्सस्य "पिज्जा बैरोमीटर्" सिद्धान्तः "एकस्मिन् युद्धे प्रसिद्धः अभवत्" इति एकदा अमेरिकीसर्वकारस्य प्रवृत्तीनां अवलोकनार्थं सन्दर्भसूचकरूपेण गण्यते स्म ।
२०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ९ दिनाङ्के अमेरिका-देशस्य शिकागो-भोजन-महोत्सवे एकः महिला पिज्जा-स्वादं कृतवती । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो विन्सेन्ट् जॉन्सन्)
१९९८ तमे वर्षे डिसेम्बर्-मासे वाशिङ्गटन-पोस्ट्-पत्रिकायाः उद्धृत्य मीक्स-पत्रिकायाः सूचना अभवत् यत् तत्कालीन-राष्ट्रपति-बिल्-क्लिण्टनस्य मोनिका-लेविन्स्की-प्रकरणस्य विषये महाभियोगस्य कारणेन व्हाइट हाउस्-काङ्ग्रेस-योः सामान्यतः दूरं अधिकं पिज्जा-आदेशः दत्तः
इदं न केवलं पिज्जा-मात्रा, मीक्सस्य मतं यत् सर्वकारीय-संस्थाभिः आदेशित-पिज्जा-प्रकाराः अपि सन्देशं वक्तुं शक्नुवन्ति यत् यदा किमपि दुष्टं भवति तदा जनाः चिन्ता-निवारणाय स्निग्ध-आहारं खादन्ति, अतः ते अधिकानि मांस-पूरित-पिज्जा-आज्ञापयन्ति सः अवदत् यत् क्लिण्टनस्य महाभियोगस्य केवलं द्वौ दिवसौ पूर्वं व्हाइट हाउस् इत्यनेन सामान्यतः अपेक्षया पिज्जा-उपरि ३२% अधिकं "अतिरिक्तं पनीरं" आदेशितम् ।
“पिज्जा बैरोमीटर्” विश्वसनीयः अस्ति वा ?
सिद्धान्ततः "पिज्जा बैरोमीटर्" इत्यस्य अर्थः अस्ति । यदा अमेरिकीसरकारीकर्मचारिणः अतिरिक्तसमयं कार्यं कुर्वन्ति तदा पिज्जा सर्वाधिकं लोकप्रियं टेकआउट् भोजनं भवति यतोहि यदा बहुजनाः अतिरिक्तसमयं कार्यं कुर्वन्ति तदा एतत् लोकप्रियं भवति, साझेदारी कर्तुं उपयुक्तं च भवति । केचन विधायकाः अथवा सर्वकारीयकर्मचारिणः यदा कदा स्वकार्यालयेषु पिज्जापेटिकानां ढेरस्य छायाचित्रं स्थापयन्ति यत् ते कर्मठजनाः इति चित्रयन्ति । अतः पिज्जा-वितरणस्य संख्या किञ्चित् सहसंबद्धं भवति यत् कश्चन सर्वकारीय-एजेन्सी कियत् व्यस्तः अस्ति । परन्तु बहुकारकाणां प्रभावात् तथाकथितं "पिज्जा-बैरोमीटर्" निर्णयस्य सटीकं विश्वसनीयं च आधारं न भवितुम् अर्हति ।
प्रथमं अमेरिकी-सर्वकारेण पिज्जा-बैरोमीटर्-माध्यमेन लीकं न भवतु इति पदानि कृतानि स्यात् । सम्भवतः खाड़ीयुद्धस्य माध्यमेन पिज्जा-वितरण-आदेशाः लीकः भवितुम् अर्हन्ति इति ज्ञात्वा रक्षाविभागेन जोखिमस्य परिहाराय पदानि स्वीकृतानि सन्ति । एप्रिलमासे द सन इत्यस्य अमेरिकीसंस्करणस्य प्रतिवेदनानुसारं यतः मीक्सः सार्वजनिकरूपेण "पिज्जा बैरोमीटर्" इत्यस्य प्रचारं मीडियाभ्यः कृतवान्, अमेरिकीसर्वकारेण एकस्मात् व्यापारिणा बहुमात्रायां पिज्जा-आदेशः न कृतः, अपि च... store to pick up the pizza.
द्वितीयं, पर्याप्तसत्यापनीयप्रकरणसमर्थनस्य अभावः अस्ति । “पिज्जा बैरोमीटर्” इति अमेरिकनमुख्यधारामाध्यमेन, अधिकारिभिः च दुर्लभतया निवेदितं वा उल्लिखितं वा भवति । अन्वेषणस्य माध्यमेन अमेरिकादेशस्य मुख्यधारामाध्यमेन प्रसारितस्य "पिज्जा बैरोमीटर्" इत्यनेन सह सम्बद्धाः एकमात्राः समाचाराः १९९१ तमे वर्षे खाड़ीयुद्धं, १९९८ तमे वर्षे क्लिण्टन-महभियोगप्रकरणं, अस्मिन् वर्षे एप्रिलमासे इजरायल्-देशे इराणस्य वायुप्रहाराः च आसन् यदि "पिज्जा बैरोमीटर्" इत्यनेन १९९१ तमे वर्षे आसन्नस्य खाड़ीयुद्धस्य सफलतापूर्वकं भविष्यवाणी कृता तर्हि पूर्वमेव निर्धारितस्य क्लिण्टन-महाभियोगविचारे तस्य भविष्यवाणी-भूमिका न अभवत् अस्मिन् वर्षे एप्रिलमासे "पिज्जा बैरोमीटर्" इत्यस्य "असामान्य-आन्दोलनम्" इरान्-देशेन इजरायल्-देशस्य विरुद्धं प्रतिकारात्मकं वायु-आक्रमणं कृत्वा अभवत् इति वक्तुं कठिनम् । अतः "पिज्जा बैरोमीटर्" इत्यस्य सटीकता सिद्धयितुं सम्प्रति अपर्याप्ताः प्रकरणाः सन्ति ।
तृतीयम्, वास्तविकता अधिका जटिला अस्ति। अमेरिकी-काङ्ग्रेस-पञ्चकोणयोः सुरक्षाव्यवस्थाः तुल्यकालिकरूपेण जटिलाः सन्ति, अतः एतेषां विभागानां कृते पिज्जा-वितरणस्य आदेशः बोझिलः अकुशलः च भवति । अटलाण्टिकपरिषदः सूचनासुरक्षाविशेषज्ञः एमर्सन् ब्रूकिंग् इत्यस्य मतं यत् यदि संकटः भवति तर्हि एतेषां विभागानां कृते जनान् पिज्जा-ग्रहणार्थं एकघण्टां व्ययितुं प्रेषयितुं कठिनं भविष्यति जनाः सामान्यतया सुविधाभण्डारतः भोजनं क्रीणन्ति।
यद्यपि एषः विश्वसनीयः सूचकः न भवेत् तथापि पिज्जा बैरोमीटर् अमेरिकी-आधिकारिकक्रियाकलापस्य विषये केचन रोचकसूचनानि प्रददाति । ब्रूकिंग् इत्यनेन उक्तं यत् पिज्जा बैरोमीटर् इत्यस्मात् अपेक्षया रक्षाविभागस्य समीपे स्थितेषु बार-स्थानेषु संरक्षकाणां संख्यायां अधिका रुचिः अस्ति, यत् सूचनायाः अधिकविश्वसनीयः स्रोतः भवितुम् अर्हति।
संवाददाता : लियू याङ्ग