समाचारं

अमेरिकादेशस्य "महामारीविरुद्धं युद्धे बृहद्भ्राता" नूतनकोरोनासंक्रमणस्य उच्चजोखिमयुक्तानां जनानां मुखौटं धारयितुं आह्वानं करोति!

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १३ अगस्त (सम्पादक मा लान्) २.अमेरिकादेशस्य कोरोना-ग्रीष्मकालः दुर्गतिम् अवाप्नोति | अमेरिकी रोगनियन्त्रणनिवारणकेन्द्रस्य आँकडानुसारं अगस्तमासस्य ३ दिनाङ्के समाप्तसप्ताहे अमेरिकादेशे कोविड्-१९ परीक्षणस्य सकारात्मकदरः सप्ताहे १७.६% यावत् अभवत्, यत् जनवरीमासे पूर्वं १०% आसीत्

अमेरिकादेशे कोविड्-१९ महामारी संक्रमणस्य दरस्य, चिकित्सापरामर्शस्य दरस्य, मृत्युदरस्य च दृष्ट्या ऊर्ध्वगामिनी प्रवृत्तिं दर्शितवती अस्ति, येन अमेरिकनचिकित्सासमुदायस्य चिन्ता अपि अभवत् अमेरिकीराष्ट्रिय-एलर्जी-संक्रामक-रोग-संस्थायाः पूर्वनिदेशकः, कोविड्-१९-विरुद्ध-युद्धे अग्रणीः च फौची सोमवासरे आह्वानं कृतवान् यत् उच्च-जोखिम-समूहाः कोविड्-१९-प्रवृत्तिं गम्भीरतापूर्वकं गृहीत्वा जनसङ्ख्यायुक्तेषु स्थानेषु मास्क-धारणं पुनः आरभणीयम् इति .

फौची इत्यनेन उक्तं यत् सः पुनः प्रायः सप्ताहद्वयं पूर्वं नूतनं कोरोनावायरसं संक्रमितवान्, यत् तस्य तृतीयवारं अभवत्। फौचिः अपि कुलम् षट् टीकाकरणं प्राप्तवान्, बूस्टरशॉट् च प्राप्तवान् इति अपि बोधितवान् ।

सः अवदत् यत् जनानां एकान्तवासार्थं स्वसामाजिकक्रियाकलापं स्थगयितुं आवश्यकता नास्ति, परन्तु यदा ते जनसङ्ख्यायुक्तेषु सीमितस्थानेषु भवन्ति, विशेषतः उच्चजोखिमयुक्तानां वृद्धानां, अन्तर्निहितरोगयुक्तानां च रोगिणां कृते, तदा सर्वोत्तमः निवारणपरिहारः मुखौटं धारयितुं भवति।

एतेषां संवेदनशीलसमूहानां जनसङ्ख्यायुक्तानि स्थानानि परिहर्तव्यानि यतोहि अन्येषां स्वास्थ्यं अनियंत्रितचरम् अस्ति इति अपि सः अवदत्। तदतिरिक्तं संवेदनशीलसमूहेषु नियमितरूपेण टीकाकरणं, बूस्टरशॉट् च करणीयम् ।

रक्षणम् अतीव महत्त्वपूर्णम् अस्ति

फौसी इत्यस्य निश्छलवचनानाम् अभावेऽपि अमेरिकनसमाजः अद्यापि कोरोनाविषाणुतः रक्षणार्थं मुखौटं धारयितुं अतीव संशयितः अस्ति । परन्तु तस्य अर्थः न भवति यत् स्वास्थ्यविशेषज्ञाः संक्रमणानां ग्रीष्मकाले वर्धमानस्य चिन्तानां अवहेलनां कुर्वन्ति ।

ब्राउन विश्वविद्यालयस्य जनस्वास्थ्यविद्यालयस्य डीनः व्हाइट हाउसस्य कोविड्-१९ प्रतिक्रियासमन्वयकः च आशीषझा इत्यनेन सूचितं यत् यदि वयं केवलं संक्रमणानां विषये एव वदामः तर्हि अस्मिन् वर्षे अमेरिकादेशे अद्यपर्यन्तं अनुभवितायाः बृहत्तमा ग्रीष्मकालीनमहामारी द्रष्टुं शक्नोति।

अमेरिकी रोगनियन्त्रणनिवारणकेन्द्रस्य नवीनतमस्य अपशिष्टजलपरीक्षणदत्तांशस्य अनुसारं अमेरिकीराज्येषु आर्धाधिकेषु कोविड्-१९-क्रियाकलापस्य अत्यन्तं उच्चस्तरः अस्ति: न्यूनातिन्यूनं २७ राज्येषु अपशिष्टजलस्य आँकडा: "अति उच्चा" वायरसक्रियाकलापं दर्शयन्ति, १७ च राज्यानि "उच्च" क्रियाकलापं प्रतिवेदयन्ति ".

वैश्विकदृष्ट्या विश्वस्वास्थ्यसङ्गठनेन गतसप्ताहे ज्ञापितं यत् विगतसप्ताहेषु ८४ देशेषु कोविड्-१९ परीक्षणसकारात्मकतायाः दरं वर्धितम् अस्ति, अल्पकालीनरूपेण न्यूनतायाः सम्भावना नास्ति। अत्र अपि चेतावनी दत्ता यत् शीघ्रमेव अधिकगम्भीराः कोरोनावायरसस्य प्रकाराः उद्भवितुं शक्नुवन्ति।

संक्रामकरोगस्य महामारीविज्ञानी, WHO इत्यस्य कोविड-19 प्रतिक्रियायाः प्रमुखा च मारिया वैन केर्खोवे इत्यनेन बोधितं यत् व्यक्तिनां कृते संक्रमणस्य, गम्भीररोगस्य च जोखिमं न्यूनीकर्तुं पदानि ग्रहीतुं अत्यन्तं महत्त्वपूर्णं कदमम् अस्ति, यत्र तेषां कृते कोविड- 19-विरुद्धं टीकाकरणं कृतम् इति सुनिश्चितं भवति । १९ विगत १२ मासेषु ।

डब्ल्यूएचओ देशेभ्यः टीकाकरणप्रयासान् वर्धयितुं आग्रहं करोति तथा च उच्चजोखिमसमूहान् प्रतिवर्षं कोविड्-१९ टीकां प्राप्तुं प्रोत्साहयति। एजन्सी निरन्तरं चेतयति स्म यत् संक्रमणानां नूतनतरङ्गेन विषाणुः उत्परिवर्तनं भवितुम् अर्हति, येन अधिकानि खतरनाकानि उपभेदाः उत्पद्यन्ते ये अन्वेषणप्रणालीं परिहरितुं चिकित्साहस्तक्षेपं च परिहरितुं शक्नुवन्ति

(मा लान्, फाइनेंशियल एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया